समाचारं

किङ्ग्डाओनगरस्य अस्य लघु "ली ना" इत्यस्य भविष्यं आशाजनकम् अस्ति!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् तः १६ पर्यन्तं २०२४ तमस्य वर्षस्य चीन-टेनिस्-भ्रमणं (cta200 hohhot station) होहोट्-नगरस्य झाडागाई-क्रीडा-उद्याने आयोजितम् आसीत् महिलायुगलं मिश्रयुगलं च सहितं पञ्च स्पर्धासु भृशं स्पर्धा अभवत् । किङ्ग्डाओ-नगरस्य एषः युवा क्रीडकः उत्तमं प्रदर्शनं कृत्वा एकस्मिन् एव झटके द्वौ चॅम्पियनशिपौ जित्वा ।

महिलानां एकलस्पर्धायां किङ्ग्डाओ-क्रीडकः ऐ ज़ियर्, हेनान्-क्रीडकः फैन् ज़िन्यान् च अन्तिमपक्षे मिलितवन्तौ । प्रतिकूलप्रारम्भे ऐ ज़ियर् कालान्तरे स्वस्य मानसिकतां समायोजयित्वा स्वस्थानं स्थिरं कृतवती । अन्ते १४ वर्षीयः ऐ ज़ियर् इत्यनेन स्वप्रतिद्वन्द्विनं ६:३ इति समये पराजितं कृत्वा होहोट् टेनिस् ओपन महिलानां एकलविजेतृत्वं प्राप्तम् ।

तस्मिन् एव काले ऐ ज़ियर् तस्याः सहभागी वी हैक्सिन् च महिलायुगलस्पर्धायां सर्वं मार्गं गतवन्तौ अन्तिमपक्षे ते झाङ्ग यी, याङ्ग वेन्पु च ६:० इति स्कोरेन पराजितौ, होहोट् महिलायुगलविजेता इति अभिषिक्तौ

विशेषतया किं मूल्यवान् अस्ति यत् ऐ ज़ियर् "वृत्तात् बहिः" इति प्रथमवारं न अभवत् चीनी टेनिस भ्रमणम्। २०२३ तमे वर्षे cta200 hainan station इत्यत्र सा युगलविजेतृत्वं प्राप्तवती यदा सा अद्यापि १३ वर्षीयः नासीत् ।

ऐ ज़ियर् इत्यनेन २०२४ तमे वर्षे एकं महत् ब्रेकआउट् आरब्धम् ।सा २०२४ तमे वर्षे चीनयुवा टेनिस् टूर् (जियाक्सिङ्ग् स्टेशन) इत्यस्मिन् महिलानां एकलविजेतृत्वं प्राप्तवती, ततः २०२४ तमे वर्षे चीनयुवा टेनिस् टूर् (नान्चाङ्ग् स्टेशन) इत्यस्मिन् महिलानां एकलविजेतृत्वं प्राप्तवती ;

क्रीडायाः अनन्तरं ऐ ज़ियर् इत्यनेन उक्तं यत् सा चॅम्पियनशिपं जित्वा अतीव प्रसन्ना अस्ति! चीन-टेनिस-भ्रमणस्य वातावरणं मम बहु रोचते, प्रतियोगितायाः माध्यमेन अहं बहु किमपि ज्ञातवान्, भविष्ये अपि कठिन-प्रशिक्षणं करिष्यामि |.

अल्पवयसि प्रसिद्धः भूत्वा किङ्ग्डाओ-जनानाम् स्वस्य “ली ना” “झेङ्ग् किन्वेन्” च सफलाः भवितुम् अर्हन्ति!

प्रतिवेदन/प्रतिक्रिया