समाचारं

“लघुदन्तरक्षकः” भवितुम् प्रयतस्व! सुझोउ काङ्गलाङ्ग शिक्षासमूहः "दन्तरक्षणम्" विज्ञानलोकप्रियीकरणक्रियाकलापं प्रारभते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:33
"ब्रश-शिरः ४५-डिग्री-कोणे ऊर्ध्वं मुखं करोति, मसूड़ा-पृष्ठे उपयुक्तं भवति, ततः धीरेण अधः परिभ्रमति..." अद्यैव सुझोउ काङ्गलाङ्ग-शिक्षासमूहे दाओचेङ्ग-प्रयोगात्मक-प्राथमिकविद्यालये आयोजिते "दन्त-रक्षणम्" इति विषये विशेषव्याख्यानं प्रदत्तम् सभागारे । याङ्गजी इवनिंग न्यूज/जिनिउ न्यूज इत्यस्य संवाददाता घटनास्थले दृष्टवान् यत् दन्तचिकित्सकः बालकानां मुखस्य सफाईं कर्तुं सजीवभाषायाः उपयोगं करोति स्म, स्थले एव अन्तरक्रियाशीलशिक्षणस्य माध्यमेन बालकाः दन्तस्य विषये ज्ञातवन्तः care and helped them ते दन्तचिकित्साविषये जागरूकताम् उत्थापयन्ति।
"विश्वस्य कस्य पशुस्य दीर्घतमाः दन्ताः सन्ति?" "इदं गजः!" "दन्तानाम् बाह्यतमः स्तरः तामचीनी इति उच्यते, मुखस्य अन्तः रक्तस्तरः च दन्तधातुः इति उच्यते!"
आयोजने दन्तचिकित्सकेन बाल्यकाले चित्रतुलना, कार्टुन् प्रदर्शन इत्यादीनां माध्यमेन दन्तानाम् रक्षणस्य महत्त्वं अपि बोधितम्, दन्तयोः आहारव्यवहारस्य प्रभावः व्याख्यातः, बालकाः शर्करायाः सेवनं न्यूनीकरोति, दन्तचिकित्सायाः कृते उत्तमाः आहाराः अधिकानि खादन्तु इति च सुझावम् अयच्छत् आरोग्यम् ।
तदतिरिक्तं आयोजनस्थले विशेषतया दन्तधावनस्य अन्तरक्रियाशीलः अनुभवक्षेत्रः स्थापितः, यत्र बालकाः दन्तचिकित्सकात् सम्यक् ब्रशिंगपद्धतिं सम्यक् फ्लॉसिंग् कौशलं च ज्ञातवन्तः ततः बालकाः कुशलतया दन्तमूषकं उद्धृत्य ग्राइण्डरस्य दन्तधावनं कृतवन्तः । "अस्य व्याख्यानस्य माध्यमेन अहं अवगच्छामि यत् मया मम दन्तानाम् उत्तमं पालनं करणीयम्, मम मुखस्य स्वास्थ्यस्य रक्षणं च आवश्यकम्!"
क्रियाकलापस्य अनन्तरं बालकाः सर्वे अवदन् यत् भविष्ये ते स्वदन्तस्य सम्यक् पालनं करिष्यामः, "लघुदन्तरक्षकाः" भवितुम् प्रयतन्ते च!
जू ज़ेटोङ्ग, यांगत्ज़े इवनिंग न्यूज सुझोउ यंग रिपोर्टर स्टूडियो के मेजबान
यांगजी इवनिंग न्यूज/ziniu news रिपोर्टर झोउ xiaoqing
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया