समाचारं

शाण्डोङ्गविमानविश्वविद्यालयस्य ७० तमे वर्षे उत्सवसभा आयोजिता

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साधारणसामान्यविद्यालयात् विशिष्टविमानलक्षणयुक्तं व्यापकमहाविद्यालयं यावत् एषः मार्गः आव्हानैः, वैभवैः च परिपूर्णः अस्ति । २१ सितम्बर् दिनाङ्के शाण्डोङ्गविमानविश्वविद्यालयस्य स्थापनायाः ७० वर्षस्य उत्सवसमागमः बिन्झौ-नगरे भव्यरूपेण आयोजितः ।
१९५४ तमे वर्षे बेइजेन् सामान्यविद्यालयस्य स्थापना अभवत्, यत् शाण्डोङ्गविमानमहाविद्यालयस्य आरम्भबिन्दुः आसीत् । बेइजेन् सामान्यविद्यालयात् बिन्झौ महाविद्यालयपर्यन्तं, ततः शाण्डोङ्गविमाननमहाविद्यालयपर्यन्तं विगत ७० वर्षेषु अयं विश्वविद्यालयः क्रमेण साधारणसामान्यविद्यालयात् एरोस्पेस् विज्ञानं प्रौद्योगिक्यां च, परिवहन-इञ्जिनीयरिङ्गं, पारिस्थितिकीशास्त्रं च इति लाभं विद्यमानं विश्वविद्यालयं कृतवान् लक्षणैः बहुविषयकसमन्वितविकासेन च उच्चस्तरीयः अनुप्रयोगोन्मुखः विश्वविद्यालयः मम देशे नागरिकविमानप्रतिभानां प्रशिक्षणार्थं महत्त्वपूर्णः आधारः अभवत् तथा च शाण्डोङ्गनगरे अपि च देशे अपि मूलभूतशिक्षायां विमाननशिक्षणे च महत्त्वपूर्णं योगदानं दत्तवान्।
देशे विमाननविद्यालययुक्तेषु त्रयेषु स्नातकविश्वविद्यालयेषु अन्यतमः इति नाम्ना शाण्डोङ्गविमानविश्वविद्यालयेन एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, शाण्डोङ्ग एयरलाइन्स्, हैनान् एयरलाइन्स् इत्यादीनां ३२ यूनिट्-सहितं "आर्डर्-आधारेण" विमाननप्रतिभानां संवर्धनं संयुक्तरूपेण कृतम् अस्ति, तथा च एकः... चीनस्य विमानन-उद्योगस्य विकासं प्रवर्धयितुं महत्त्वपूर्णः कारकः। २०३५ तमे वर्षे चीनदेशे प्रथमश्रेणीयाः एरोस्पेस् विश्वविद्यालयस्य निर्माणं विद्यालयस्य लक्ष्यम् अस्ति ।
तस्मिन् एव काले बिन्झौ-नगरे स्थितस्य विश्वविद्यालयस्य रूपेण शाण्डोङ्ग-विमाननविश्वविद्यालयः न केवलं अस्य नगरस्य विकासस्य साक्षी अभवत्, अपितु अस्य नगरस्य प्रगतेः कृते अपि योगदानं दत्तवान् एकं नगरं च ।
(लोकप्रिय समाचार संवाददाता हान काई, संवाददाता जियांग झीवेई)
प्रतिवेदन/प्रतिक्रिया