समाचारं

ट्रिलियन पब्लिक ऑफरिंग साउथर्न फण्ड् इत्यस्य वरिष्ठप्रबन्धनदलस्य परिवर्तनम् : चत्वारः नवीनाः उपमहाप्रबन्धकाः नियुक्ताः, त्रयः इस्तीफां च दत्तवन्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

खरब पब्लिक ऑफरिंग साउथर्न फंड मैनेजमेंट कंपनी लिमिटेड (अतः "दक्षिणी कोष" इति उच्यते) इत्यनेन वरिष्ठप्रबन्धनदलस्य परिवर्तनं सम्पन्नम्।
२१ सितम्बर् दिनाङ्के दक्षिणीयसंपत्तिप्रबन्धनेन एकां घोषणापत्रं जारीकृतं यत् कम्पनीयाः तृतीयस्य निदेशकमण्डलस्य प्रथमसभायां नवनियुक्तस्य मुख्यसूचनाधिकारी, बोर्डसचिवः, चत्वारः उपमहाप्रबन्धकाः च समाविष्टाः नूतनस्य वरिष्ठप्रबन्धनदलस्य नियुक्तेः अनुमोदनं कृतम् महाप्रबन्धकाः कार्यकालस्य समाप्तेः कारणात् राजीनामा दत्तवन्तः।
दक्षिणी कोषस्य घोषणायाः सार्वजनिकसूचनायाश्च अनुसारं दक्षिणी कोषस्य नवीनः वरिष्ठप्रबन्धनदलः अस्ति: यांग जिओसोङ्गः कम्पनीयाः महाप्रबन्धकस्य मुख्यसूचनाधिकारी च रूपेण कार्यं करोति; लुमिन्, होउ लिपेङ्ग्, माओ वेई कम्पनीयाः उपमहाप्रबन्धकरूपेण कार्यं करोति;
उपर्युक्ताः वरिष्ठप्रबन्धकाः चीनप्रतिभूतिनियामकआयोगेन निर्धारितसार्वजनिकनिधिप्रबन्धकानां वरिष्ठप्रबन्धकानां योग्यतां पूरयित्वा आधिकारिकतया स्वकर्तव्यं निर्वहन्ति, तेषां नियुक्तिदिनाङ्कः च २० सितम्बर् भविष्यति।
त्रयः उपाध्यक्षाः आन्तरिकरूपेण पदोन्नतिं प्राप्तवन्तः
घोषणायाम् प्रकटितस्य नूतनस्य उपमहाप्रबन्धकस्य व्यक्तिगतजीवनवृत्तस्य अनुसारं चतुर्णां नवनियुक्तानां उपमहाप्रबन्धकानां मध्ये त्रयः आन्तरिकरूपेण पदोन्नतिं प्राप्तवन्तः।
तेषु चेन् ली इत्यस्य स्नातकोत्तरपदवी, चीनीयराष्ट्रीयता, विदेशे स्थायीनिवासः नास्ति । एकदा सः हुआताई सिक्योरिटीज इत्यत्र शोधकर्त्ता, प्रतिभूतिव्यापारविभागस्य महाप्रबन्धकः, शोधसंस्थायाः उपनिदेशकः, शोधसंस्थायाः निदेशकः, कार्यकारीसमितेः सहायकनिदेशकः च इति कार्यं कृतवान् २०२४ तमस्य वर्षस्य सितम्बरमासे दक्षिणसम्पत्त्याः प्रबन्धने सम्मिलितः, सम्प्रति दक्षिणसम्पत्त्याः प्रबन्धनस्य उपमहाप्रबन्धकः अस्ति ।
होउ लिपेङ्गः स्नातकोत्तरपदवीं प्राप्तवान्, चीनदेशीयः, विदेशे तस्य स्थायी निवासः नास्ति । एकदा सः शेन्याङ्ग वित्तीयप्रतिभूतिकम्पन्योः व्यापारविभागस्य प्रबन्धकः, ग्राहकसेवाविभागस्य प्रबन्धकः, झोङ्गरोङ्गनिधिप्रबन्धनकम्पनीलिमिटेडस्य उपमहाप्रबन्धकरूपेण च कार्यं कृतवान् सः २०१७ तमस्य वर्षस्य डिसेम्बरमासे दक्षिणसम्पत्त्याः प्रबन्धने सम्मिलितः, बीजिंगशाखायाः महाप्रबन्धकः, खुदरासेवाविभागस्य महाप्रबन्धकः, कम्पनीयाः महाप्रबन्धकस्य सहायकः, मुख्यविपणनपदाधिकारी च इति कार्यं कृतवान् सः सम्प्रति दक्षिणकोषस्य उपमहाप्रबन्धकः अस्ति ।
स्नातकपदवीं, चीनीयराष्ट्रीयता, विदेशे स्थायीनिवासः च नास्ति, माओ वी ओरिएंटल लाइफ इन्शुरन्स कम्पनी लिमिटेड् इत्यस्य एक्चुअरी, लाइफ लाइफ इन्शुरन्स कम्पनी लिमिटेड् इत्यस्य एक्चुअरी, चीन इन्टरनेशनल् फाइनेंस सिक्योरिटीज कम्पनी इत्यस्य शोधकर्तृत्वेन च कार्यं कृतवान् अस्ति , लि. सः अगस्त २००९ तमे वर्षे दक्षिणीयसंपत्तिप्रबन्धने सम्मिलितः अभवत् तथा च शोधकर्त्ता, निवेशप्रबन्धकः, निधिप्रबन्धकः, शोधविभागस्य प्रमुखः, इक्विटीसंशोधनविभागस्य महाप्रबन्धकः, इक्विटीनिवेशविभागस्य महाप्रबन्धकः, मुख्यनिवेशपदाधिकारी (इक्विटी) च इति रूपेण कार्यं कृतवान् सः सम्प्रति चीनदक्षिणसंपत्तिप्रबन्धनस्य इक्विटीसंशोधनविभागस्य उपमहाप्रबन्धकः, मुख्यनिवेशपदाधिकारी (इक्विटी) महाप्रबन्धकः च इति रूपेण कार्यं करोति
सन लुमिन्, स्नातकोत्तरपदवीं, चीनीयराष्ट्रीयता, विदेशे स्थायी निवासः नासीत्, सः ज़ियामेन् अन्तर्राष्ट्रीयबैङ्कस्य फुझोउ शाखायाः सङ्गणकविभागस्य प्रमुखः आसीत् सः २००३ तमे वर्षे अप्रैलमासे दक्षिणीयसंपत्तिप्रबन्धने सम्मिलितः अभवत् तथा च शोधकः, निवेशप्रबन्धकः, निधिप्रबन्धकः, निवेशविभागस्य उपनिदेशकः, वार्षिकी तथा पृथक्कृतलेखनिवेशनिर्णयसमितेः अध्यक्षः, सहमुख्यनिवेशपदाधिकारी च इति कार्यं कृतवान् सः सम्प्रति चीनदक्षिणसंपत्तिप्रबन्धनस्य उपमहाप्रबन्धकः सहमुख्यनिवेशपदाधिकारी च कार्यं करोति ।
ज्ञातव्यं यत् अस्मिन् कार्यकारीदलपरिवर्तने माओ वी, सन लुमिन् इति कोषप्रबन्धकद्वयं उपमहाप्रबन्धकपदे पदोन्नतिः अभवत् ।
पूर्वं अगस्तमासस्य २३ दिनाङ्के माओ वेई स्वस्य प्रबन्धनस्य अधीनस्थेभ्यः सर्वेभ्यः निधिभ्यः राजीनामा दत्तवान् । विण्ड्-आँकडानां अनुसारं द्वितीयत्रिमासिकस्य अन्ते माओ वेइ इत्यनेन पूर्वं प्रबन्धितानां पञ्चानां उत्पादानाम् कुलपरिमाणं १०.८५९ अरब युआन् यावत् अभवत्, यत्र ४ आंशिक-स्टॉक-संकर-निधिः १ लचीला-विनियोग-निधिः च अस्ति
अन्यः पदोन्नतः कोषप्रबन्धकः सन लुमिन् अस्ति इति ज्ञायते यत् सन लुमिन् वर्तमानकाले कुलम् ७ निधिं प्रबन्धयति यस्य कुलपरिमाणं १८.४४ अरबं भवति, यत्र ५ आंशिकऋणसंकरनिधिः, १ संकरनिधिः, १ मिश्रितनिधिः च सन्ति निधिप्रदर्शनस्य दृष्ट्या विण्ड्-आँकडानां अनुसारं २० सितम्बरपर्यन्तं उपर्युक्तेषु सप्तनिधिषु सर्वेषु अस्मिन् वर्षे २० सितम्बरपर्यन्तं सकारात्मकं प्रतिफलं प्राप्तम् अस्ति
त्रयः कार्यकारिणः पदं त्यजन्ति
तस्मिन् एव काले दक्षिणकोषस्य उपमहाप्रबन्धकः, मुख्यसूचनाधिकारी, बोर्डसचिवः च चाङ्ग केचुआन्, उपमहाप्रबन्धकः झू युण्डोङ्गः, उपमहाप्रबन्धकः शि बोयिन् च २० सितम्बर् दिनाङ्के राजीनामा दत्तवन्तः यदा तेषां कार्यकालः समाप्तः अभवत्
उपर्युक्त त्रयाणां कार्यकारीणां अनन्तरं नियुक्तिव्यवस्थानां विषये द पेपर रिपोर्टर इत्यनेन ज्ञातं यत् चाङ्ग केचुआन् आयुः कारणात् सेवानिवृत्तेः समीपं गच्छति; बो अद्यापि निधिप्रबन्धकपदरूपेण कार्यं करोति, पोर्टफोलियोप्रबन्धने केन्द्रितः ।
एतस्य कार्यालयपरिवर्तनस्य अनन्तरं कम्पनीयाः महाप्रबन्धकः याङ्ग क्षियाओसोङ्गः अपि कम्पनीयाः मुख्यसूचनाधिकारीरूपेण कार्यं करोति सः अगस्त २०१३ तः दक्षिणकोषस्य महाप्रबन्धकरूपेण कार्यं करोति । यु वेन्होङ्गः तत्सहकालं कम्पनीयाः संचालकमण्डलस्य सचिवरूपेण कार्यं करोति, अद्यापि कम्पनीयाः उपमहाप्रबन्धकरूपेण कार्यं करोति । उपमहाप्रबन्धकरूपेण अपि निरन्तरं कार्यं कुर्वन् अस्ति ली हैपेङ्गः, यः २०१५ तः कम्पनीयाः उपमहाप्रबन्धकरूपेण कार्यं कृतवान् अस्ति ।एतेन सह दक्षिणकोषस्य उपमहाप्रबन्धकानां संख्या षट् यावत् वर्धते। तदतिरिक्तं बाओ वेङ्गे, कै झोङ्गपिङ्ग् इत्येतयोः पदयोः परिवर्तनं न जातम् ।
अस्य कार्यकारीपरिवर्तनस्य विषये दक्षिणकोषस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् कम्पनीयाः दीर्घकालीनविकासरणनीत्याः उद्योगविकासप्रवृत्तीनां च आधारेण कम्पनी आन्तरिकप्रतिभाप्रशिक्षणतन्त्रस्य सुधारणं प्रतिभास्तरस्य निर्माणं च महत् महत्त्वं ददाति , तथा च क्रमेण एकं युवां व्यावसायिकं च दलं निर्मास्यति संचालनं प्रबन्धनदलेन "मञ्चस्य, व्यवस्थितीकरणस्य, कार्यान्वयनस्य प्रवर्धनेन उच्चगुणवत्तायुक्तविकासस्य नूतनचरणस्य अनुरूपं सम्पत्तिप्रबन्धनसंस्थायाः मूलप्रतिस्पर्धां निर्मितवती अस्ति। तथा डिजिटलीकरण" रणनीति।
आधिकारिकजालस्थलसूचना दर्शयति यत् दक्षिणकोषस्य स्थापना १९९८ तमे वर्षे मार्चमासस्य ६ दिनाङ्के अभवत् तथा च चीनदेशे "पुराणदश" सार्वजनिकधनसङ्ग्रहकर्तृषु अन्यतमम् अस्ति । कम्पनीयाः मुख्यभागधारकाः हुआताई सिक्योरिटीज कम्पनी लिमिटेड (४१.१६%), शेन्झेन् इन्वेस्टमेण्ट् होल्डिङ्ग् कम्पनी लिमिटेड (२७.४४%), ज़ियामेन् इन्टरनेशनल् ट्रस्ट् कम्पनी लिमिटेड (१३.७२%), औद्योगिकप्रतिभूति कम्पनी लिमिटेड् च सन्ति (९.१५%) इति ।
दक्षिणी कोषस्य मुख्यालयः शेन्झेन्नगरे अस्ति, यस्य शाखाः बीजिंग, शङ्घाई, शेन्झेन्, नानजिंग, चेङ्गडु तथा हेफेई इत्यत्र सन्ति, तथा च सहायककम्पनयः शेन्झेन् तथा हाङ्गकाङ्ग - दक्षिणी पूंजी प्रबन्धन कम्पनी लिमिटेड (शेन्झेन् सहायककम्पनी) तथा सीएसओपी एसेट् मैनेजमेंट लिमिटेड (हाङ्गकाङ्ग) इत्यत्र सन्ति सहायक)। csop asset management co., ltd. (hong kong subsidiary) प्रथमा विदेशशाखा अस्ति यस्याः स्थापनायाः अनुमोदनं घरेलुनिधिकम्पनीद्वारा कृता अस्ति ।
पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते दक्षिणकोषस्य कुलशुद्धसम्पत्त्याः मूल्यं १.२१६३८७ अरब युआन् आसीत्, यत् सार्वजनिकसंस्थासु चतुर्थस्थानं प्राप्तवान्, यस्य गैर-वस्तूनाम् परिमाणं ५५३.४४७ अरब युआन् आसीत् शेयरधारकाणां २०२४ तमस्य वर्षस्य मध्यावधिप्रतिवेदनस्य अनुसारं दक्षिणीयकोषः वर्षस्य प्रथमार्धे ३.४ अरब युआन् परिचालन-आयम् अवाप्तवान्, यत् वर्षे वर्षे ३.४३% न्यूनता अभवत्, ए वर्षे वर्षे ५.२३% वृद्धिः अभवत् ।
द पेपर रिपोर्टर डिङ्ग ज़िन्किङ्ग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया