समाचारं

बीजिंग-नगरेण ग्राण्ड् कैनाल् सांस्कृतिकमेखलायां प्राचीनवृक्षभ्रमणस्य मार्गः प्रकाशितः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के टोङ्गझौ-मण्डलस्य क्षिहाइजी-उद्याने बीजिंग-प्राचीनः बहुमूल्यं च वृक्षसंरक्षणविज्ञान-लोकप्रियीकरणं सप्ताहस्य आरम्भः अभवत् । प्रचारसप्ताहे ग्राण्ड कैनाल् सांस्कृतिकमेखला प्राचीनवृक्षभ्रमणस्य, बीजिंगप्राचीनवृक्षस्य डिजिटलसङ्ग्रहालयस्य, बीजिंगप्राचीनवृक्षस्य लघुकार्यक्रमस्य च त्रीणि प्राचीनवृक्षसांस्कृतिकसाधनानि अनावरणं कृतम्।
पञ्चविधाः प्राचीनवृक्षविषयकाः सांस्कृतिकाः क्रियाकलापाः भवतः प्रवेशार्थं प्रतीक्षन्ते
प्राचीनाः बहुमूल्याः च वृक्षाः "हरितसांस्कृतिक अवशेषाः" इति उच्यन्ते प्राचीनप्रसिद्धवृक्षाणां रक्षणं सुदृढं करणं "सांस्कृतिकविरासतां" इति उद्याननगरस्य योजनालक्ष्याणां कार्यान्वयनस्य "सांस्कृतिकनगरस्य" निर्माणस्य च महत्त्वपूर्णः भागः अस्ति
राजधानी हरितीकरण आयोगकार्यालयस्य स्वैच्छिकवृक्षरोपणविभागस्य निदेशकस्य चाङ्ग क्षियाङ्गझेन् इत्यस्य मते २० सितम्बर् तः २२ सितम्बर् पर्यन्तं क्षिहाइजी पार्कः प्राचीनवृक्षाणां अधः कलावर्गस्य आरम्भं करिष्यति, वृद्धिवलयस्य पृष्ठतः कथाः अन्वेषयिष्यति, "बी -ultrasounds" on trees. ", प्राचीनवृक्षाणां चित्रणार्थं लेजरस्य उपयोगं कथं करणीयम् इति ज्ञातव्यं, प्राचीनवृक्षस्य डिजिटलसङ्ग्रहालयं अन्ये पञ्चप्रकारस्य प्राचीनवृक्षविषयकसांस्कृतिकक्रियाकलापानाम् अवलोकनं कुर्वन्तु।
आगन्तुकाः प्राचीनवृक्षाणां वीररूपं आकर्षितुं लेखनीम् उद्धर्तुं शक्नुवन्ति, अथवा प्राचीनवृक्षाणां ३६० डिग्री "अङ्कीयचित्रं" "आकर्षयितुं" लिडारस्य उपयोगं शिक्षितुं शक्नुवन्ति ते नेतृत्वे वृक्षाणां "भौतिकपरीक्षा" अपि कर्तुं शक्नुवन्ति of ancient tree protection workers , वार्षिक वलयः।
नागरिकानां अनुभवं समृद्धीकर्तुं क्षिहैजी उद्यानस्य आयोजनस्थले नागरिकाः पर्यटकाः च “प्राचीनवृक्षाः पुष्पाणि च” इति विषयप्रदर्शने, टोङ्गझौ प्राचीनवृक्षगोपुरे एल्म, प्राचीने एकत्रिताः आसन् and famous trees science plaza, and the ancient sophora tree of sanjiao temple , प्राचीनः प्रसिद्धः च वृक्षाः छायाचित्रप्रदर्शनम्, इत्यादयः, भवन्तः बीजिंगप्राचीनवृक्षस्य सांस्कृतिकं रचनात्मकं च स्मृतिचिह्नं प्राप्तुं शक्नुवन्ति।
ग्राण्ड् कैनाल् सांस्कृतिकमेखला प्राचीनवृक्षभ्रमणं १६ बिन्दवः समाविष्टाः सन्ति
भव्यनहरस्य उभयतः ऐतिहासिकस्थलैः विविधसंस्कृतैः च समृद्धाः सन्ति, ये प्राचीनवृक्षाणां विपर्ययस्य पूरकाः सन्ति । ग्राण्ड् कैनाल् सांस्कृतिकमेखला प्राचीनवृक्षभ्रमणरेखा प्राचीनवृक्षभ्रमणरेखा अस्ति या सर्वाधिकं प्रशासनिकजिल्हान् आच्छादयति, यस्याः कुलदीर्घता प्रायः ८२ किलोमीटर् अस्ति, या टोङ्गझौमण्डलं, चाओयाङ्गमण्डलं, डोङ्गचेङ्गमण्डलं, क्षिचेङ्गमण्डलं व्याप्नोति , हैडियनमण्डलं चाङ्गपिङ्गमण्डलं च अस्मिन् १६ प्राचीनवृक्षस्थलानि सन्ति, येषु सहस्राधिकाः प्राचीनवृक्षाः सन्ति ।
१६ बिन्दवः सन्ति ग्राण्ड् कैनाल् सोर्स हेरिटेज पार्क, एल्डर्ली हॉस्पिटलस्य ओल्ड ट्री गार्डन्, समर पैलेस्, ज़िझुयुआन् पार्क, युयुआन्तान् पार्क, बीजिंग स्टोन कार्विंग आर्ट म्यूजियम, शिचाहाई परिवेश, लोङ्गटन झोन्घु पार्क, डिटन पार्क, योन्घे मन्दिर, लिआङ्गमा नदीपार्श्वे, टोङ्गहुई नदीपार्श्वे बोधिउद्यानं, क्षिहाइजी उद्यानं, हुआङ्गमुचाङ्गग्रामः, झाङ्गजियावान्नगरे एर्सी ऐतिहासिकस्थलं, डोङ्गसिझुआङ्गग्रामः च ।
अद्य यत्र आयोजनं जातम् तत्र चत्वारः प्राचीनाः वृक्षाः स्वस्य अद्वितीयमुद्राभिः अतीतं वर्तमानं च कथयन्ति स्म । अयं प्राचीनः एल्मवृक्षः चमत्कारिकरूपेण टोङ्गझौ रान् प्रकाशस्तम्भे प्रायः त्रयः शतानि वर्षाणि यावत् जीवितः आसीत् । प्राचीन एल्म-वृक्षस्य सम्मुखे "तायु जी" इति पाषाणपट्टिकायाः ​​अनुसारं किङ्ग्-वंशस्य सम्राट् काङ्ग्क्सी-शासनस्य ३७ तमे वर्षे गोपुरस्य शिखरस्य निर्माणं यदा अभवत् तदा एव अस्य वृक्षस्य उत्पत्तिः अभवत् पङ्कं कृत्वा गोपुरस्य शिखरस्य कृशमृत्तिकायां मूलं कृतवान्। १९८७ तमे वर्षे यदा रान् प्रकाशस्तम्भस्य नवीनीकरणं क्रियमाणम् आसीत् तदा तायुः सरोवरस्य पार्श्वे प्रत्यारोपितः ।
ग्राण्ड कैनाल् सांस्कृतिकमेखलायां प्राचीनवृक्षभ्रमणमार्गानां विमोचनेन सह नगरेण १८ अद्वितीयप्राचीनवृक्षभ्रमणमार्गाः आरब्धाः, "एकः अक्षः, त्रयः क्षेत्राणि चतुःऋतुः च" प्राचीनवृक्षभ्रमणमार्गजालस्य निर्माणं कृतम्
भव्य नहर सांस्कृतिक मेखला प्राचीन वृक्ष भ्रमण। फोटो कैपिटल ग्रीनिंग समिति कार्यालय के सौजन्य
बीजिंग प्राचीनवृक्षस्य डिजिटल संग्रहालयः ऑनलाइन गच्छति
अद्यैव बीजिंग-प्राचीनवृक्षस्य डिजिटल-सङ्ग्रहालयस्य आधिकारिकरूपेण प्रारम्भः अभवत्, यत् बीजिंग-नगरस्य अधिकारक्षेत्रे प्राचीनवृक्षाणां वास्तविक-भू-रूपस्य भौगोलिक-वितरणस्य च आधारेण नगरस्य १६-जिल्हेषु प्राचीनवृक्षाणां डिजिटल-प्रदर्शनी-भवनानि निर्मिताः सन्ति अङ्कीयसङ्ग्रहालयः प्राचीनवृक्षसूचना, पारिस्थितिकीपर्यावरणं, इतिहासं संस्कृतिं च अन्यसामग्रीणां च एकीकरणं करोति गृहात् न निर्गत्य बीजिंग। चीनदेशे प्राचीनवृक्षविषयकं प्रथमं डिजिटलसङ्ग्रहालयम् अपि अस्ति ।
राजधानी हरितीकरणसमित्याः कार्यालयेन “बीजिंगप्राचीनवृक्षाः” इति लघुकार्यक्रमः अपि प्रकाशितः । लघुकार्यक्रमस्य वर्णयोजनायां बैंगनीवस्त्रं, शुभसुवर्णं, लुओजिडा इत्यादीनां पारम्परिकवर्णानां संयोजनं कृत्वा सरलं सुरुचिपूर्णं च दृश्यवातावरणं निर्मीयते लघुकार्यक्रमे पञ्च कार्यात्मकमॉड्यूलाः सन्ति: "प्राचीनवृक्षविज्ञानस्य लोकप्रियीकरणं, प्राचीनवृक्षसञ्चारः, हस्तगतप्राचीनवृक्षभ्रमणमार्गाः, प्राचीनवृक्षसङ्ग्रहः, प्रतिक्रिया च", ये सटीकं प्राचीनवृक्षस्थापनं, सुविधाजनकमार्गदर्शनं, बुद्धिमान् प्राचीनवृक्षभ्रमणं च प्रदातुं शक्नुवन्ति रेखाचयनेन प्राचीनवृक्षज्ञानं, नीतयः, नियमाः च जनसामान्यं प्रति लोकप्रियं कर्तुं शक्यते ।
प्रतिवेदन/प्रतिक्रिया