समाचारं

विदेशीयविनिमयस्य आदानप्रदानेन "बृहत् धनं" कर्तुं शक्नुथ वा ? मया २४ बैंककार्ड् उपयुज्य १५ लक्षं धनं निष्कासितम्, मम विरुद्धं मुकदमा अपि कृतः!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकानि बैंककार्ड् आनयन्तु, येन भवन्तः धनं निक्षेपयितुं निष्कासयितुं च हाङ्गकाङ्गं गत्वा सहजतया "बहुधनं प्राप्तुं" शक्नुवन्ति? लियू इत्यनेन अकस्मात् ज्ञातं यत् तस्य ग्रामे कोऽपि विदेशीयविनिमयस्य आदानप्रदानार्थं हाङ्गकाङ्गदेशं गत्वा बहु धनं अर्जितवान् अतः सः स्वजनानाम् मित्राणां च नामनि बैंककार्ड्-आवेदनार्थं, निक्षेप-निधि-निक्षेपार्थं च लॉबी कर्तुं आरब्धवान् कार्डेन सह हाङ्गकाङ्ग-नगरं गत्वा लियू एटीएम-तः नगद-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि बहिः निष्कास्य तानि मध्यस्थेभ्यः विक्रीतवान्, येषां तात्कालिक-आवश्यकता आसीत्, विनिमय-दर-अन्तरात् लाभं प्राप्तवान् यथा यथा तस्य बैंककार्डस्य नगदनिष्कासनसीमा क्रमेण समाप्तवती तथा तथा सः ज्ञातिभिः मित्रैः च माध्यमेन नूतनानां बैंककार्डानाम् आवेदनं कुर्वन् आसीत्, हाङ्गकाङ्ग-डॉलर्-क्रयणविक्रययोः अवैधव्यापारे च प्रवृत्तः अन्ते लियू अवैधरूपेण २४ बैंककार्ड्-पत्राणि धारितवान्, तस्य उपयोगं च कृतवान्, अवैधरूपेण १५ लक्ष-युआन्-अधिकं नगदं निष्कासितवान्, १२,००० युआन्-रूप्यकाणां अवैधरूपेण लाभं च प्राप्तवान् ।
लियू अवैधरूपेण लाभाय विदेशीयविनिमयं कृतवान् तथा च अन्येषां २४ जनानां क्रेडिट् कार्ड्स् अवैधरूपेण धारयति स्म आपराधिकतथ्यानि स्पष्टानि आसन् तथा च प्रमाणानि विश्वसनीयाः पर्याप्ताः च आसन्। २०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के सिङ्हुआ-नगरस्य अभियोजकराज्येन क्रेडिट्-कार्ड-प्रबन्धने बाधां जनयति इति लियू-शङ्कायाः ​​कारणेन न्यायालये सार्वजनिक-अभियोजनं दाखिलम् ।
अवगम्यते यत् विदेशीयमुद्रा साधारणः द्रव्यः नास्ति मम देशः सम्प्रति विदेशीयविनिमयस्य कठोरप्रबन्धनव्यवस्थां कार्यान्वितं करोति न केवलं प्रशासनिकविनियमानाम् उल्लङ्घनं करोति, अपितु गम्भीरप्रकरणेषु अवैधव्यापारापराधः अपि भवति अल्पलाभार्थं नियमः। तस्मिन् एव काले सामान्यजनाः स्मर्यन्ते यत् ते स्वस्य व्यक्तिगतबैङ्ककार्ड्-पत्राणि स्थापयन्तु, अपराधिनः अवैध-आपराधिक-क्रियाकलापयोः उपयोगं कर्तुं न शक्नुवन्ति इति कृत्वा इच्छानुसारं ऋणं न दातुं वा विक्रेतुं वा न शक्नुवन्ति |.
yangzi evening news/ziniu news इति संवाददाता लियू लियू
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया