समाचारं

मम विद्युत्कारः भवतः भण्डारे "विक्रयार्थं" किमर्थम् अस्ति ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज् इत्यनेन २१ सितम्बर् दिनाङ्के (सम्वादकः जू जिउजियान्, संवाददाता चेन् योङ्गः) नगरीययाङ्गझौ-नगरे निवसन् जिओ वाङ्गः विगतदिनद्वये एकेन विचित्रस्य विषयस्य सामनां कृतवान् यत् तस्य इलेक्ट्रिक-साइकिलः विद्युत्-साइकिल-विक्रये "विक्रयार्थं उत्तमः" अभवत् संग्रहः। ।
साक्षात्कारात् संवाददाता ज्ञातवान् यत् एषा घटना याङ्गझौ आर्थिकविकासक्षेत्रे शिकियाओ नगरे विद्युत्वाहनविक्रयभण्डारे अभवत्। जिओ वाङ्गः पत्रकारैः उक्तवान् यत् तस्य कारः १५ दिनाङ्के चोरितः अभवत् सः द्वौ दिवसौ यावत् तत् अन्वेषितवान् परन्तु तत् न प्राप्नोत् यत् कारः गतः अस्ति तथा च यात्रायां असुविधा अभवत्। १७ दिनाङ्के अपराह्णे अहं मम परिवारेण सह संक्रमणार्थं सेकेण्डहैण्ड् कारं क्रेतुं आगतवान् अप्रत्याशितरूपेण अहं भण्डारद्वारे आगत्य एव मम चोरितं वाहनम् अवाप्तवान् "यद्यपि कारस्य बैटरी अपसारिता आसीत्। अहं स्वस्य वाहनम् एकदृष्ट्या एव परिचितवान् आम्, अहं तत् चोरितस्य अनन्तरं पुलिसं प्रति निवेदितवान्।”
लापता कारः प्रकाशितः
भण्डारस्य स्वामी उक्तवान् यत् एतत् कारं स्क्रैप् संग्रहणस्थानकात् प्रेषितम् अस्ति तथा च भण्डारं तस्य विक्रये साहाय्यं कर्तुं पृष्टवान्। यथा यानं कुतः आगतं, तेषां पृच्छितुं अधिकारः नासीत् । सम्प्रति जिओ वाङ्गः पुलिसं आहूतवान्, पुलिस-स्थानकेन च अन्वेषणस्य हस्तक्षेपः कृतः, शीघ्रमेव जिओ वाङ्ग-इत्यस्य भण्डारस्य च व्याख्यानं दास्यति।
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया