समाचारं

मध्यपूर्वतः वृद्धिशीलनिधिः आगच्छति! सऊदी अरबस्य प्रथमं चीन-हाङ्गकाङ्ग ईटीएफ अनुमोदितम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदी अरब-चीन-देशयोः वित्तीयविपण्ययोः सहकार्यं गभीरं भवति ।

अद्यतने सऊदी अरबः हाङ्गकाङ्ग-समूहेषु प्रथमं ईटीएफ-निवेशं निर्गन्तुं योजनां करोति अस्य सूचकाङ्क-निधिस्य प्रबन्धकः अलबिलाड्-निवेश-कम्पनी अस्ति, यस्याः सऊदी-राजधानी-बाजार-प्राधिकरणात् मंगलवासरे अनुमोदनं प्राप्तम्।

दलाली चीनस्य संवाददातारः ज्ञातवन्तः यत् एषः कोषः (albilad csop msci hong kong china equity etf) csop’s msci hong kong stock connect select etf इत्यस्मिन् निवेशं कृत्वा प्रासंगिकसूचकाङ्कान् निरीक्षयिष्यति सूचकाङ्कस्य वर्तमानस्य शीर्षदशधारकाणां मध्ये innovation and technology industries , xiaomi group, meituan, चीन शेन्हुआ, अन्ता स्पोर्ट्स, बेइजीन, हैयर स्मार्ट, नोंगफू स्प्रिंग, शेन्झौ इन्टरनेशनल, इनोवेन्ट बायोलॉजिक्स, आदि।

ब्लूमबर्ग्-समाचारस्य अनुसारं उपर्युक्तस्य सऊदी-चीन-हाङ्गकाङ्ग-ईटीएफ-इत्यस्य निर्गमन-परिमाणं प्रायः ४० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां भवितुं शक्यते, अस्य वर्षस्य अन्ते पूर्वं सूचीकृतं भविष्यति तदतिरिक्तं सऊदी अरबबैङ्कस्य सहायककम्पनी एसएबी इन्वेस्ट् अपि हाङ्गकाङ्ग-शेयर-बजारस्य अनुसरणं कृत्वा ईटीएफ-प्रवर्तनं कर्तुं प्रवृत्ता अस्ति, यत् सम्प्रति सज्जतायां वर्तते

सऊदी अरबस्य प्रथमं चीन-हाङ्गकाङ्ग ईटीएफ अनुमोदितम्

अद्यैव सऊदी पूंजीबाजारप्राधिकरणेन घोषितं यत् बैंक अल्बिलाड् इत्यस्य सहायककम्पनी अल्बिलाड् इन्वेस्टमेण्ट् कम्पनी हाङ्गकाङ्ग-समूहेषु निवेशं कर्तुं ईटीएफ-स्थापनस्य योजनां करोति, तस्य आवेदनस्य अनुमोदनं च कृतम् अस्ति

रिपोर्टरस्य समझस्य अनुसारं, एषः ईटीएफ-निधिः (albilad csop msci hong kong china equity etf) csop msci hong kong stock connect select etf इत्यस्मिन् निवेशं कर्तुं csop asset management co., ltd in line with म्यूचुअल् फण्ड्स् भिन्नाः भवितुम् अर्हन्ति।

अस्मिन् वर्षे जुलैमासस्य ४ दिनाङ्के csop msci hong kong stock connect select etf (3432) इति संस्था हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृतम् आसीत् । आँकडानुसारं msci hong kong stock connect select index इत्यस्मिन् शीर्षदश स्टॉक्स् मध्ये chuangke industrial, xiaomi group, meituan, china shenhua, anta sports, beigene, haier smart, nongfu spring, shenzhou international, innovent biologics इत्यादयः सन्ति

