समाचारं

वायुवृष्टेः भयं नास्ति, "fast and furious" इति मञ्चः! प्रथमा f3 dragon boat super league shunde दौडः आरभ्यते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अजगरनौकादौडं, तरङ्गानाम् अनुसरणं कुर्वन्। २१ सितम्बर् दिनाङ्के "शनिवासरस्य भाग्यकपः" २०२४ प्रथमः f3 ड्रैगनबोट् सुपरलीगः शुण्डे विभागः फोशान्-नगरस्य शुन्डे-मण्डलस्य शुन्फेङ्गशान्-उद्याने गुइपन-सरोवरे "फास्ट् एण्ड् फ्यूरियस्" इति मञ्चनं कृतवान्
क्रीडायाः आरम्भात् पूर्वं वर्षा अभवत् चेदपि केचन नागरिकाः प्रेक्षकाः च "फोशान् लाङ्ग चाओ" इत्यस्य अद्भुतक्षणानां दर्शनार्थं गुइपन-सरोवरस्य तटे "अग्रपङ्क्ति-आसनानि" आकर्षयन्ति स्म प्रातः ९ वादने रेफरी इत्यस्य आरम्भबन्दूकस्य ध्वनिः भवति स्म, प्रतियोगिनः बाहून् क्षोभयन्ति स्म, प्रबलतया च पादौ पातयन्ति स्म । एकस्य पश्चात् अन्यस्य अजगरनौकाः तारात् बाणाः इव भवन्ति, तरङ्गानाम् कटनं, अनुसरणं च कुर्वन्ति, सुन्दरे गुइपन-सरोवरे तरङ्गचिह्नानि त्यजन्ति
कथ्यते यत् २०२४ तमे वर्षे "शनिवासरस्य फॉर्च्यूनकपस्य" प्रथमस्य f3 dragon boat super league इत्यस्य आतिथ्यं फोशान् नगरपालिकायाः ​​संस्कृतिः, रेडियो, दूरदर्शनं, पर्यटनं, क्रीडाब्यूरो च भविष्यति, तथा च चञ्चेङ्गमण्डलस्य जनसर्वकारः, नानहाईमण्डलस्य आतिथ्यं भविष्यति जनसरकार, शुण्डे जिला जनसरकार, गाओमिंग जिला जनसरकार, एवं संशुई जिला जनसरकार सरकार द्वारा आयोजित, नगर समाचार मीडिया केन्द्र, नगर पालिका खेल महासंघ, नगर ड्रैगन नाव संघ, शुंदे जिला खेल महासंघ, एवं शुंदे मीडिया कं, लि . फोशान् स्वस्य अधिकारक्षेत्रस्य अन्तः सर्वेषु स्तरेषु विभिन्नप्रकारस्य ड्रैगन-नौका-दौड-कार्यक्रमानाम् एकीकरणं करोति, "पञ्च-जिल्ला-स्थानक-प्रतियोगिता + उद्यम-समूहस्य" रूपेण विजयी-दलानां चयनं करोति, प्रथमं अद्वितीयं च f3 सुपर-लीग-तन्त्रं निर्माति, तथा च राष्ट्रिय-स्तरस्य निर्माणार्थं प्रयतते influential foshan dragon boat racing event platform and new cultural brand , foshan जनानां एकतायाः, सहकार्यस्य, परिश्रमस्य च dragon boat भावनां दर्शयति, लोकप्रियतां एकत्रयति, उपभोगं वर्धयति तथा च संस्कृतिस्य, क्रीडायाः, पर्यटनस्य च एकीकरणस्य माध्यमेन अर्थव्यवस्थां पुनः सजीवं करोति।
अस्मिन् स्पर्धायां शुण्डे-मण्डलात् २२ नगर-मार्ग-अजगर-नौका-दलानि आकृष्टानि, यत्र कुलम् प्रायः ३५० क्रीडकाः भागं गृहीतवन्तः । प्रतियोगितावर्गेषु, आयोजनेषु च पुरुषाणां १२-जनानाम् ड्रैगन-नौकायाः ​​२०० मीटर्-सीधा-दौडः, १२-जनानाम् ड्रैगन-नौकायाः ​​५०० मीटर्-सीधा-दौडः, २२-जनानाम् ड्रैगन-नौका-४००-मीटर्-पर्यन्तं गोलयात्रा-दौडः च सन्ति person dragon boat २०० मीटर् सीधा दौडः, १२-व्यक्तिः dragon boat ५०० मीटर् ऋजुदौडः च ।
