समाचारं

बोसेरा कोषस्य निदेशकमण्डले परिवर्तनम् : महाप्रबन्धकाः झाङ्ग डोङ्ग सहितं ८ नवीननिदेशकाः योजिताः, ६ मूलनिदेशकाः च निवृत्ताः ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के बोशी फण्ड् इत्यनेन बोर्डसदस्यानां परिवर्तनस्य विषये घोषणा कृता, यस्मिन् ६ मूलमण्डलसदस्याः राजीनामा दत्तवन्तः, ८ नूतनाः बोर्डसदस्याः च योजिताः ।
घोषणा दर्शयति यत् अष्टमस्य निदेशकमण्डलस्य कार्यकालः समाप्तः अस्ति, तथा च २०२४ तमे वर्षे कम्पनीयाः द्वितीयभागधारकसभायाः समीक्षायाः अनुमोदनस्य च अनन्तरं जियाङ्ग क्षियाङ्गयाङ्गः, ली डेलिन्, झाङ्ग डोङ्गः, लुओ ली, गुओ ज़िजुन्, फाङ्ग ओउहुआ, ज़ौ युएक्सियनः च , लु हैतीयन, झाङ्ग बोहुई च कम्पनीयाः नवमनिदेशकमण्डलरूपेण निर्वाचितौ । अष्टमस्य निदेशकमण्डलस्य पूर्वसदस्याः यू झीलियाङ्ग्, मा बोयिन्, झाओ वेन्वु, जियाङ्ग लिजुन्, झाओ रुबिङ्ग्, सोङ्ग ज़िझोउ च अधुना कम्पनीयाः निदेशकरूपेण कार्यं न कुर्वन्ति
संवाददाता ज्ञातवान् यत् अध्यक्षं जियाङ्ग क्षियाङ्गयाङ्गं विहाय अन्ये अष्टौ निदेशकाः सर्वे नूतनाः सदस्याः आसन् । नूतननिदेशकेषु एकः झाङ्ग डोङ्गः २०२४ तमस्य वर्षस्य मे-मासस्य २४ दिनाङ्के आधिकारिकतया बोशी-कोषस्य महाप्रबन्धकरूपेण कार्यभारं स्वीकृतवान् ।
पवनदत्तांशैः ज्ञायते यत् द्वितीयत्रिमासे अन्ते बोशीकोषस्य कुलशुद्धसम्पत्त्याः मूल्यं १,०७७.५९५ अरब युआन् आसीत्, यत् सार्वजनिकसंस्थासु षष्ठस्थानं प्राप्तवान् तेषु अमौद्रिकनिधिनां परिमाणं ५७१.६४४ अरब युआन्, बन्धकनिधिनां परिमाणं च ४११.४६८ अरब युआन् आसीत् । (पत्रस्य संवाददाता डिङ्ग ज़िन्किङ्ग्)
द पेपर फाइनेंशियल न्यूज
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया