समाचारं

युक्रेनदेशेन अग्रपङ्क्तिसैनिकानाम् भत्तां दातुं सैन्यव्ययः वर्धते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तःजर्मन-प्रेस-एजेन्सी-संस्थायाः २१ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन रूस-देशस्य आक्रमणस्य निवारणाय सैन्य-वित्तपोषणं वर्धयितुं नूतन-विधेयके हस्ताक्षरं कृतम् एतत् विधेयकं पूर्वं संसदेन पारितम् आसीत् ।

समाचारानुसारं स्थानीयमाध्यमेषु २१ तमे दिनाङ्के ज्ञातं यत् नूतनविधेयकेन सैन्यव्ययस्य ५०० अरबं रिव्निया (प्रायः १२ अरब अमेरिकीडॉलर्) वृद्धिः भविष्यति ऋणं, करं, तम्बाकू-इन्धनं च वर्धितशुल्कं च माध्यमेन वित्तपोषितः अयं नूतनः व्ययः अस्मिन् मासे अग्रपङ्क्तिसैनिकानाम् वजीफां दातुं उद्दिष्टः अस्ति।

समाचारानुसारं युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) १८ दिनाङ्के पूरकबजटं पारितवती यत् प्रचलति युद्धस्य निवारणं कर्तुं शक्नोति । एतेन बजटव्ययस्य वृद्धिः प्रायः १३% भवति, प्रायः ९०.५ अरब डॉलरं यावत् । युक्रेनदेशस्य कृते एषः अभिलेखात्मकः बजटव्ययः अस्ति ।

युक्रेनदेशः सार्धद्वयवर्षाधिकं यावत् रूसस्य प्रतिरोधं कुर्वन् अस्ति इति प्रतिवेदने सूचितम्। २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युद्धस्य आरम्भात् परं विदेशात् ९८ अरब डॉलरात् अधिकं आर्थिकसाहाय्यं प्राप्तम् इति युक्रेनदेशः कथयति । (संकलित/गुओ जुन)