समाचारं

मीडिया : “वजनक्षयस्य चमत्काराः” अवैधरूपेण विक्रीयन्ते, तस्य जोखिमाः उपेक्षितुं न शक्यन्ते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राज्यस्य खाद्यऔषधप्रशासनेन स्वस्य आधिकारिकजालस्थले अवैधमादकद्रव्यस्य ऑनलाइनविक्रयस्य (षष्ठः बैच) चत्वारि विशिष्टाः प्रकरणाः घोषिताः, येषु त्रयः अन्तर्जालसेलिब्रिटी वजनक्षयस्य उत्पादः सेमाग्लुटाइड् इति विषयः आसीत्

सेमाग्लुटाइड् इति जीएलपी-१ रिसेप्टर् एगोनिस्ट् औषधं मूलतः रक्तशर्करायाः नियन्त्रणार्थं द्वितीयप्रकारस्य मधुमेहस्य चिकित्सायै च विकसितम् आसीत् तथापि अस्य महत्त्वपूर्णवजनक्षयप्रभावस्य कारणात् वजनं न्यूनीकर्तुं बहवः जनाः अस्य अन्वेषणं कृतवन्तः, विशेषतः येषां वजनं न्यूनीकरोति undergone weight loss. केषाञ्चन प्रसिद्धानां समर्थनेन सेमाग्लुटाइड् नूतनं "वजनक्षयस्य चमत्कारिकं औषधं" अभवत् । एतत् औषधं कियत् प्रभावी अस्ति ? किं स्थूलवृद्धानां कृते शुभसमाचारः ? अस्माभिः पक्षपातयोः द्वयोः अपि अवलोकनं कर्तव्यम्।

सकारात्मकपक्षे सेमाग्लुटाइड् राज्यस्य खाद्य-औषध-प्रशासनेन अनुमोदितं औषधं विहितं औषधं भवति, तस्य निदानं चिकित्सकेन च चिकित्सां कृत्वा तर्कसंगतरूपेण उपयोगः कर्तुं शक्यते

राज्यस्य खाद्य-औषध-प्रशासनेन अनेकेभ्यः कम्पनीभ्यः सेमाग्लुटाइड्-उपकरणानाम् अनुमोदनं कृतम् अस्ति, ये भिन्न-भिन्न-उपयोगानुसारं द्वयोः वर्गयोः विभक्ताः सन्ति: "शर्करा-नियन्त्रण-संस्करणं" तथा "वजन-क्षय-संस्करणं" मुख्यानि अवयवानि समानानि सन्ति, परन्तु मात्रा भिन्ना अस्ति तथा च लक्षिताः रोगाः अपि भिन्नाः सन्ति . पूर्वं मुख्यतया द्वितीयप्रकारस्य मधुमेहरोगिणां कृते उपयुक्तं भवति, उत्तरं च मुख्यतया दीर्घकालीनभारप्रबन्धनार्थं उपयुज्यते ।

आधुनिकसमाजस्य जनानां विशालवजनक्षयस्य आवश्यकतानां तीक्ष्णविपरीतरूपेण विश्वे वर्तमानकाले अनुमोदितानां अनुरूपवजनक्षयौषधानां विविधाः अतीव सीमिताः सन्ति इतिहासे बहवः वजनक्षयस्य औषधानि विपणनार्थं अनुमोदितस्य अनन्तरं प्रतिबन्धितानि सन्ति यतोहि तेषां बृहत्प्रयोगे हृदयरोगस्य, कर्करोगस्य च अन्येषां दुष्प्रभावानाम् जोखिमः वर्धते इति ज्ञातम् अधुना सेमाग्लुटाइड् इत्यनेन प्रतिनिधित्वं कृतानि जीएलपी-१ औषधानि वजनक्षयस्य क्षेत्रे नूतनानि आशानि आनयन्ति तथापि "वजनक्षयस्य चमत्कारिकौषधम्" इति उपाधिः अद्यापि अति एकपक्षीयः अतिशयोक्तिपूर्णः च अस्ति

अपरपक्षे सेमाग्लुटाइड् इत्यस्य प्रयोज्यजनसंख्यायां कठोरप्रतिबन्धाः सन्ति, तस्य दुष्प्रभावाः च "वजनं न्यूनीकर्तुं इन्जेक्शन्-आश्रित्य" इति जनानां स्वप्नं साकारं कर्तुं न शक्नोति ।

यद्यपि सेमाग्लुटाइड् इत्यस्य सुरक्षा चिकित्सकीयदृष्ट्या सत्यापिता अस्ति तथापि अद्यापि तस्य विविधाः प्रतिकूलप्रतिक्रियाः सन्ति तथा च कठोरप्रयोज्यजनसंख्यापरिधिः अस्ति केवलं निम्नलिखितद्वयसमूहः एव वजनं न्यूनीकर्तुं तस्य उपयोगं विचारयितुं शक्नोति: ३० तः अधिकशरीरद्रव्यमानसूचकाङ्कयुक्ताः स्थूलाः जनाः, येषां शरीरस्य द्रव्यमानसूचकाङ्कः २७ तः ३० पर्यन्तं भवति, न्यूनातिन्यूनं एकः वजनसम्बद्धः सहरोगः च सेमाग्लुटाइड्-उपचारं दातुं पूर्वं वैद्याः रोगीनां व्यापकं मूल्याङ्कनं कुर्वन्तु ।

