समाचारं

अद्यपर्यन्तं अभिलेखितः बृहत्तमः कृष्णरन्ध्रस्य जेट्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




२३ मिलियन प्रकाशवर्षम्


अद्यतनकाले खगोलशास्त्रज्ञैः एतत् दीर्घतमं कालम् आविष्कृतम् अस्तिकृष्णरन्ध्रस्य जेटयुग्मम्. न केवलं सौरमण्डलस्य आकाशगङ्गायाः वा इव विशालः अस्ति;पङ्क्तिबद्धरूपेण १४० आकाशगङ्गानां व्यवस्थापनस्य तुल्यम् अस्ति


अस्य जेट्-प्रवाहितस्य मेगास्ट्रक्चरस्य उपनाम "porphyryon" इति ।(पोर्फाइरिओन्) २., ग्रीकपौराणिककथासु विशालकायात् गृहीतम् । अस्माकं ब्रह्माण्डस्य इतिहासस्य ६.३ कोटिवर्षेभ्यः पूर्वं अस्य कालः अस्ति । एते हिंसकाः बहिः प्रवाहाः दूरस्थस्य आकाशगङ्गायाः केन्द्रे स्थितस्य अतिविशालस्य कृष्णरन्ध्रस्य उपरि अधः च निष्कासिताः भवन्ति ।कुलनिर्गमशक्तिः कोटिशः सूर्याणां बराबरः भवति


"पोर्फिरियोन्" इत्यस्य अतिरिक्तं ८,००० तः अधिकानि जेट्-युग्मानि अपि अस्य दलस्य आविष्कारः अभवत् । एतत् शोधं astronomy & astrophysics इति पत्रिकायां प्रकाशितम् अस्ति ।



ब्रह्माण्डीय विशालकाय


२०१८ तमे वर्षे एव दलेन lofar इत्यस्य उपयोगः आरब्धः(lofar निम्न आवृत्ति सरणी)रेडियो दूरबीनआवाम् आकाशगङ्गानां पारं कुर्वतः ब्रह्माण्डजालस्य अध्ययनं कुर्वन्तु। परन्तु रेडियोचित्रेषु मन्दकेशान् अन्विष्यन्ते स्म तदा तेषां कृते अनेकाः प्रहारकाः दृष्टाःदीर्घ जेट प्रणाली


पोर्फियन् इत्यस्य आविष्कारात् पूर्वं बृहत्तमः पुष्टः जेट्-प्रणाली आल्सिओनेयस् इति आसीत्(अल्सियोनियस) २., यत् २०२२ तमे वर्षे अपि अस्मिन् एव दलेन आविष्कृतम् । अल्सिओनियसः प्रायः १०० आकाशगङ्गानां समकक्षं विस्तृतः अस्ति ।(तुलनार्थं पृथिव्याः समीपस्थः सेण्टौरी ए जेट्-प्रणाली १० आकाशगङ्गासु विस्तृता अस्ति ।)


अधिकानि गुप्तविमानानि व्यवस्थितरूपेण अन्वेष्टुं शोधकर्तृदलेन नग्ननेत्रेण रेडियोचित्रेषु अन्वेषणं कृत्वा यन्त्रशिक्षणसाधनानाम् उपयोगेन तानि स्कैन् कृत्वा आविर्भूतविमानानाम् चिह्नानि अन्वेषितानि, विश्वस्य नागरिकवैज्ञानिकानां साहाय्यं च गृहीतम् अस्मिन् सर्वेक्षणे कुलम् आविष्कृतम्अत्र १०,००० तः अधिकाः मन्दाः मेगास्ट्रक्चराः सन्ति, "पोर्फाइरियोन्" जेट्-प्रणाली अद्यावधि आविष्कृता बृहत्तमा अस्ति ।


फोटो मध्ये दीर्घतमं ज्ञातं कृष्णरन्ध्रस्य जेट्-युग्मं दृश्यते । (फोटो / lofar सहयोग / martijn oei (caltech))


नवीननिष्कर्षाः सूचयन्ति यत् एतेषां विशालानां जेट्-प्रणाल्याः पूर्वं चिन्तितस्य अपेक्षया युवा-ब्रह्माण्डे आकाशगङ्गा-निर्माणे अधिकः प्रभावः अभवत् स्यात् ।पोर्फाइरियोन् पूर्वयुगे आसीत्, यदा केशाः आकाशगङ्गानां संयोजनं कृत्वा पोषणं कुर्वन्ति स्म(तथाकथितं ब्रह्माण्डजालम्) २.इदानीं अपेक्षया समीपतरम्. अस्य अर्थः अस्ति यत् पोर्फाइरियोन् इत्यादयः विशालाः जेट्-विमानाः समीपस्थ-ब्रह्माण्डे स्थितानां जेट्-विमानानाम् अपेक्षया ब्रह्माण्डजालस्य बहु बृहत्तरं भागं व्याप्नुवन्ति ।


खगोलशास्त्रे वैज्ञानिकानां मतं यत् आकाशगङ्गा: तेषां केन्द्रीयकृष्णरन्ध्राणि च सह-विकासं कुर्वन्ति, यतः एकं प्रमुखं कारकं अस्ति यत् जेट्-आकाशगङ्गा: विशालमात्रायां ऊर्जां प्रसारयितुं शक्नुवन्ति, येन तेषां गृहस्थ-आकाशगङ्गानां अन्येषां च समीपस्थानां आकाशगङ्गानां वृद्धि: प्रभाविता भवति अधुना, एकः नूतनः आविष्कारः सूचयति यत् तेषां व्याप्तिः अस्माभिः चिन्तितस्य अपेक्षया बहु दूरम् अस्ति।



अतीते प्रच्छन्नः


"पोर्फिरियन" आकाशगङ्गायाः अन्वेषणार्थं दलेन भारतस्य विशालस्य मीटर्-तरङ्ग-रेडियो-दूरबीनस्य उपयोगः कृतः(जीएमआरटी) २., अन्धकार ऊर्जा स्पेक्ट्रोमीटर(देसी) २.तथा केक् वेधशाला(वम्को) २.दत्तांश। परिणामेषु ज्ञातं यत् आकाशगङ्गायाः १० गुणाधिकं द्रव्यमानं पृथिव्याः ७.५ कोटिप्रकाशवर्षदूरे च विशाला आकाशगङ्गायाः उत्पत्तिः अभवत्


भारतस्य बृहत् मीटरतरङ्ग रेडियो दूरबीनम् (gmrt)। (फोटो/कैल्टेक्) २.


एतावता एतानि विशालानि जेट्-प्रणाल्यानि अद्यतन-ब्रह्माण्ड-घटना इव दृश्यन्ते । यदि एतादृशाः दूरस्थाः जेट्-विमानाः ब्रह्माण्डजालस्य परिमाणं प्राप्नुवन्ति तर्हि ब्रह्माण्डस्य प्रत्येकं स्थानं कस्मिन्चित् समये कृष्णरन्ध्र-क्रियाकलापेन प्रभावितं स्यात्


ते अपि अवलोकितवन्तः यत् "पोर्फिरियोन्" यत् विकिरण-विध-सक्रिय-कृष्ण-छिद्रम् इति कथ्यते, तस्मात् आगच्छति, न तु जेट्-मोड-अवस्थायां कृष्ण-छिद्रात् यदा अतिविशालः कृष्णरन्ध्रः सक्रियः भवति तदाअन्येषु शब्देषु, २.अर्थात् यदा तेषां विशालः गुरुत्वाकर्षणः परितः पदार्थं आकर्षयति, तापयति च तदा विकिरणरूपेण वा जेट्-रूपेण वा ऊर्जा मुक्ता भवति ।


सामान्यतया तरुण-दूरस्थे ब्रह्माण्डे विकिरण-विध-कृष्णरन्ध्राणि अधिकानि सन्ति, वर्तमान-ब्रह्माण्डे तु जेट्-विध-कृष्णरन्ध्राणि अधिकानि सन्तिएतादृशाः विशालाः जेट्-विकिरणाः विकिरण-गुण-कृष्ण-छिद्रात् आगताः इति तथ्यं सर्वथा अप्रत्याशितम् आसीत्, यतः खगोलशास्त्रज्ञाः एतादृशेन प्रकारेण एतादृशेन बृहत्-तीव्र-विमान-विमान-उत्पादनं कर्तुं शक्नुवन्ति इति कल्पना नासीत् किं च, २.यतः "पोर्फाइरियन्" दूरस्थे ब्रह्माण्डे स्थितः अस्ति, यत्र विकिरणप्रतिमानस्य कृष्णरन्ध्राः प्रचुराः सन्ति, अतः अधिकाः विशालाः जेट्-आविष्काराः सन्ति इति संभावना वर्तते



अनवधान रहस्य


एते जेट्-विमानाः स्वस्य गृहस्थ-आकाशगङ्गायाः बहिः एतावत् दूरं कथं स्थिररूपेण विस्तारयितुं शक्नुवन्ति इति अस्पष्टम् । एतत् भ्रान्तिकं यतोहि अध्ययनेन एतदपि ज्ञायते यत् एते दिग्गजाः यत्र उत्पन्नाः तत् वातावरणं किमपि विशेषं नास्ति ।


एकं सम्भाव्यं व्याख्यानं केन्द्रीयस्य अतिविशालस्य कृष्णरन्ध्रस्य परितः असामान्यतया दीर्घं स्थिरं च अभिवृद्धिघटना अस्ति, यत् एतावत्कालं यावत् जेट्-विमानं सक्रियं करोति, अस्मिन् काले सर्वदा समानदिशि दर्शयति इति सुनिश्चितं करोति ।


तदनन्तरं एतानि मेगासंरचनानि स्वपरिसरस्य पर्यावरणं कथं प्रभावितयन्ति इति गहनतया अवगमनं प्राप्तुं दलं आशास्ति ।


#रचनात्मकदलः : १.

संकलितः : ताकेको

टङ्कनसेटिंग् : वेन्वेन्

#सन्दर्भस्रोताः : १.

#चित्रस्य स्रोतः : १.

आवरण छवि& .प्रथमं चित्रम् : १.ई. वर्न्क्विस्ट / डी. नेल्सन (illustristng सहयोग) / एम. oei