समाचारं

विश्वस्य बृहत्तमं प्लवमानं पवनशक्तिमञ्चं २०२४ तमे वर्षे द्वय-कार्बन-प्रौद्योगिकी-नवीनीकरणस्य विशिष्ट-प्रकरणरूपेण चयनितम् अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के चीनीयकम्पनीद्वारा विकसितं विश्वस्य बृहत्तमं प्लवमानं पवनशक्तिमञ्चं "मिंगयाङ्ग तियानचेङ्ग" इति चीन ऊर्जासमाचारस्य चीन ऊर्जा आर्थिकसंशोधनसंस्थायाः च संयुक्तरूपेण प्रायोजितस्य "द्वैध-कार्बन-प्रौद्योगिकी-नवाचारस्य विशिष्ट-प्रकरणे" सफलतया चयनं कृतम् अधुना यावत् पवनशक्तिमञ्चः अपतटीयस्थापनकार्यं सम्पन्नं कृतवान् अस्ति, तस्य चालूकरणस्य समाप्तेः अनन्तरं विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धं भविष्यति। मञ्चस्य उपयोगे स्थापिते अनन्तरं प्रतिवर्षं सरासरी प्रायः ५४ मिलियन किलोवाट् घण्टाः विद्युत् उत्पादनं भविष्यति इति अपेक्षा अस्ति, यत् एकवर्षपर्यन्तं त्रयाणां ३०,००० गृहेषु दैनिकविद्युत् आवश्यकतां पूरयितुं शक्नोति
समाचारानुसारं "मिङ्गयाङ्ग तियानचेङ्ग" इत्येतत् सम्प्रति विश्वस्य बृहत्तमं प्लवमानं पवनशक्तिमञ्चं वर्तते, विश्वस्य प्रथमानि च अनेकानि प्राप्तानि सन्ति । अस्य गोपुरद्वयं "v" आकारे व्यवस्थितम् अस्ति तथा च ८.३ मेगावाट् अपतटीयपवनचक्रद्वयेन सुसज्जितम् अस्ति, यस्य कुलक्षमता १६.६ मेगावाट् अधिकजलगहनेन सह विश्वस्य विस्तृतपरिधिषु समुद्रक्षेत्रेषु कर्तुं शक्यते ३५ मीटर् अधिकं यावत् । अस्य प्लवमानः आधारः विश्वे प्रथमः अस्ति यः अति-उच्च-प्रदर्शन-कङ्क्रीट-सामग्रीभिः निर्मितः अस्ति यस्य संपीडन-प्रतिरोधः ११५ एमपीए-अधिकः अस्ति, तस्य बलं च साधारण-कङ्क्रीटस्य अपेक्षया प्रायः ४ गुणाधिकम् अस्ति पोण्टूनद्वारा स्वीकृतः "काचतन्तुशैलः + xps कोरसामग्री + सुरक्षात्मकलेपनसामग्री" इति समाधानः अपि विश्वे प्रथमः अस्ति, यः शुद्ध इस्पातसंरचनानां अथवा इस्पात-कङ्क्रीटसंरचनानां उपयोगेन पारम्परिकपोण्टूनानां सीमां भङ्गयति तदतिरिक्तं एयरफोइल-आकारस्य द्विगुण-गोपुरस्य, द्विगुण-मुख्य-इञ्जिनस्य, द्विगुण-वायुचक्रस्य, केबल-प्रणालीनां प्रयोगः च विश्वे प्रथमः अस्ति
अधुना एव गतस्य सुपर-आन्ध्र-तूफानस्य "मकर-मकरस्य" प्रभावेण "मिंग-याङ्ग-तिआन्चेङ्ग्" इत्यनेन चीनीय-पवन-टरबाइन-इत्यस्य प्रबल-आन्ध्र-तूफान-प्रतिरोध-प्रदर्शनम् अपि प्रदर्शितम् लम्बवत् गोपुरं, एकबिन्दुबन्धनव्यवस्था च इत्यादीनि चतुराः डिजाइनाः "मिंगयाङ्ग तियानचेङ्ग"-इत्येतत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य गमनसमये अतीव स्थिरं कुर्वन्ति, तथा च गतित्वस्य त्वरणं ०.१३g (१g = ९.८m/s2) अन्तः स्थिरं भवति, यस्य अपि अर्थः अस्ति this प्लवमानः व्यजनः नियतव्यजनस्य स्थिरं अवस्थां प्राप्तवान् अस्ति ।
प्रतिवेदन/प्रतिक्रिया