समाचारं

मुद्रावृत्ते एकः विशालः कार्यक्रमः, "पूर्वः चीनीयः धनीतमः पुरुषः" झाओ चाङ्गपेङ्गः पुष्टिं कृतवान् यत् सः शीघ्रमेव कारागारात् मुक्तः भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य पूर्वधनवान्, बिनान्स्-संस्थायाः संस्थापकः चाङ्गपेङ्ग् झाओ कारागारात् मुक्तः भवितुम् उद्यतः इति चर्चाः सन्ति । अमेरिकी संघीयकारागारस्य ब्यूरोतः एतस्य वार्तायाः पुष्टिं कृतवान् संवाददाता।

४ मासाः कारागारे, मुक्तः भवितुं प्रवृत्तः च

अमेरिकी संघीयकारागारस्य ब्यूरो इत्यस्य आधिकारिकजालस्थलात् संवाददाता ज्ञातवान् यत् झाओ चाङ्गपेङ्गस्य वर्तमानस्थानं मध्यकैलिफोर्नियायां लाङ्गबीच् आवासीयपुनःप्रवेशप्रबन्धने (rrm) अद्यतनं कृतम् अस्ति। अस्य अर्थः अस्ति यत् सः समाजे पुनः समावेशात् पूर्वं सज्जतां मूल्याङ्कनं च कुर्वन् अस्ति । यदि सर्वं सम्यक् भवति तर्हि सः २९ सेप्टेम्बर् दिनाङ्के समाजे पुनः आगमिष्यति।

तथाकथितं "आवासीयपुनर्समायोजनप्रशासनम्", यत् "हाफ्वे हाउस" इति अपि ज्ञायते, मुख्यतया संघीयकारागारब्यूरो तथा संघीयन्यायालयानां, अमेरिकीमार्शलसेवा, राज्यस्य स्थानीयसुधारसंस्थानां, संघीयकारागारस्य च स्थानीयसम्पर्करूपेण कार्यं करोति मुक्तभविष्यमाणानां कैदिनां सामाजिकजीवने सुचारुरूपेण संक्रमणं सुनिश्चित्य आवश्यकसहायतां समर्थनं च प्रदातुं अनुबन्धः। अस्मिन् रोजगारप्रशिक्षणं, परामर्शं, आवासव्यवस्था, वित्तीयप्रबन्धनम् इत्यादीनां सेवानां सह सुरक्षितं, संगठितं, पर्यवेक्षितं वातावरणं प्रदातुं शक्यते

अमेरिकी संघीयकारागारस्य ब्यूरो प्रश्नस्य परिणामाः

अस्मिन् वर्षे एप्रिलमासे चाङ्गपेङ्ग झाओ इत्यस्य क्रिप्टोमुद्राविनिमयस्थाने धनशोधनस्य आरोपेण सिएटलसङ्घीयन्यायालयेन चतुर्मासानां कारावासस्य दण्डः दत्तः अमेरिकी-जिल्लान्यायाधीशः रिचर्ड जोन्सः चाङ्गपेङ्ग् झाओ इत्यस्मै अवदत् यत् - "प्रत्येकस्य नियमस्य अनुपालनं सुनिश्चित्य भवतः क्षमता, वित्तीयसम्पदः, जनशक्तिः च आसीत्, परन्तु भवतः एतत् अवसरं चूकितम् आसीत्, परन्तु झाओ चाङ्गपेङ्गस्य वकिलः पञ्चमासस्य निलम्बितदण्डं याचितवान् आसीत्, परन्तु... end, he जेलतः न पलायितवान्।

यदा झाओ चाङ्गपेङ्गः जेलमध्ये आसीत् तदा बिटकॉइनस्य २०,००० डॉलरात् अधिकं उतार-चढावः अभवत् । अस्मिन् वर्षे एप्रिलमासे यदा झाओ चाङ्गपेङ्गः कारागारं गतः तदा बिटकॉइनः ७१,००० अमेरिकीडॉलर् यावत् प्राप्तवान्, ततः तीव्र उतार-चढावः प्रविष्टः, एकदा ५०,००० अमेरिकीडॉलर् इत्यस्मात् न्यूनः अभवत् । नवीनतमं मूल्यं ६३,१९२ डॉलर अस्ति ।

बिटकॉइन मूल्यस्य प्रवृत्तिः (अस्मिन् वर्षे एप्रिलमासात् वर्तमानपर्यन्तं)

झाओ चाङ्गपेङ्गस्य कारावासः

चाङ्गपेङ्ग झाओ इत्यस्य जन्म जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरे अभवत्, सः चीन-कनाडा-देशस्य उद्यमी अस्ति । २०१७ तमे वर्षे चाङ्गपेङ्ग झाओ इत्यनेन बाइनान्स् इति संस्थां स्थापितं, शीघ्रमेव वैश्विकं क्रिप्टोमुद्राविनिमयस्थानं जातम्, येन १५० तः अधिकानां क्रिप्टोमुद्राणां व्यापारमञ्चः प्रदत्तः २०२१ तमस्य वर्षस्य अन्ते बिटकॉइन-आदि-क्रिप्टो-मुद्राणां उदयस्य पृष्ठभूमितः चाङ्गपेङ्ग-झाओ ९४.१ अरब-अमेरिकीय-डॉलर् (प्रायः ६३४.८ अरब युआन्) इत्यस्य शुद्धसम्पत्त्या चीनदेशस्य धनीतमः पुरुषः अभवत् फोर्ब्स्-क्लबस्य क्रमाङ्कनस्य अनुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं झाओ चाङ्गपेङ्ग्-इत्यस्य अद्यापि ३० अरब-अमेरिकीय-डॉलर्-अधिकं धनम् अस्ति ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं चाङ्गपेङ्ग झाओ, बिनान्स् च नवम्बर २०२३ तः अपराधं स्वीकृतवन्तौ, २०२४ तमस्य वर्षस्य एप्रिलमासे औपचारिकरूपेण कारागारं गतौ च

