समाचारं

qiyunshan camping theft incident: प्रातःकाले एकः रहस्यमयः पुरुषः तंबूं कटयित्वा मोबाईलफोनं चोरितवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव यात्रा-उत्साहिणः सामाजिक-मञ्चेषु पोस्ट् कृतवन्तः यत् हुनान्-नगरस्य गुइडोङ्ग-मण्डले कियुन्-पर्वते शिविरं कुर्वन्तः तेषां तंबूः कटितः, तेषां मोबाईल-फोन-घटिका इत्यादीनि च वस्तूनि चोरितानि।

एषा घटना ८ सेप्टेम्बर्-मासस्य प्रातःकाले एव अभवत् । तस्मिन् दिने परितः प्रान्तानां नगराणां च पदयात्रिकाणां कृते पर्वतशिखरशिबिरस्थले कुलम् प्रायः ५० तंबूः समागताः आसन् ।

एकः यात्रामित्रः करन्ट् न्यूज् इत्यस्मै अवदत् यत् मोटेन अनुमानेन ज्ञातं यत् न्यूनातिन्यूनं एकदर्जनं यात्रामित्राणां मोबाईलफोनाः चोरिताः, आर्थिकहानिः ५०,००० तः १,००,००० युआन् यावत् अभवत्

पाठः |

अधुना एव यात्रा-उत्साहिणः सामाजिक-मञ्चेषु पोस्ट् कृतवन्तः यत् हुनान्-नगरस्य गुइडोङ्ग-मण्डले कियुन्-पर्वते शिविरं कुर्वन्तः तेषां तंबूः कटितः, तेषां मोबाईल-फोन-घटिका इत्यादीनि च वस्तूनि चोरितानि।

एषा घटना ८ सेप्टेम्बर्-मासस्य प्रातःकाले एव अभवत् । तस्मिन् दिने परितः प्रान्तानां नगराणां च पदयात्रिकाणां कृते पर्वतशिखरशिबिरस्थले कुलम् प्रायः ५० तंबूः समागताः आसन् ।

एकः यात्रामित्रः करन्ट् न्यूज् इत्यस्मै अवदत् यत् मोटेन अनुमानेन ज्ञातं यत् न्यूनातिन्यूनं एकदर्जनं यात्रामित्राणां मोबाईलफोनाः चोरिताः, आर्थिकहानिः ५०,००० तः १,००,००० युआन् यावत् अभवत्

अनेके यात्रामित्राः आविष्कृतवन्तः यत् शङ्कितः चतुराईपूर्वकं स्वस्य अपराधस्य समयं निर्धारितवान्, अपराधं कर्तुं प्रवीणः च सः पर्वतस्य उपरि अधः च मार्गैः, शिबिरस्थलस्य परिस्थितिभिः च परिचितः भवितुम् अर्हति, तस्य गतिविषये अपि सः अतीव अवगतः आसीत् यात्रा मित्राणि। केचन यात्रामित्राः मन्यन्ते यत् अपराधे न्यूनातिन्यूनं द्वौ जनाः सहकार्यं कुर्वतः भवेयुः ।

१८ सितम्बर्-मासस्य अपराह्णे हुनान्-प्रान्तस्य चेन्झोउ-नगरस्य गुइडोङ्ग-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्य शाटियन-पुलिस-स्थानकस्य एकः पुलिस-अधिकारी यात्रिकान् सूचितवान् यत् अस्मिन् प्रकरणे नूतनाः सुरागाः उद्भूताः सन्ति, यत्किमपि प्रगतिः समये एव सूचिता भविष्यति इति .

विगतवर्षद्वये कियुन् पर्वतस्य सुन्दरदृश्यानां, आच्छादितमेघानां, धुन्धस्य च कारणेन अधिकाधिकैः पादचारी-उत्साहीभिः अन्वेषणं कृतम् अस्ति, अपि च अयं अविकसितः वन्यः आकर्षणः अस्ति अत्र प्रथमवारं चोरी अभवत् ।

बहिः शिविरं, मोबाईलफोनः चोरितः

लियू पेङ्गस्य कियुन् पर्वतं गन्तुं निर्णयः अस्थायीरूपेण कृतः । सः ३५ वर्षीयः अस्ति, झेजियांग-प्रान्तस्य जिन्हुआ-नगरे अभियांत्रिकी-सम्बद्धकार्यं कुर्वन् अस्ति, वर्षद्वयात् सः मासे एकवारं द्वौ वा पादचारेण गच्छति, मासिकवेतनस्य पञ्चमांशं व्यययति । सः लघु-वीडियो-मञ्चे कियुन्-पर्वतस्य समीपम् आगत्य तस्य मेघसमुद्रेण सूर्योदयेन च आकृष्टः अभवत् ।

७ सितम्बर् दिनाङ्के सः यात्रासहचरद्वयेन सह नवघण्टायाः रेलयानयात्राम् अकरोत् ततः ते कतिपयानि घण्टानि यावत् वाहनं चालयित्वा चतुःपञ्चघण्टापर्यन्तं पदयात्राम् अकरोत्, ततः परं अन्ततः सायं ४ वादने कियुन् पर्वतस्य शिखरं प्राप्तवन्तौ

परन्तु शिविरयात्रा अप्रियः अनुभवः अभवत् । ८ दिनाङ्के प्रातःकाले लियू पेङ्ग् इत्यनेन ज्ञातं यत् तस्य मोबाईलफोनः, नवक्रीता क्रीडाघटिका च चोरिता अस्ति, तंबूमध्ये त्रीणि अपि छिद्राणि सन्ति

प्रातः ४:३० वादने अद्यापि अन्धकारः आसीत् यदा लियू पेङ्गः जागरितः सः स्वस्य सेलफोनम् अभ्यासात् स्पृष्टवान् परन्तु तत् न प्राप्नोत् । लियू पेङ्गः चिन्तितवान् यत् सः सुप्तः सन् तंबूमध्ये अन्यस्मिन् स्थाने स्खलितः अस्ति यदा एव सः तंबूतः बहिः कश्चन दूरभाषः न लभ्यते इति वदन् श्रुतवान् "तदा मया अद्यापि चौरः अस्ति इति न चिन्तितम् यतः बहिः एतादृशं किमपि मया कदापि न सम्मुखीकृतम् आसीत्।"

लियू पेङ्गः तंबूम् अन्तः बहिः च परिवर्तयति स्म, परन्तु तदपि मोबाईल-फोनस्य चिह्नं न दृष्टवान् । तस्मिन् एव काले सः आविष्कृतवान् यत् तंबूमध्ये त्रीणि अपि उद्घाटनानि सन्ति, सर्वाणि प्रायः ३० सेन्टिमीटर् दीर्घाणि, शयनसमये तस्य शिरः, पादयोः, पार्श्वयोः च तदनुरूपस्थानेषु स्थितानि - सः मासत्रयस्य- पुरातनं नवीनं क्रीडाघटिका अपि गता। सेलफोनेषु, घडिकेषु, तंबूषु च लियू पेङ्गस्य हानिः १०,००० युआन् अतिक्रान्तवती ।

सः विनोदं कृतवान् यत्, "एषा यात्रा यस्य मूल्यं १०,००० युआन् भवति" इति ।

पश्चात् शिबिरार्थिनः क्रमेण जागरिताः, अधिकाधिकाः जनाः तेषां मोबाईलफोनाः अपहृताः इति ज्ञातवन्तः । लियू पेङ्गः झेङ्ग् न्यूज् इत्यस्मै अवदत् यत् मोटा-मोटी आँकडानुसारं प्रायः दश तंबूः नष्टाः, एकदर्जनाधिकाः मोबाईलफोनाः च चोरिताः।

एकस्य यात्रामित्रस्य मोबाईल-फोनस्य मूल्यं ९,००० युआन्-अधिकं भवति, सः अपि नवीनतया क्रीतवान् । अस्य यात्रामित्रस्य मते तस्य मोबाईलफोनः अद्यापि चार्जं कुर्वन् आसीत् यदा सः ८ दिनाङ्के प्रातः ३:३० वादने जागरितः तदा सः दृष्टवान् यत् तस्य मोबाईलफोनः पूर्णतया चार्जितः अस्ति। यदा सः पुनः प्रायः पञ्चवादने जागरितः तदा तस्य दूरभाषः गतः आसीत् । अस्य यात्रामित्रस्य च समयरेखायाः आधारेण लियू पेङ्ग् इत्यनेन अनुमानितम् यत् ८ सेप्टेम्बर् दिनाङ्के प्रातः ३:३० तः ४:३० वादनपर्यन्तं एषा घटना भवितुम् अर्हति स्म

शाङ्गरावतः शाओ मिङ्ग् इत्यनेन ८ सेप्टेम्बर् दिनाङ्के प्रातः ६ वादने तस्य दूरभाषः अदृश्यः इति ज्ञातम् ।तस्य तंबूस्य छिद्रं प्रायः १५ सेन्टिमीटर् विस्तृतं आसीत्, तस्य तकियायाः पार्श्वे "भवन्तः हस्तं प्रसारयित्वा स्वस्य दूरभाषस्य स्थानं स्पर्शं कर्तुं शक्नुवन्ति" इति आविष्कृतवान् तस्य दूरभाषः अपहृतः इति ज्ञात्वा तंबूस्थः सहयात्री उक्तवान् यत् तस्मिन् समये सः वायुः अन्यः वा पशुः इति मन्यते स्म, परन्तु तस्य चिन्ता नासीत् तथा निद्रां कुर्वन् आसीत्। "अस्माभिः चिन्तितम् आसीत् यत् सः एव शङ्कितः भवेत्। प्रथमं तस्य पादौ स्पृशन्तः दूरभाषस्य अनुमानितस्थानं चिन्तयामः। मम तंबूमध्ये केवलम् एतादृशः छिद्रः आसीत्, बहिः किं प्रचलति इति स्पष्टतया द्रष्टुं न शक्यते स्म, अतः वयं केवलं एवं व्याख्यातुं शक्तवन्तः” इति ।

ली हेमिन् चोङ्गी-मण्डलस्य, गन्झौ-नगरस्य अस्ति, चोङ्गी-मण्डलस्य कियुन्-पर्वतः प्रायः सार्धघण्टायाः वाहनयानयात्रायाः दूरम् अस्ति । घटनायाः रात्रौ सः कियून-पर्वतस्य शिखरस्य उपरि तंबू-भाडेन दत्तानां व्यापारिणां मध्ये एकः आसीत् । "बहिः तंबूमध्ये एकं उद्घाटनं भवति, यत् प्रायः सप्त-अष्ट-सेन्टिमीटर् दीर्घं भवति, अन्तः तंबू-मध्ये अपरं उद्घाटनं भवति, यत् प्रायः २० सेन्टिमीटर् दीर्घं भवति। अपि च, बाह्य-तम्बू-उद्घाटनं तस्य उपरिभागे भवति तंबू, अन्तः तंबूस्य उद्घाटनं च तलभागे अस्ति।" ली हेमिन् झेङ्ग न्यूज इत्यस्मै अवदत् यत् तंबूस्य उद्घाटनं वर्षा निवारयितुं उष्णं च स्थापयितुं बाह्य तंबूः उपयुज्यते, यदा तु अन्तः तंबूः अर्धपारदर्शकजालवस्त्रस्य स्तरः अस्ति .संदिग्धः सम्भवतः प्रथमं बाह्यतंबूं छित्त्वा तंबूस्य अन्तः सामान्यस्थितिं अवलोकितवान्, ततः स्वस्य मोबाईलफोनं स्पृशितुं अन्तः तंबूं छित्त्वा।

दिनद्वयानन्तरं कचराशुद्धिं कुर्वन् ली हेमिन् अपि तत्र तंबूः यत्र स्थितः आसीत् तत्र क्षुरपट्टिकापुटम् अपि प्राप्नोत् ।

शङ्कितः "चोरः" ।

कियुन् पर्वतस्य शिखरस्य शिविरक्षेत्रे तंबूस्य खरचः, मोबाईलफोनः चोरितः इति वार्ता प्रसारितस्य अनन्तरं ८ सितम्बर्-दिनाङ्कस्य प्रातःकाले सूर्योदयं द्रष्टुं पर्वतस्य उपरि आरोहणं कृतवान् एकः यात्री तस्य सूचकं प्रदत्तवान्

केचन यात्रामित्राः अवदन् यत् यदा ते पर्वतस्य उपरि गतवन्तः तदा ते एकं मध्यमवयस्कं पुरुषं मिलितवन्तः यः पर्वतात् अवतरति स्म सः त्रिंशत् वर्षीयः इव दृश्यते स्म । यतो हि एषः एव व्यक्तिः पर्वतात् अवतरति स्म, साधारणयात्रिकाणां भिन्नवेषं च धारयति स्म, तस्मात् सः सर्वेषां ध्यानं आकर्षितवान् । सः पुरुषः चप्पलं, शॉर्ट्स्, कृष्णा टोपीं धारयति स्म, व्यापारिकपुटं च वहति स्म ।

शाओ मिङ्ग् करण्ट् न्यूज् इत्यस्मै अवदत् यत् केवलं टोपीं धारयित्वा सः पदयात्रिकाणां मध्ये भेदं कर्तुं शक्नोति “वयं प्रायः टोपीं न धारयामः, येन अतीव नीरसता भवति” इति ।

पर्वतस्य पादे स्थितस्य गुआङ्गुशान् फार्म इत्यस्य स्वामिना लियू पेङ्ग इत्यस्मै एतस्य पुष्टिः कृता । तस्मिन् प्रातः सार्ध-आठवादने एतादृशं व्यक्तिं एकान्ते पर्वतस्य अधः गच्छन् अपि दृष्टवती इति स्वामिनी अवदत् । "अधिकांशजनाः सूर्योदयं द्रष्टुं कियुन् पर्वतम् आरोहन्ति। जनानां प्रवाहस्य विरुद्धं प्रदोषात् पूर्वं पर्वतस्य अधः गमनम् अत्यन्तं असामान्यम् अस्ति।"

लियू पेङ्गः अपि शङ्कितेः पर्वतस्य उपरि गन्तुं सम्भाव्यसमयस्य विश्लेषणं कृतवान् । लियू पेङ्ग इत्यनेन उक्तं यत् ७ सेप्टेम्बर् दिनाङ्के सायं ६ वादनतः १२ वादनपर्यन्तं वर्षा अभवत्, वर्षा च अत्यधिका आसीत् इति सः मन्यते यत् अस्मिन् काले प्रचण्डवृष्टौ शङ्कितः पर्वतस्य उपरि गन्तुं असम्भवः इति। तस्मिन् एव काले यतः पर्वतस्य उपरि गन्तुं न्यूनातिन्यूनं चत्वारि घण्टाः यावत् समयः भवति, अपि च यदि भवान् रात्रौ गच्छति तर्हि अपि अधिकं समयः भवति, अतः लियू पेङ्गस्य मतं यत् शङ्कितः अपि तेषां इव अपराह्णे वा कियुन् पर्वतस्य शिखरं प्राप्तवान् भविष्यति इति अधिकतया ७ दिनाङ्के सायंकाले ।

"पर्वतस्य शिखरे केवलम् एतादृशं स्थानं अस्ति। यदि सः वर्षातः आश्रयं प्राप्तुम् इच्छति तर्हि तंबूमध्ये वा समीपस्थे लोहमन्दिरे वा भोजनालये वा निगूढः भवेत्।

शाओ मिङ्ग् अधिकानि अनुमानानि दत्तवान् । "प्रथमं अहं मन्ये यत् एकस्मिन् समये न्यूनातिन्यूनं द्वौ जनाः अपराधं कुर्वन्तौ आस्ताम्" इति शाओ मिंगः अवदत् यत्, "चिरकालं यावत् तंबूं छित्त्वा अयं कोलाहलः अवश्यमेव भविष्यति, अतः अल्पकाले एव एतत् सम्पन्नं कर्तव्यम्" इति , परन्तु एकः व्यक्तिः तत् कर्तुं शक्नोति इति असम्भाव्यम्।"

तस्मिन् एव काले शाओ मिङ्ग् इत्यस्य मतं आसीत् यत् शङ्कितः तुल्यकालिकरूपेण लघुः भवेत्, न्यूनातिन्यूनं तस्य आकारात् लघुः भवेत् । "सः यत् चीरं कृतवान् तत् मम हस्तं स्थापयितुं अतीव कठिनम् आसीत्।"

अतः अपि महत्त्वपूर्णं यत् यात्रामित्राणां मतं यत् संदिग्धस्य किञ्चित् बहिः अनुभवः भवितुम् अर्हति तथा च तंबूसंरचनायाः, कियुनपर्वतस्य मार्गस्य स्थितिः च परिचितः भवितुमर्हति। लियू पेङ्ग इत्यनेन उक्तं यत् एषा घटना न केवलं शिविरयात्रिकाणां निद्रायाः अनन्तरं, अपितु रात्रौ सूर्योदयं द्रष्टुं पर्वतस्य उपरि आरुह्य ये यात्रिकाः पर्वतस्य शिखरं प्राप्तुं पूर्वं अपि अभवत्।

तस्मिन् एव काले तस्याः रात्रौ प्रचण्डवृष्टिः अभवत् यदि रात्रौ उत्तरार्धे वर्षा स्थगितवती तथापि शाओ मिंगः अवदत् यत् सः पर्वतस्य अधः गत्वा अनेकवारं पतितः परेण दिने प्रातः अष्टनववादने "अथवा प्रातःकाले अपि अन्धकारमयः आसीत्" इति।

पर्वतस्य पादे स्थितस्य गुआङ्गुशान् फार्म इत्यस्य स्वामी झाङ्ग किआङ्ग इत्यस्य अपि मतं यत् संदिग्धः परितः काउण्टीषु नगरेषु च भवितुम् अर्हति इति। झाङ्ग किआङ्ग् करण्ट् न्यूज् इत्यस्मै अवदत् यत् यद्यपि विगतवर्षद्वये अन्यप्रान्तेभ्यः यात्रिकाः प्रायः कियुन् पर्वतस्य शिबिरं कृतवन्तः तथापि अन्यस्थानात् यात्रिकाः वस्तूनि चोराय कियुन् पर्वतस्य विशेषयात्राम् करिष्यन्ति इति संभावना नास्ति। सः कतिपयान् ग्रामजनान् जानाति स्म ये तान् विक्रेतुं पर्वतस्य उपरि सामानं वहन्ति स्म, परन्तु झाङ्ग किआङ्ग इत्यनेन अपि उक्तं यत् एते जनाः इमान्दाराः ज्ञानिनः च इव दृश्यन्ते, "एतादृशं कार्यं कर्तुं शक्नुवन्ति जनाः इव न दृश्यन्ते" इति

नवीनं “अन्तर्जालसेलिब्रिटी पादचालनमार्गः”

कियुन्शानस्य विषये बहवः जनाः न श्रुतवन्तः स्यात्। अन्हुई-नगरस्य हुआङ्गशान्-नगरस्य ज़्युनिङ्ग-मण्डले ताओ-धर्मस्य संस्कृतिः कियुन्-पर्वतः इति अधिका प्रसिद्धा अपि अस्ति । दक्षिणे गन्सु-नगरस्य कियुन्-पर्वतः केवलं विगतवर्षद्वये एव बहिः-उत्साहिभिः आविष्कृतः अस्ति, सः नूतनः "इण्टरनेट्-सेलिब्रिटी-पदयात्रामार्गः" अभवत्

सार्वजनिकसूचनाः दर्शयति यत् कियून-पर्वतः गुइडोङ्ग-मण्डलस्य पुले-नगरस्य, सिन्फाङ्ग-नगरस्य च सङ्गमे, चोङ्गी-मण्डलस्य सिशुन्-नगरस्य, जियांग्सी-प्रान्तस्य शाङ्गयोउ-मण्डलस्य च वुझिफेङ्ग-नगरस्य च सङ्गमे स्थितः अस्ति तथा दक्षिणे जियाङ्गक्सी-नगरस्य सर्वोच्चशिखरम् अस्ति ।

जीवनशैली एप्लिकेशन xiaohongshu इत्यत्र jiangxi मध्ये qiyun पर्वतं अन्वेष्टुम्, ततः भवन्तः पश्यन्ति यत् पोस्ट् कुर्वतां प्रायः सर्वे जनाः बहिः उत्साही सन्ति। शीर्षकेषु "भवन्तः केवलं वुगोङ्ग-पर्वतं जानन्ति, परन्तु भवन्तः जियांग्क्सी-नगरस्य कियुन्-पर्वतं न जानन्ति" "वुगोङ्ग-पर्वते बहवः जनाः सन्ति, अतः कियुन्-पर्वते आगन्तुं सम्यक्" "भवन्तः मेघान् उक्तवन्तः, अहं त्वरितम् अगच्छम् रात्रौ एव qiyun पर्वतः, एतावत् सुन्दरः"... परन्तु तस्य तुलनायां qiyun पर्वतः अयं अपि अतीव आला बहिः गन्तव्यः अस्ति।

शाओ मिङ्ग् इत्यनेन उक्तं यत् कियून-पर्वतः यात्रा-उत्साहिनां आकर्षयति इति अन्यत् कारणं यत् अद्यापि तस्य व्यावसायिकरूपेण विकासः न कृतः, पर्वतस्य उपरि त्रयाणां मार्गेषु केवलं एकस्मिन् एव सोपानानि सन्ति, अस्मिन् वर्षे एव निर्माणं आरब्धम् तथापि एतत् एव पदयात्रिकाः प्रेम्णा भवन्ति । "परिपक्वदृश्यस्थानानां तुलने बहिः पदयात्रा-उत्साहिणः एतादृशानि अविकसितदृश्यस्थानानि प्राधान्येन पश्यन्ति, ये अधिकं चुनौतीपूर्णाः भवन्ति।"

