समाचारं

36वीं शङ्घाई नगरीयपरामर्शसभा |

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैप्शनः मिगेल् लोपेजः, थिसेनक्रुप् एजी इत्यस्य अध्यक्षः मुख्यकार्यकारी च स्रोतः/साक्षात्कारकर्ता प्रदत्तः
xinmin evening news (reporter zhang yuyun) श्वः, 36तमं शङ्घाई मेयरानाम् अन्तर्राष्ट्रीयउद्यमीपरामर्शदातृसम्मेलनं (iblac, अतः परं "शंघाई सल्लाहकारसम्मेलनम्" इति उच्यते) उत्तरबण्ड् विश्वसम्मेलनभवने भविष्यति। thyssenkrupp ag इत्यस्य अध्यक्षः मुख्यकार्यकारी च miguel ángel lópez borrego द्वितीयवारं शङ्घाई नगरीयपरामर्शदातृसम्मेलने भागं गृह्णीयात् तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं प्रवर्धयितुं तथा च एकं... नवीनतायाः वैश्विकः स्रोतः" इति । उल्लेखनीयं यत् थिसेनक्रुप् दशाधिकेषु शङ्घाई-नगरस्य परामर्शसभासु भागं गृहीतवान् अस्ति तथा च सः शाङ्घाई-नगरस्य पुरातनः मित्रः अस्ति ।"शंघाई-नगरे अग्रणी-वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य संचालने अग्रणीत्वं स्वीकृत्य वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां कुशल-परिवर्तनं त्वरयितुं शक्तिः अस्ति। तथापि चीनस्य नवीनतायां एकीकृत्य अधिकविश्वस्तरीय-नवीन-संसाधनानाम् आकर्षणे अद्यापि अग्रे अनुकूलनस्य स्थानं वर्तते ecosystem and carrying out forward-looking scientific and technological cooperation." अद्य अपराह्णे मिगेल् लोपेज् इत्यनेन संवाददातृभिः सह साक्षात्कारः स्वीकृतः। सः अवदत् यत् चीनदेशः नूतन-उत्पादकता-विकासं प्रबलतया प्रवर्धयति। हरित-परिवर्तनस्य कालखण्डे तस्य प्रौद्योगिकी-नवीनीकरणस्य आवश्यकता वर्तते तथा औद्योगिकशृङ्खलायां निकटसहकार्यम् अतः अस्मिन् वर्षे thyssenkrupp शङ्घाई कृते अनुशंसाः अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीसहकार्यस्य उच्चस्तरं कथं प्रवर्धयितुं शक्यन्ते इति विषये केन्द्रीकृताः सन्ति।"विश्वस्य सर्वाधिकविकसितप्रदेशेषु अन्यतमः इति नाम्ना शङ्घाई अत्याधुनिकप्रौद्योगिक्याः विकासाय आदर्शस्थानम् अस्ति। अस्य कारणात् वयं अस्य पारिस्थितिकीतन्त्रस्य अधिकं सुधारं कर्तुं प्रस्तावयामः मिगेल लोपेज् इत्यनेन उक्तं यत् शङ्घाई इदानीं स्वस्य नवीनतालाभानां आधारेण कर्तुं शक्नोति , एतत् शङ्घाई-नगरस्य पारिस्थितिकीतन्त्रे विश्वस्य अधिकानि शीर्ष-नवाचार-संसाधनानाम् आकर्षणं करिष्यति तथा च वैज्ञानिक-संशोधन-परिणामानां परिवर्तनं त्वरितं करिष्यति |. अस्मिन् विषये जर्मन-फ्रौन्होफर-सङ्घः अनुप्रयुक्त-संशोधन-प्रवर्धनार्थं सन्दर्भस्य प्रकरणम् अस्ति ।"फ्रॉन्होफर एसोसिएशन फ़ॉर द प्रमोशन आफ् एप्लाइड् रिसर्च इति विश्वप्रसिद्धं संस्था अस्ति, या एप्लाइड् वैज्ञानिकं शोधं औद्योगिकीकरणं च प्रवर्धयति, तथा च अनुसन्धानस्य उपलब्धिपरिवर्तनस्य च सम्पूर्णं परिपक्वं च तन्त्रं वर्तते इति सः सुझावम् अयच्छत् यत् शङ्घाई-नगरं गैर-लाभकारी-संस्थायाः स्थापनां प्रवर्तयितुं शक्नोति अन्तर्राष्ट्रीय अनुप्रयोगः अनुसन्धानं नवीनतासंस्थाः मूलभूतविज्ञानं अनुप्रयोगं च संयोजयन् एकं मञ्चं सेतुञ्च भवन्ति, तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां प्रभावी-परिवर्तनं प्रवर्धयितुं साहाय्यं कुर्वन्ति अस्य कृते संस्थायाः वैज्ञानिकं संगठनात्मकं प्रबन्धनं, पेटन्टसंरक्षणं, वैज्ञानिकसंशोधनसिद्धिपरिवर्तनतन्त्रं च भवितुमर्हति, तथैव स्थायिप्रतिभाविकासप्रशिक्षणप्रतिरूपं च भवितुमर्हति तदतिरिक्तं संस्थाभिः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तने उद्यमानाम् महत्त्वपूर्ण-भूमिकायाः ​​विषये अपि ध्यानं दत्त्वा तान् अस्मिन् मञ्चे जैविकरूपेण एकीकृत्य स्थापयितव्यम् |.द्वितीयवारं शङ्घाईनगरपरामर्शदातृसम्मेलने भागं ग्रहीतुं वदन् मिगेल् लोपेजः अवदत् यत् “शङ्घाईनगरपरामर्शदातृसम्मेलने बहुराष्ट्रीयकम्पनीभ्यः शङ्घाईनगरसर्वकारस्य नेताभिः सह प्रत्यक्षसंवादस्य अवसरः प्राप्यते, येन सर्वकारः उद्यमाः च प्रत्येकं अवगन्तुं शक्नुवन्ति अन्ये अधिकं गभीरं विशेषतः वर्तमानजटिलवैश्विकस्थितौ आर्थिकक्षोभस्य कालखण्डे च एतादृशः प्रत्यक्षसञ्चारः उद्यमानाम् आग्रहान् अधिकतया अवगन्तुं शक्नोति, उद्यमाः च सर्वकाराय अधिकविकासविचाराः प्रस्ताविताः भविष्यन्तिअन्तिमेषु वर्षेषु चीनदेशे थिसेनक्रुप् इत्यस्य निवेशः प्रायः १ अर्ब युआन् इत्यस्य वार्षिकस्तरं निर्वाहितवान् अस्ति । अधुना एव थिसेनक्रुप् इत्यनेन नूतन ऊर्जावाहनानां बैटरी-उत्पादन-प्रक्रियायाः विस्तारार्थं स्वस्य वाहन-प्रणाली-प्रौद्योगिकी-व्यापारे ५ कोटि-युआन्-रूप्यकाणां निवेशः वर्धितः शङ्घाई तथा याङ्गत्से नदी डेल्टा इत्यस्य परितः क्षेत्राणि अस्य निवेशकेन्द्राणि व्यावसायिकविकासाय प्रमुखक्षेत्राणि च सन्ति ।मिगेल लोपेजः अवदत् यत् चीनदेशे थिसेनक्रुप् इत्यस्य व्यावसायिकसंरचना अद्य निर्मितवती अस्ति, यस्य धन्यवादः शङ्घाईनगरस्य अद्वितीयं भौगोलिकस्थानं, मुक्तं समावेशी च व्यावसायिकवातावरणं, व्यापारसमर्थकं च संस्कृतिः, तथैव याङ्गत्से नदी डेल्टाक्षेत्रशृङ्खलायां सुस्थापितानां अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् अपि च। अतः अपि महत्त्वपूर्णं यत् शङ्घाईनगरे अनेके उच्चस्तरीयाः अनुसंधानविकाससंसाधनाः प्रतिभाः च एकत्रिताः सन्ति, तथा च अनेकेषां बहुराष्ट्रीयकम्पनीनां क्षेत्रीयमुख्यालयस्य स्थानम् अस्ति "एतत् एग्लोमेरेशन इफेक्ट् अस्मान् अत्र व्यापारं कर्तुं बहु सुविधां जनयति। भविष्ये थिसेनक्रुप् चीनस्य हरितविकासस्य अवसरान् गृहीत्वा चीनदेशे विकासाय अधिकं गतिं प्राप्तुं आशास्ति।
प्रतिवेदन/प्रतिक्रिया