उल्लेखनीयं यत् अस्मिन् शुण्डे उपकेन्द्रप्रतियोगितायां शुण्डे-मण्डलेन स्थानीय-ड्रैगन-नौका-संस्कृतेः विशेषताः संयोजयित्वा "शुण्डे-हैप्पी-ड्रैगन-बोट्"-ब्राण्ड्-प्रणालीं निर्मितवती, अत्याधुनिक-ब्राण्ड्-विन्यासं च कृत्वा ड्रैगन-नौका-संस्कृतेः क्षेत्रस्य गहनतया संवर्धनं कृतम् "xunde shunde" के तुलनीय।
ड्रैगन-नौकादौडः फोशान्-नगरे गहनसांस्कृतिकविरासतां विद्यमानः पारम्परिकः लोकक्रियाकलापः अस्ति । "देशे अजगरनौकादौडस्य गृहनगरम्" इति नाम्ना शुण्डे अजगरनौकादौडः शतशः वर्षाणि यावत् नौकायानं कुर्वन् अस्ति, प्रत्येकस्य शुण्डे-व्यक्तिस्य प्रवाहित-रक्तस्य मूलभूतं, एतत् पीढीतः पीढीं यावत् प्रसारितं वर्तते, निरन्तरं च प्रफुल्लितम् अस्ति, दर्शयति जनानां मध्ये "जगति प्रथमः भवितुम् साहसं" इति वेगः, रागः च ।
"शुण्डेमण्डले संस्कृति-क्रीडा-पर्यटनयोः त्रयाणां प्रमुखोद्योगानाम् एकीकृतविकासविषये शोधः" तथा "शुण्डेमण्डले संस्कृतिपर्यटनक्रीडाविकासाय १४ तमे पञ्चवर्षीययोजना" जातीयजनानाम् उत्तराधिकारं प्रवर्धनं च प्रस्तावयति पारम्परिकक्रीडाः यथा युद्धकला, अजगरनौकाः, अजगरसिंहक्रीडा च । भविष्ये शुण्डे-मण्डलं क्रीडानां तथा विशेषता-सांस्कृतिक-पर्यटनस्य जैविक-एकीकरणस्य सक्रियरूपेण अन्वेषणं करिष्यति, रोमाञ्चकारीणां ड्रैगन-नौका-कार्यक्रमानाम् निर्माणं निरन्तरं करिष्यति, अपि च ड्रैगन-नौका-लोक-रिवाजान् क्रीडितुं, ड्रैगन-नौका-भोजं खादितुं, ड्रैगन-नौका-संस्कृतेः प्रशंसां कर्तुं च शुण्डे-नगरे अधिक-पर्यटकानाम् स्वागतं करिष्यति .
तस्मिन् एव काले "शनिवासरस्य फॉर्च्यून कप" इत्यस्य २०२४ तमे वर्षे प्रथमः f3 dragon boat super league finals इति अक्टोबर् २ दिनाङ्के shunde district इत्यस्य shunfengshan park इत्यस्मिन् guipan lake इत्यत्र भविष्यति अस्मिन् काले नागरिकाः पर्यटकाः च न केवलं "फास्ट् एण्ड् फ्यूरियस्" इत्यस्य अद्भुतं जलसंस्करणं द्रष्टुं शक्नुवन्ति, अपितु नगरस्य ब्राण्ड्-विषयकं रङ्गिणं ड्रैगन-परेडं अपि द्रष्टुं शक्नुवन्ति, ड्रैगन-बोट्-विषयक-क्रियाकलापयोः भागं गृह्णन्ति यथा ड्रैगन-बोट् सांस्कृतिकं रचनात्मकं च मार्केट्, तथा पारम्परिकं अजगरनौकासंस्कृतेः निकटतया प्रशंसाम्।
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया