समाचारं

लेबनानसर्वकारस्य वरिष्ठः अधिकारी इजरायल्-आक्रमणस्य निन्दां करोति यत् इजरायल्-देशेन युद्धापराधाः कृताः इति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर २०१८.लेबनान-सर्वकारस्य बहवः वरिष्ठाः अधिकारिणः २० दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-प्रहारस्य निन्दां कृतवन्तः, यस्य परिणामेण नागरिकानां बहूनां क्षतिः अभवत्

२१ तमे दिनाङ्के लेबनानदेशस्य परिचर्याकर्तृसर्वकारस्य प्रधानमन्त्री नगुइब् मिकाटी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् "लेबनानदेशे इजरायलस्य आक्रामकतायाः सम्बद्धविकासान्" दृष्ट्वा सः संयुक्तराष्ट्रसङ्घस्य जनरल्-समारोहे भागं ग्रहीतुं न्यूयोर्क-राज्यस्य यात्रां रद्दं कर्तुं निश्चयं कृतवान् गोष्ठी।दक्षिणबेरुतदेशे इजरायलस्य विमानप्रहारं ‘भयंकरं नरसंहारम्’ इति मिकाटी कथयति।. इजरायलस्य नरसंहारस्य निवारणात् इजरायलस्य युद्धस्य आरम्भं निवारयितुं च अस्मिन् क्षणे किमपि महत्त्वपूर्णं नास्ति इति मिकाटी अवदत्।

२१ तमे दिनाङ्के लेबनान-देशस्य परिचर्या-सर्वकारस्य उपप्रधानमन्त्री साद-शामी-इत्यनेन बेरुत-देशस्य दक्षिण-उपनगरे वायु-आक्रमणस्य स्थले अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनेन नागरिकानां उपरि इजरायल्-देशेन कृतस्य आक्रमणस्य निन्दां कृतम्

लेबनानस्य परिचर्याकर्तासर्वकारस्य उपप्रधानमन्त्री साद शामीः : १.एषः सर्वमानकैः युद्धापराधः अस्ति । एतत् सर्वेषां अन्तर्राष्ट्रीयसम्मेलनानां उल्लङ्घनम्, जिनेवासम्मेलनानां उल्लङ्घनम्, अन्तर्राष्ट्रीयमानवतावादीकानूनानां उल्लङ्घनम्, सर्वेषां नियमानाम् उल्लङ्घनम्।