तस्मिन् एव काले जू क्षियाके इत्यस्य यात्राटिप्पणीषु क्यू युन्शान् इति अपि लिखितम् आसीत् ।

ली हेमिन् इत्यस्य धारणायां २०२२ तमे वर्षे २०२३ तमे वर्षे च कियुन्शान्-शिविरस्य लोकप्रियता अभवत् । "यदा मौसमः उत्तमः भवति तदा एकस्मिन् दिने त्रयः चतुःशतानि जनाः भवितुम् अर्हन्ति। वर्षद्वयात् पूर्वं दशकशः जनाः भवितुम् अर्हन्ति।" पर्वतस्य शिखरस्य शिविरक्षेत्रे न्यूनातिन्यूनं ५० जनाः।

१९६७ तमे वर्षे कृषिक्षेत्रं उद्घाट्य झाङ्ग किआङ्ग् इत्यनेन क्यू युन्शान् इत्यस्य बहिः वृत्ते शनैः शनैः लोकप्रियता दृष्टा । "उदाहरणार्थं २०१९ तमे वर्षे राष्ट्रियदिवसस्य समये अत्र त्रयः पञ्चशतानि यात्रिकाः भवितुम् अर्हन्ति, परन्तु गतवर्षे राष्ट्रियदिवसस्य समये न्यूनातिन्यूनं ८०० जनाः आसन् तस्मिन् एव काले अधिकांशः अतिथयः गुआङ्गडोङ्गतः आगच्छन्ति स्म , परन्तु अधुना ते फुजियान्, हुनान्, जियाङ्गसु, झेजिआङ्ग इत्यादिभ्यः प्रान्तेभ्यः पर्यटकाः सन्ति ।

जनानां प्रवाहेन व्यापारः आगतवान्, केवलं एकस्मिन् वा द्वयोः वा वर्षे एक्स्िंग् ग्रामात् ५०० तः ६०० मीटर् यावत् दूरं कियुन् पर्वतस्य पादे अस्मिन् लघुमार्गे षट् वा सप्त वा कृषिक्षेत्राणि उद्घाटितानि समीपस्थाः ग्रामिणः व्यापारस्य अवसरान् अपि पश्यन्ति । "अस्माकं ग्रामीणजनानाम् नियतकार्यं नास्ति। ते सर्वे बहिः विषमकार्यं कुर्वन्ति, यत् इच्छन्ति तत् कुर्वन्ति।"

यतो हि तस्य प्रबन्धनं कर्तुं कोऽपि नास्ति, तस्मात् कियुन् पर्वतस्य कचरान् केवलं पर्वतस्य शिखरस्य भोजनालयस्य स्वामिना एव स्थले एव दहितुं शक्यते पश्चात् अधिकाधिकाः जनाः आसन्, तथा च मालिकः तान् दग्धुं न शक्तवान्, अतः मृत्तिकायां वेष्टितः नवक्षिप्तः कचरः सर्वं लोस्-मध्ये सञ्चितः आसीत्

लियू पेङ्ग इत्यस्य कियुन्शान् इत्यस्य विषये दुर्भावना आसीत् सः यात्रां "लज्जाजनकम्" इति वर्णितवान् । स्वस्य दूरभाषं घड़ीं च चोरितस्य अतिरिक्तं सः करण्ट् न्यूज् इत्यस्मै अपि अवदत् यत् सः कदापि बहिः एतावत् कचरान् न दृष्टवान् इति।

"एतावतानां पर्वतानाम् आरोहणानन्तरं प्रथमवारं मया एतादृशं वस्तु सम्मुखीकृतम्। एतत् वस्तुतः असहजम् अस्ति। अद्यापि लियू पेङ्गः आशास्ति यत् अस्य विषयस्य समाधानं भविष्यति।"

दशदिनानन्तरं १८ सेप्टेम्बर्-मासस्य अपराह्णे एव लियू पेङ्ग् इत्यनेन प्रकरणं नियन्त्रयन्त्याः पुलिसैः वार्ता प्राप्ता यत् तेषां समीपे सुरागः अस्ति, परिणामाः जनसामान्यं प्रति घोषिताः भविष्यन्ति इति

(साक्षात्कारस्य अनुरोधेन लेखस्य पात्राणि छद्मनामानि सन्ति)