"आलस्यं कर्तुं असमर्थता" "मुखस्य वृद्धत्वं" इति प्रमुखौ समस्याद्वयं सामान्यसमस्या अस्ति, येषां समाधानं पूर्ववजनक्षयौषधैः कर्तुं न शक्यते, सेमाग्लुटाइड् अपि अपवादः नास्ति सेमाग्लुटाइड् इत्यस्य उपयोगानन्तरं आहारस्य व्यायामस्य च सह वजनं न्यूनीकर्तुं आवश्यकं भवति, अन्यथा एकवारं औषधं त्यक्त्वा वजनं शीघ्रं पुनः उत्पद्यते, अतः आलस्यजनानाम् कृते वजनं न्यूनीकर्तुं औषधं न भवति सेमाग्लुटाइड् न केवलं मेदः न्यूनीकरोति, अपितु मांसपेशीं न्यूनीकरोति ." ". इति । "सेमाग्लुटाइड् इत्यस्य इन्जेक्शनं कृतवन्तः प्रथमसमूहः पूर्वमेव पश्चातापं कृतवान्" "सेमाग्लुटाइड् मुखम्" इत्यादयः विषयाः सामाजिकमाध्यमेषु उष्णसन्धानसूचौ सन्ति

राज्यस्य खाद्य-औषध-प्रशासनेन घोषितानां अवैध-प्रकरणानाम् आधारेण सम्प्रति एतादृशानि औषधानि अनौपचारिक-मार्गात् वैद्यस्य विहितं विना क्रियन्ते, उपयुज्यन्ते च एतत् उपयोक्तृणां कृते अतीव जोखिमपूर्णम् अस्ति एकतः यदि औषधप्रयोक्ता प्रयोज्यसमूहस्य न भवति अथवा व्यावसायिकमार्गदर्शनं विना औषधस्य तर्कसंगतरूपेण उपयोगं करोति तर्हि अन्यतरे अनौपचारिकमार्गेभ्यः एतादृशानां औषधानां क्रयणं उपयोगश्च अज्ञातसामग्रीः भवितुम् अर्हन्ति, अशुद्धाः मापनम्, मिलावटम् इत्यादयः गुणवत्तासमस्याः न केवलं चिकित्साप्रभावस्य गारण्टीं दातुं न शक्नुवन्ति, अपितु गम्भीरविषाक्तप्रतिक्रियाः अपि जनयितुं शक्नुवन्ति, जीवनसुरक्षायाः कृते अपि खतरान् जनयितुं शक्नुवन्ति

अवश्यं, विपण्यां विशेषतया आदर्शं वजनं न्यूनीकर्तुं औषधं नास्ति, यत् औषधकम्पनीनां कृते अपि अवसरः अस्ति । अनेकाः घरेलुविदेशीयौषधकम्पनयः "वसा न्यूनीकरणस्य मांसपेशीलाभस्य च" पटलं लक्ष्यं कुर्वन्ति, नूतनानि वजनक्षयौषधानि विकसितुं आशां कुर्वन्ति ये मेदः न्यूनीकर्तुं मांसपेशीं च निर्मातुं शक्नुवन्ति, येषां दुष्प्रभावाः न्यूनाः सन्ति तथा च सेमाग्लुटाइड् इत्यस्मात् अधिकं प्रभाविणः सन्ति। विशालविपण्यमागधातः न्याय्यं चेत्, एकदा एतादृशं वजन-क्षय-औषधं प्रकटितं जातं चेत्, तत् निश्चितरूपेण अग्रिम-घटना-स्तरीयं "उष्ण-वस्तु" भविष्यति, "आकाशात् धनं" च गृह्णीयात् परन्तु नूतनौषधसंशोधनविकासश्च तस्य प्रभावशीलतां सुरक्षां च सिद्धयितुं "नैदानिकसत्यापन"पदं पारयितव्यं, यस्य कृते पर्याप्तसमयस्य वास्तविकनैदानिकदत्तांशस्य च आवश्यकता भवति

अतिवजनयुक्तानां जनानां मोटापेन च युक्तानां रोगिणां कृते विश्वे आलस्यानां कृते "चमत्कारिकं वजनं न्यूनीकर्तुं औषधं" नास्ति, दीर्घकालीनं वजनं प्रबन्धनं केवलं वैद्यस्य मार्गदर्शनेन, स्वस्थजीवनशैल्या सह मिलित्वा औषधानां तर्कसंगतप्रयोगेन एव प्राप्तव्यम् मुखं निरुद्धं कुर्वन्तु, पादौ तानयन्तु, सुष्ठु निद्रां कुर्वन्तु च एतादृशः जीवनशैल्याः हस्तक्षेपः वजनं न्यूनीकर्तुं सर्वाधिकं मूलभूतः, स्वस्थः, प्रभावी च उपायः अस्ति ।