२०२४ तमे वर्षे एप्रिलमासे सिएटलनगरस्य अमेरिकीजिल्लान्यायाधीशः चाङ्गपेङ्गझाओ इत्यस्य प्रभावीधनशोधनविरोधीरूपरेखां कार्यान्वितुं असफलतायाः कारणेन चतुर्मासानां कारावासस्य दण्डं दत्तवान्, येन बाइनान्स् साइबरअपराधस्य आतङ्कवादीक्रियाकलापस्य च व्यवहार्यमञ्चः अभवत् अभियोजकैः अनुशंसितस्य वर्षत्रयस्य कारावासस्य दण्डः दूरं न्यूनः आसीत्, परन्तु अद्यापि झाओ चाङ्गपेङ्गस्य रक्षावकीलैः अपेक्षितं परिणामं नासीत्, ते च परिवीक्षायाः अपीलं कृतवन्तः

नवम्बर २०२३ तमे वर्षे एव अमेरिकीन्यायविभागेन उक्तं यत् विश्वस्य बृहत्तमं क्रिप्टोमुद्राविनिमयं binance.com इति संचालयति binance इत्यनेन संदिग्धधनशोधनेषु, अनुज्ञापत्ररहितप्रेषणेषु, प्रतिबन्धस्य उल्लङ्घने च भागं गृहीतुं स्वीकृतम्, तथा च प्रायः ४.३ अरब अमेरिकीडॉलर् दण्डं दातुं सहमतम् .

याचिकासम्झौतेः भागरूपेण बाइनेन्स् २.५१ अब्ज डॉलरं जप्तुं, १.८१ अब्ज डॉलरस्य आपराधिकदण्डं दातुं च सहमतः, कुलम् ४.३२ अब्ज डॉलरं जब्धं कर्तुं च सहमतः बाइनेन्स् इत्यनेन स्वस्य धनशोधनविरोधि-प्रतिबन्ध-अनुपालन-कार्यक्रमस्य सम्यक्करणाय, सुदृढीकरणाय च वर्षत्रयपर्यन्तं स्वतन्त्रं अनुपालननिरीक्षकं स्थापयितुं अपि सहमतिः अभवत्

अमेरिकीन्यायविभागात् दण्डं स्वीकृत्य अमेरिकीवस्तुभविष्यव्यापारआयोगेन (cftc) २०२३ तमस्य वर्षस्य दिसम्बरमासे बाइनन्स्-चाङ्गपेङ्ग-झाओ-योः विरुद्धं २.८५ अरब-डॉलर्-दण्डस्य घोषणा कृता अमेरिकीन्यायविभागस्य ४.३२ अरब अमेरिकी डॉलरस्य निपटानराशिं सहितं बाइनेन्स्, चाङ्गपेङ्ग झाओ च कुलम् ७.१७ अरब अमेरिकी डॉलरं दत्तवन्तौ । यद्यपि आकाशगङ्गा दण्डः दत्तः तथापि बिनान्स्, चाङ्गपेङ्ग झाओ इत्येतयोः भविष्यम् अद्यापि अज्ञातम् अस्ति ।

तदतिरिक्तं अमेरिकीप्रतिभूतिविनिमयआयोगः (sec) अद्यापि बाइनान्स् इत्यस्य अवैधक्रियाकलापानाम् अन्वेषणं कुर्वन् अस्ति । जून २०२३ तमे वर्षे एसईसी इत्यनेन बाइनन्स-संस्थानां तथा संस्थापकस्य चाङ्गपेङ्ग झाओ-विरुद्धं १३ आरोपाः दाखिलाः, येषु संयुक्तराज्ये अवैधव्यापारमञ्चस्य संचालनं, दलाल-व्यापारिणः, ग्राहकनिधिनाम् दुरुपयोगः, क्लियरिंग् एजेन्सी च .

एसईसी इत्यस्य आरोपानाम् प्रतिक्रियारूपेण बाइनेन्स् इत्यनेन प्रतिवदति यत् कम्पनी एसईसी इत्यस्य अन्वेषणेन सह सक्रियरूपेण सहकार्यं कृतवती तथा च वार्तायां प्राप्तुं तेषां अन्वेषणसमस्यानां समाधानं कर्तुं च आशायां प्रश्नानां प्रतिक्रियां दातुं नियामकसंस्थानां चिन्तानां सम्बोधनाय च परिश्रमं कृतवती। अमेरिकीन्यायविभागात् सीएफटीसीपर्यन्तं निरन्तरं विशालदण्डं दृष्ट्वा बाइनान्स् एसईसीतः दण्डं प्राप्तुं बहु सम्भावना अस्ति।