ब्लूमबर्ग्-समाचारस्य अनुसारं उपर्युक्तस्य सऊदी-चीन-हाङ्गकाङ्ग-ईटीएफ-इत्यस्य अतिरिक्तं सऊदी-अल्वर-बैङ्कस्य सहायक-कम्पनी एसएबी-इन्वेस्ट्-इत्यपि हाङ्गकाङ्ग-शेयर-बजारस्य अनुसरणं कृत्वा ईटीएफ-प्रवर्तनं कर्तुं प्रवृत्ता अस्ति, यत् सम्प्रति सज्जतायां वर्तते

सऊदी अरब-चीन-देशयोः वित्तीयविपण्ययोः सहकार्यं गभीरं भवति

२०२२ तमे वर्षे चीन-सऊदी-अरब-देशयोः मध्ये व्यापक-रणनीतिक-साझेदारी-स्थापनेन द्वयोः देशयोः गहन-आदान-प्रदानं कृतम्, वित्तीय-विपण्ये सहकार्यं च अधिकं जातम्, विशेषतः पूंजी-विपण्ये

प्रथमं, २०२३ तमस्य वर्षस्य सितम्बरमासे हाङ्गकाङ्ग-विनिमयेन सऊदी-अरब-विनिमय-संस्थायाः मान्यताप्राप्त-स्टॉक-विनिमय-सूचौ समावेशः कृतः, येन सऊदी-अरब-देशे सूचीकृतानां कम्पनीनां माध्यमिक-सूचीकरणार्थं हाङ्गकाङ्ग-नगरम् आगन्तुं शक्यते स्म; the asia-pacific region, which is also विश्वस्य बृहत्तमः सऊदी अरबस्य etf हाङ्गकाङ्ग-देशे सूचीबद्धः अस्ति ।

अस्मिन् वर्षे जुलैमासे हुआताई-पाइनब्रिज् तथा चाइना साउथर्न् एसेट् मैनेजमेण्ट् इत्यनेन मुख्यभूमिचीनदेशे प्रथमद्वयं परस्परं सम्बद्धौ सऊदी ईटीएफ-निधिं जारीकृतम् एतयोः ईटीएफयोः प्रथमवारं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु सूचीकृतौ मार्केट्-निधिभिः अत्यन्तं प्रार्थितौ आस्ताम् अस्मिन् वर्षे समाप्तेः पूर्वं चीनदेशस्य हाङ्गकाङ्ग-नगरे निवेशिताः उपर्युक्ताः msci hong kong stock connect select etfs सऊदी-स्टॉक-एक्सचेंज-मध्ये सूचीकृताः भविष्यन्ति, यस्य अर्थः अस्ति यत् सऊदी-चीनी-ईटीएफ-बाजाराः यथार्थतया द्विपक्षीय-अन्तर-सञ्चालनस्य साक्षात्कारं करिष्यन्ति |.

अस्मिन् वर्षे मेमासे एव हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य उपमुख्यकार्यकारी, सह-सञ्चालननिदेशकः, सह-बाजार-प्रमुखः च यिउ का-यान् इत्यनेन प्रकटितं यत् हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणं, सऊदी-अरबस्य केन्द्रीयबैङ्कः च सक्रियरूपेण सहकार्यं प्रवर्धयन्ति वित्तीयनवाचारे तथा च स्टॉकसूचकाङ्केषु हाङ्गकाङ्ग-ईटीएफ-निरीक्षणार्थं कम्पनीं व्यवस्थापयितुं योजनां मध्यपूर्वे सूचीबद्धाः सन्ति ।

५ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य वित्तीयसचिवः पौल् चान् इत्यनेन २०२४ तमे वर्षे बण्ड्-वित्तीय-शिखरसम्मेलने उक्तं यत् अस्मिन् वर्षे सऊदी-अरब-विनिमय-संस्थायाः हाङ्गकाङ्ग-सूचीकृत-समूहेषु निवेशं कुर्वन्तौ ईटीएफ-द्वयं प्रारभ्यते इति अपेक्षा अस्ति अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन हाङ्गकाङ्ग-देशः उच्चस्तरीयवित्तीय-उद्घाटनस्य प्रवर्धनार्थं देशस्य सहायतायां महत्त्वपूर्णां भूमिकां निर्वहति ।