समाचारं

संयुक्तराष्ट्रसङ्घस्य उच्चस्तरीयस्य एआइ-परामर्शदातृसंस्थायाः चीनीयविशेषज्ञाः : प्रौद्योगिकीविकासेन एआइ-जोखिमाः अधिकं केन्द्रीकृताः अभवन्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग समाचारः शेल् वित्तसमाचारः (रिपोर्टरः बाई जिन्लेई) १९ सितम्बर् तः २१ सितम्बर् पर्यन्तं २०२४ तमस्य वर्षस्य बीजिंग सांस्कृतिकमञ्चः बीजिंगनगरे आयोजितः। चीनराजनीतिविज्ञानविश्वविद्यालयस्य डाटा लॉ इन्स्टिट्यूट् इत्यस्य प्राध्यापकः तथा संयुक्तराष्ट्रसङ्घस्य उच्चस्तरीयकृत्रिमबुद्धिपरामर्शदातृसंस्थायाः चीनीविशेषज्ञः झाङ्ग लिङ्घनः "सांस्कृतिकप्रवृत्तयः: उदयमानव्यापाररूपप्रौद्योगिक्याः एकीकरणम्" समानान्तरे भागं गृहीतवान् मञ्चे "कृत्रिमबुद्धेः स्वस्थविकासस्य मार्गदर्शनं नियमनं च" इति शीर्षकेण मुख्यभाषणं दत्तवान् ।
कृत्रिमबुद्ध्या आनयितानां व्यापकजोखिमानां विषये वदन् झाङ्ग लिङ्घनस्य मतं यत् "तकनीकीसमर्थकानां, सेवाप्रदातृणां, सामग्रीनिर्मातृणां च" वर्तमानकानूनीविषयसीमाः प्रौद्योगिक्याः विकासेन सह क्रमेण समाप्ताः अभवन्, जोखिमाः च अधिकाधिकं केन्द्रीकृताः अभवन् अतः विश्वे कृत्रिमबुद्धिशासनस्य सिद्धान्तेषु सक्रियरूपेण चर्चा आरब्धा अस्ति, अन्तरसरकारी अन्तर्राष्ट्रीयसङ्गठनानि च महत्त्वपूर्णा वाणी अभवन्
२०२४ तमे वर्षं उदाहरणरूपेण गृहीत्वा २०२४ तमस्य वर्षस्य मार्चमासस्य २१ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः सर्वसम्मत्या "स्थायिविकासस्य प्रवर्धनार्थं सुरक्षितैः, विश्वसनीयैः, विश्वसनीयैः च कृत्रिमबुद्धिप्रणालीभिः आनयितानां अवसरानां ग्रहणं" इति संकल्पः पारितः, कृत्रिमबुद्ध्या आनितानां अवसरानां ग्रहणस्य आह्वानं कृत्वा सर्वेषां मानवजातेः लाभाय प्रौद्योगिकी-नवीनीकरणस्य साक्षात्कारं कर्तुं प्रौद्योगिकी-अवकाशाः। मे २०२४ तमे वर्षे जेनेवानगरे एआइ (कृत्रिमबुद्धिः)लाभानां विषये वैश्विकशिखरसम्मेलनं आयोजितम् आसीत् प्रतिभागिनः कृत्रिमबुद्धेः सन्दर्भे डिजिटलविभाजनस्य विषये चर्चां कृतवन्तः, एआइ-इत्यस्य स्थायिविकासं प्राप्तुं, बृहत्तमे निर्वाचनवर्षे मिथ्यासूचनायाः जननस्य विरुद्धं युद्धं कृतवन्तः । तथा एआइ जोखिमानां पहिचानं पर्यवेक्षणं च चर्चां आरभत।
झाङ्ग लिङ्घनस्य मतेन यूरोपीयसङ्घस्य जोखिमवर्गीकरणशासनव्यवस्था सम्प्रति अग्रणी अस्ति । यूरोपीयसङ्घः चतुर्स्तरीयं एआइ-जोखिम-नियामकरूपरेखां स्थापितवान् अस्ति तथा च एकतः महत्त्वपूर्ण-सामाजिक-जोखिमैः सह एआइ-विकासं परिनियोजनं च सख्तीपूर्वकं सीमितं करोति, अपरतः न्यूनस्य लोकप्रियतां च शिथिलं करोति -यूरोपीयसङ्घस्य जोखिम एआइ प्रौद्योगिकी। तदतिरिक्तं यूरोपीयसङ्घेन प्रणालीगतजोखिमयुक्तानां सामान्यकृत्रिमबुद्धेः कृते चत्वारि विशेषदायित्वानि अपि निर्धारितानि सन्ति : स्वतन्त्रविशेषज्ञानाम् सहभागितायाः सह जोखिमपरीक्षणं, प्रशिक्षणदत्तांशस्य पूर्वसमीक्षा, आँकडाप्रतिलिपिधर्मसूचनाप्रकटीकरणं अपि च आधारभूतसंरचनासुरक्षा
सा चीनस्य एआइ-शासनस्य दीर्घकालीनयोजनां अपि घटनास्थले साझां कृतवती । प्रथमे चरणे २०२० तमवर्षपर्यन्तं उद्योगस्य लक्ष्यं विश्वस्य उन्नतस्तरेन सह कृत्रिमबुद्धेः समग्रप्रौद्योगिक्याः अनुप्रयोगस्य च समन्वयः भवति, तथा च शासनस्य लक्ष्यं प्रारम्भे केषुचित् क्षेत्रेषु कृत्रिमबुद्धेः नैतिकमान्यताः, नीतयः, नियमाः च स्थापयितुं भवति second step, the industry goal by 2025 is कृत्रिमबुद्धेः मूलभूतसिद्धान्ते अनुप्रयोगे च प्रमुखाः सफलताः प्राप्ताः शासनस्य लक्ष्यं प्रारम्भे कृत्रिमबुद्धेः कानूनानि, नियमाः, नैतिकमान्यताः नीतिव्यवस्थाः च स्थापयितुं, कृत्रिमबुद्धिसुरक्षामूल्यांकनं च निर्मातुं च management control capabilities तृतीय चरणे 2030 तमवर्षपर्यन्तं उद्योगस्य लक्ष्यं कृत्रिमबुद्धिसिद्धान्तस्य स्थापना अस्ति, प्रौद्योगिकी तथा अनुप्रयोगाः सामान्यतया विश्वस्य अग्रणीस्तरं प्राप्तवन्तः, तथा च शासनस्य लक्ष्यं अधिकपूर्णं कृत्रिमबुद्धिः कानूनी, नियामक, नैतिकं च... नीतिव्यवस्था।
चेङ्ग जिजियाओ द्वारा सम्पादितम्
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया