समाचारं

लेई जियिन्, झाओ लियिंग् च सर्वोत्तमनटः, सर्वोत्तमा अभिनेत्री च इति फेइटियनपुरस्कारेण पुरस्कृतौ

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ३४ तमे "फेइटियन पुरस्कारस्य" २८ तमे "स्टारलाइट् पुरस्कारस्य" च पुरस्कारसमारोहाः २१ सितम्बर् दिनाङ्के सायमेन्-नगरे आयोजिताःझाओ लियिङ्ग् इत्यनेन "द विण्ड् ब्लोइंग पिनेलिया" इत्यस्य कृते उत्कृष्टा अभिनेत्रीयाः फेइटियनपुरस्कारः प्राप्तः ।लेई जियायिन् "मानवविश्वस्य" कृते उत्कृष्टनटपुरस्कारं प्राप्तवान् ।

चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी वेइबो

गुआंगझौ दैनिकस्य अनुसारं उल्लेखनीयं यत् लेई जियायिन् "विश्वस्य अन्तः" इत्यनेन सह "उड्डयन", "मैगनोलिया" तथा "गोल्डन् ईगल" इति त्रयाणां प्रमुखानां टीवी-श्रृङ्खलानां उत्कृष्ट-अभिनेतापुरस्कारेषु "ग्राण्ड् स्लैम्" प्राप्तवान्! लेइ जियायिन् अवदत् - "मम (मनः) इदानीं किञ्चित् रिक्तम् अस्ति। अद्य कोऽपि दबावः नास्ति। भागं ग्रहीतुं गौरवम् अस्ति। अहं पुरस्कारं प्राप्तुं न अपेक्षितवान्। अहम् अधुना २५ वर्षाणि यावत् अभिनयस्य अध्ययनं करोमि। यदा अहं... पुरस्कारं प्राप्तवान्, अहं बहु घबराहटः चापलूसी च अभवम् अहं अधिकं परिश्रमं करिष्यामि तथा च अधिकानि कार्याणि गृह्णामि ये समयस्य शैलीं प्रतिबिम्बयन्ति।”

मेट्रोपोलिस एक्स्प्रेस् इत्यस्य अनुसारं स्वयं झाओ लियिंग् इत्यस्याः अपेक्षा नासीत् यत् सा अनेकेषां नामाङ्कितानां पराजयं कृत्वा अन्ततः भव्यपुरस्कारं प्राप्तुं शक्नोति इति पुरस्कारं प्राप्य सा अश्रुपातं विना न शक्नोति स्मएतादृशं सद्भावं मम कृते भविष्यति इति मया कदापि न चिन्तितम्।मया वास्तवमेव न अपेक्षितं यत् एतावता वर्षाणां चलच्चित्रनिर्माणानन्तरं प्रेक्षकाणां मम कृते तेषां मान्यतायाः प्रेमस्य च कृते धन्यवादः, "द विण्ड् ब्लोइंग पिनेलिया" इत्यस्य मान्यतायाः कृते च निर्णायकमण्डलाय धन्यवादः "" । xu banxia इत्यस्य धन्यवादः, निर्देशकस्य धन्यवादः, तथा च चालकदलस्य सर्वेषां सृजनात्मककर्मचारिणां धन्यवादः एतत् सर्वेषां संयुक्तप्रयत्नस्य परिणामः अस्ति। मया चिन्तितम् यत् एतानि वचनानि वक्तुं न शक्नोमि,अहं वस्तुतः स्वीकारभाषणं न सज्जीकृतवान्।. अहं बहु भाग्यशाली अस्मि यत् जू बङ्किया इत्यस्य चरित्रं मिलित्वा अहं जू बङ्किया इत्यस्य पङ्क्तौ सर्वदा विश्वासं कृतवान् यत् 'अहं कदापि इच्छां न करोमि यतोहि तस्य प्रतिकूलता भवति', परन्तु अद्य, मम इच्छा साकारः अभवत्। भवतां सर्वेषां आशीर्वादानां कृते धन्यवादः अहम् अपि आशासे यत् अहं निरन्तरं परिश्रमं कर्तुं शक्नोमि तथा च एतावता जनानां मम कृते याः अपेक्षाः, उच्चापेक्षाः, सम्मानाः च सहितुं शक्नोमि। " " .

चित्रस्य स्रोतः : xiamen रेडियो तथा दूरदर्शनम् weibo विडियो स्क्रीनशॉट्

तदतिरिक्तं निर्देशकः ली लु "मानवविश्वस्य" कृते "उत्कृष्टनिर्देशकपुरस्कारं" प्राप्तवान्, टीवी-श्रृङ्खलायाः "काउण्टी-पार्टी-समित्याः प्राङ्गणम्" इत्यस्य पटकथालेखकः वाङ्ग-शियाओकियाङ्गः "उत्कृष्ट-पटकथापुरस्कारं" प्राप्तवान् विजेतानां सूची निम्नलिखितरूपेण अस्ति ।

चित्रस्रोतः : चीनदूरदर्शनकलासमितेः आधिकारिकः वेइबो

चीन-टीवी-नाटक-फेइटियन-पुरस्कारस्य स्थापना १९८० तमे वर्षे अभवत्, अतः चीनदेशस्य प्रारम्भिकः प्राचीनतमः च टीवी-पुरस्कारः इति कथ्यते । उत्तमाः टीवी-श्रृङ्खला ("विश्वे", "अस्माकं पितृणां महिमा", "वायुः प्रवहति पिनेलिया", "पुलिस-सम्मानम्", "त्रिशरीर-समस्या", "नदी", "वायुः कुत्र अस्ति", "त्वरयतु ", "the long season", "flowers", etc. 16 सर्वेषां चयनितचलच्चित्रानाम् अतिरिक्तं), अस्मिन् वर्षे केवलं चत्वारि व्यक्तिगतपुरस्काराः सन्ति : उत्कृष्टनिर्देशकः, उत्कृष्टः पटकथालेखकः, उत्कृष्टः अभिनेता, उत्कृष्टा अभिनेत्री च

दैनिक आर्थिकवार्ताः सिन्हुआ न्यूज एजेन्सी, ग्वाङ्गझौ दैनिक, मेट्रोपोलिस एक्स्प्रेस्, सार्वजनिकसूचना च एकत्रिताः भवन्ति