समाचारं

मोटरवाहनस्वास्थ्यउद्योगस्य पुनः उन्नयनार्थं सहायतां कुर्वन् चीनवाहनसंशोधनसंस्था आधिकारिकतया "सुपरकेयर" चरमकार्यस्थितिचुनौत्यं विमोचयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के चीन-वाहन-स्वास्थ्य-सूचकाङ्क-संस्थायाः आधिकारिकतया वाहन-उद्योगस्य, जन-उपभोक्तृणां च कृते "सुपर-केयर" इति चरम-कार्य-स्थितेः मूल्याङ्कनं प्रकाशितम् । प्रासंगिकपरिणामाः उपभोक्तृभ्यः स्वस्थवाहनउत्पादानाम् क्रयणार्थं महत्त्वपूर्णं सन्दर्भं प्रदास्यन्ति।
▲चीन मोटर वाहन अनुसंधान एवं विकास परीक्षक "सुपर केयर" चरम कार्य स्थिति मूल्याङ्कन कर रहे हैं। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
सम्प्रति वाहनस्वास्थ्यसुरक्षाविषयाः बहवः कारस्वामिनः केन्द्रबिन्दुः अभवन्, तथा च ते कारक्रयणस्य निर्णयप्रक्रियायां निर्णायकभूमिकां अपि निर्वहन्ति चीनस्य वाहन-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थायाः स्वास्थ्य-मूल्यांकन-अनुसन्धान-कार्यालयस्य निदेशकः डॉ. ली क्यूई इत्यनेन उक्तं यत् चीन-वाहन-स्वास्थ्य-सूचकाङ्कस्य आरम्भस्य मूल-आशयः चीनीय-वाहन-उद्योगस्य वाहन-स्वास्थ्यस्य कृते सम्पूर्ण-मूल्यांकन-प्रणालीं स्थापयितुं सहायतां कर्तुं वर्तते | विपण्यां सर्वविधप्रतिमानानाम् अवलोकनं कुर्वन्तु, मूल्याङ्कनप्रणालीमानकाः अधिकं लोकप्रियाः भवन्ति।
"हालस्य वर्षेषु उपभोक्तृमागधायां निरन्तरसुधारेन वाहनस्वास्थ्यप्रदर्शनस्य विशेषमागधाः उद्भूताः, अतः 'सुपरकेयर' चरमकार्यस्थितिमूल्यांकनस्य जन्म अभवत्, "सुपरकेयर" इत्यस्य अक्षरशः अनुवादः "सुपरकेयर" इति भवति " चीनीभाषायां, अर्थात् माध्यमेन चालकानां यात्रिकाणां च कृते कारस्य अत्यन्तं परिचर्याम् प्रकाशयितुं चरमकार्यस्थितौ वाहनस्य आन्तरिकपर्यावरणस्वास्थ्यस्तरस्य परीक्षणं कुर्वन्तु।
रिपोर्ट्-अनुसारं, उपर्युक्तं मूल्याङ्कनं मुख्यतया चीन-वाहन-स्वास्थ्य-सूचकाङ्क-मूल्यांकन-प्रणाल्याः आधारेण अस्ति, तथा च अधिकाधिकं चरम-कार्य-स्थिति-प्रयोगात्मक-चुनौत्य-परियोजनानां प्रारम्भं निरन्तरं करिष्यति, यथा, उजागरितसमये कार-मध्ये सामग्रीनां फॉर्मेल्डीहाइड्-उत्सर्जनस्य अन्वेषणम् उच्च-तापमानं प्रति उच्च-सान्द्रता-वातावरणेषु वाहनानां पृथक्करणं शुद्धीकरणं च, जीवाणु-मोल्ड-इत्येतयोः निरोधस्य क्षमतायाः परीक्षणम्; भविष्ये वातानुकूलकानाम् द्रुतशीतलीकरणस्य, पराबैंगनीपृथक्करणस्य, सूर्यरक्षणक्षमतायाः च अन्वेषणं अपि अन्तर्भवितुं शक्यते
ली क्यूई इत्यनेन उक्तं यत् "सुपर केयर" इत्यस्य चरमकार्यस्थितेः हाले प्रथमचुनौत्ये लिली एल९ इत्यादीनि मॉडल् परीक्षणे भागं गृहीत्वा उत्तमं परिणामं प्राप्तवन्तः। भविष्ये चीनवाहनसंशोधनसंस्था अधिकानि कम्पनयः आव्हानानि स्वीकुर्वितुं, अधिकपरीक्षणस्थितीनां विस्तारं कर्तुं, वाहनउद्योगस्य स्वास्थ्यसुरक्षाक्षेत्रस्य स्थायिविकासं च प्रवर्धयितुं आमन्त्रयिष्यति।
प्रतिवेदन/प्रतिक्रिया