समाचारं

भवतः खड्गं दर्शयतु ! २०२४ तमे वर्षे हाङ्गझौ युवानां (बालानां) फेन्सिङ्गलीगः (अन्तिमपक्षः) भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता ली यिंग तथा वांग किओङ्ग

२१ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य हाङ्गझौ-युवानां (बालानां) फेन्सिङ्ग-लीगस्य (अन्तिम-क्रीडायाः) सफलतापूर्वकं समापनम् हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डले स्थिते राष्ट्रिय-फिटनेस-केन्द्रे अभवत्

अस्य आयोजनस्य आतिथ्यं हाङ्गझौ क्रीडाब्यूरो द्वारा भवति, यस्य मेजबानी हाङ्गझौ क्रीडाविकासकेन्द्रेण भवति, तथा च हाङ्गझौ राष्ट्रियसुष्ठुताकेन्द्रेण सह-आयोजितं भवतिअन्तिमपक्षे पुरुषाणां महिलानां च पन्नी, ईपी, कृपाणयोः कृते व्यक्तिगतं दलीयं च प्रतियोगिताः स्थापिताः आसन्।प्रतिभागिनां आयुःनुसारं ए, बी, सी, डी तथा बालसमूहेषु विभक्ताः आसन् व्यक्तिगतप्रतियोगितयः समूहगोल-रोबिन्, नकआउट् इति रूपं गृहीतवन्तः .उग्रस्पर्धायाः अनन्तरं प्रत्येकं दलं समूहविजेता उपविजेता च अन्ततः निर्धारिताः अभवन् ।

अन्तिमपक्षे प्रतियोगिनः खड्गैः उच्चभावनाः शूराः च आसन्, ते शीघ्रं प्रहारं कृतवन्तः, सम्यक् रक्षणं च कृतवन्तः, आक्रमणस्य, रक्षायाः च लयः कठिनः आसीत्, तेषां पादकार्यं च लघुः सटीकः च आसीत् नित्यप्रशिक्षणस्य स्वेदः । प्रतियोगिनां दृढं साहसिकं च क्रीडां प्रेक्षकान् निर्णायकान् च अधिकं प्रभावितं कृतवान् ।

फेन्सिङ्गलीगस्य आयोजनेन न केवलं हाङ्गझौ-नगरस्य युवानां फेन्सिङ्ग-उत्साहिनां कृते प्रतिस्पर्धात्मकं मञ्चं प्राप्तम्, अपितु महतीं क्षमतायुक्तानां नूतनानां फेन्सिङ्ग-तारकाणां समूहः अपि आविष्कृतः भविष्ये ते उच्चस्तरीयस्पर्धासु उत्तमं प्रदर्शनं करिष्यन्ति इति अपेक्षा अस्ति ।

(फोटो इवेण्ट् आयोजकेन प्रदत्तम्)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया