समाचारं

सिंघुआ विश्वविद्यालयस्य सन माओसोङ्गः : कृत्रिमबुद्धिः अद्यापि औद्योगिकप्रयोगेभ्यः दूरम् अस्ति तथा च सम्प्रति सांस्कृतिकपदार्थानाम् अनुकूला अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् फाइनेंस न्यूज (रिपोर्टर वी यिंगजी तथा वांग गुइबिन्) 21 सितम्बर दिनाङ्के 2024 तमे वर्षे बीजिंग सांस्कृतिकमञ्चे सांस्कृतिकउद्योगनिवेशकसम्मेलने सिंघुआ विश्वविद्यालयस्य आर्टिफिशियल इंटेलिजेंस रिसर्च इन्स्टिट्यूट् इत्यस्य कार्यकारी उपाध्यक्षः सन माओसोङ्गः "टो" इति शीर्षकेण भाषणं दत्तवान् the broad and endless" "jingwei - two-way linkage between artificial intelligence and culture" इति भाषणं कृत्वा वर्तमानपदे सांस्कृतिकाः उत्पादाः वस्तुतः कृत्रिमबुद्धेः (अनुप्रयोगस्य) कृते सर्वाधिकं उपयुक्ताः इति उक्तवान् औद्योगिकक्षेत्रे अनुप्रयोगस्य तुलने अस्य "अद्यापि पर्याप्तं दूरं वर्तते" ।
सिङ्घुआ विश्वविद्यालयस्य कृत्रिमबुद्धिसंस्थायाः कार्यकारी उपाध्यक्षः सन माओसोङ्गः "व्यापकस्य सूक्ष्मस्य च प्रति - कृत्रिमबुद्धिसंस्कृतेः द्विपक्षीयसम्बन्धः" इति शीर्षकेण भाषणं दत्तवान् बीजिंग न्यूजस्य संवाददाता वाङ्ग गुइबिन् इत्यस्य चित्रम्
सन माओसोङ्ग इत्यस्य मतं यत् सामान्यकृत्रिमबुद्धेः साक्षात्कारार्थं ओपनएआइ इत्यनेन वर्णितमार्गचित्रात् कृत्रिमबुद्धेः स्तरः द्वितीयपदं प्राप्तवान्, अर्थात् तर्ककाः इति अस्मिन् स्तरे कृत्रिमबुद्धिः सांस्कृतिक-रचनात्मक-उद्योगसहितानाम् अनेकानाम् अनुप्रयोगानाम् कृते महत् अवसरं दातुं शक्नोति ।
"जननात्मक कृत्रिमबुद्धिः वस्तुतः मानवीयसांस्कृतिकनवाचारस्य नूतनं प्रतिरूपं उद्घाटयति।" सः मन्यते यत् एआइ (कृत्रिमबुद्धिः) सांस्कृतिकसृजनशीलतायाः अत्यन्तं कल्पनाशीलसंभावनाः प्रदाति । “यतो हि पाठस्य, ध्वनिस्य (सङ्गीतसहितस्य), चित्रस्य, भिडियोस्य इत्यादीनां अन्तरक्रियाशीलसाधनानाम् संयोजनं एकीकरणं च विकासस्य उत्तमस्तरं प्राप्तवान्, कृत्रिमबुद्धिः इदानीं उत्तमं अवगमनं, जननक्षमतां च प्राप्तुं शक्नोति, एतानि च एकस्मिन् निश्चिते if the दृश्यानि पूर्णतया एकीकृतानि सन्ति, इष्टं प्रभावं प्राप्तुं शक्यते" इति सः अग्रे बोधयति स्म यत् अस्मिन् क्रमे कृत्रिमबुद्धिः ग्रहणयोग्यः अवसरः अस्ति
सन माओसोङ्गः अवदत् यत् मनुष्याणां सृष्टिः कथं कार्यं करोति इति तुल्यकालिकरूपेण सम्यक् अवगतिः अस्ति तथा च ते "बहुवर्षेभ्यः तस्य विषये शोधं कृतवन्तः", यत् ते कृत्रिमबुद्धिसृष्टेः विषये यत् जानन्ति तस्मात् दूरम् अधिकं "अस्य अर्थः अस्ति यत् कृत्रिमबुद्धिसृष्टौ महती वृद्धिः भविष्यति" इति "" । यथा चीनस्य उत्तमसंस्कृतेः सृजनात्मकपरिवर्तनार्थं नवीनविकासाय च अस्य उपयोगः कर्तुं शक्यते ।
तस्मिन् एव काले सः मन्यते यत् एआइ फ़ॉर् कल्चर (कृत्रिमबुद्धि-सञ्चालितसंस्कृतिः) अद्यापि प्रारम्भिकावस्थायां वर्तते, तत् सम्यक् कर्तुं अद्यापि कठिनबौद्धिककार्यस्य आवश्यकता वर्तते सः सांस्कृतिक-उद्योगे कृत्रिमबुद्धेः प्रयोगः "यथासम्भवं सूक्ष्मः भवितुमर्हति" इति बोधयति स्म ।
चेङ्ग जिजियाओ द्वारा सम्पादितम्
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया