समाचारं

"स्माइलिंग बीजिंग" इति प्रदर्शनं कुर्वन् ६१५ स्वयंसेवकाः बीजिंग-सांस्कृतिकमञ्चस्य सेवां कृतवन्तः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चे बीजिंग-युव-लीग-नगरसमित्या पेकिङ्ग्-विश्वविद्यालयः, सिंघुआ-विश्वविद्यालयः, बीजिंग-विदेश-अध्ययन-विश्वविद्यालयः, फेङ्गताई-युवा-लीग-समित्याः च सहितं १५ विश्वविद्यालयेभ्यः ६१५ स्वयंसेवकाः नियुक्ताः, चयनं च कृत्वा व्यापकं समन्वयं, सूचनापरामर्शं, स्थलसुरक्षां च कृतवन्तः , तथा जहाजे मार्गदर्शनं भवति यत् विभिन्नानां कार्याणां सुचारु प्रगतिः सुनिश्चित्य स्वयंसेवीसेवानां प्रतीक्षां कुर्वन्तु।

बीजिंग-सांस्कृतिकमञ्चः राष्ट्रियस्तरीयः अन्तर्राष्ट्रीयः च मञ्चः अस्ति तथा च सांस्कृतिकसेतुनिर्माणस्य, आदानप्रदानस्य संवादस्य च गहनीकरणस्य, जनानां मध्ये सांस्कृतिकसहकार्यस्य च प्रवर्धनस्य महत्त्वपूर्णः खिडकी अस्ति स्वयंसेवकाः सक्रियरूपेण "समर्पणं, मैत्रीं, परस्परसहायता, प्रगतिः च" इति स्वयंसेवकभावनायाः अभ्यासं कुर्वन्ति, यदा ते विश्वस्य सर्वेभ्यः अतिथिभ्यः उत्साही, व्यावसायिकं, विचारणीयं च सेवां प्रदास्यन्ति, ते "बीजिंग-तापमानं" विश्वं प्रति प्रसारयितुं व्यावहारिकक्रियाणां उपयोगं कुर्वन्ति तथा च "राजधानीयां स्वयंसेवकसेवा" स्वर्णव्यापारपत्रं पालिशं कुर्वन्ति” इति ।

अस्मिन् बीजिंग-सांस्कृतिकमञ्चे डोङ्गचेङ्ग, ज़िचेङ्ग, टोङ्गझौ इत्यादिषु ९ जिल्हेषु १०५ पदस्थानेषु ६१५ स्वयंसेवकाः वितरिताः, येन व्यापकसमन्वयः, सूचनापरामर्शः, स्थलसुरक्षा, जहाजे मार्गदर्शनं, अन्यस्वयंसेवाः च प्रदत्ताः डोङ्गचेङ्ग-मण्डले ३३० स्वयंसेवकाः बीजिंग-अन्तर्राष्ट्रीयहोटेल-सम्मेलन-केन्द्रम्, हाओयुआन्-जिआङ्गुओ-होटेल्, कैपिटल-होटेल् इत्यादिषु स्वयंसेवीसेवास्थानेषु स्थिताः सन्ति स्वपदं ग्रहीतुं पूर्वं स्वयंसेवकाः चीनदेशस्य विदेशीयानां च अतिथिभ्यः उत्तमं सेवां प्रदातुं पूर्वमेव स्थलनिरीक्षणं कृतवन्तः ।

बीजिंग-प्रौद्योगिकी-व्यापार-विश्वविद्यालयस्य छात्रः वाङ्ग झे द्वितीयवारं सांस्कृतिकमञ्चे स्वयंसेवीसेवायां भागं गृहीतवान् । अस्मिन् वर्षे तस्य कार्ये पार्किङ्गस्थानानि, सम्मेलनकक्षाः, चौराहाः च सन्ति इति त्रीणि स्थानानि सन्ति । सांस्कृतिकमञ्चस्य समये बीजिंगनगरे वर्षाकालस्य अनुभवः अभवत् तथा च चलस्वयंसेवकाः पूर्वमेव सेवामेजस्य समीपं छत्राणि आनयन्ति स्म, येन अतिथिनां समयस्य रक्षणं जातम् । यद्यपि स्वयंसेवकत्वं कठिनं कार्यं तथापि सः अतीव सार्थकं मन्यते । “स्वयंसेवकः इति अहं बहु गर्वितः अनुभवामि” इति वाङ्ग झे अवदत् ।

हैडियनमण्डले ९ सैलूनक्रियाकलापानाम् १ अवलोकनमार्गस्य च सेवाप्रतिश्रुतिकार्यस्य उत्तरदायी ३७ स्वयंसेवकाः सन्ति, स्वयंसेविकस्थानानां वितरणं च तुल्यकालिकरूपेण विकीर्णम् अस्ति बीजिंगभाषासंस्कृतिविश्वविद्यालयस्य स्वयंसेवीनेतृत्वेन लेई क्षियाण्डा न केवलं स्वस्थाने स्वयंसेवीसेवाकार्यं कर्तुं अर्हति, अपितु स्वयंसेविकानां कृते "स्वयंसेवकः" भवितुम् अर्हति तथा च विभिन्नपदानां समग्रव्यवस्थां कर्तुं अर्हति। "कार्यं अधिकं कठिनं चुनौतीपूर्णं च जातम्, परन्तु एतेन मम संगठनात्मकसमन्वयः, संचारकौशलः च सुदृढः अभवत्। अहं मन्ये यत् मया बहु लाभः प्राप्तः" इति सः अवदत्।

यदा भवन्तः बीजिंग-महानहर-सङ्ग्रहालयस्य मुख्यभवनं प्रविशन्ति तदा प्रथमं स्वयंसेविकानां उत्साहपूर्णं हसितमुखं दृश्यते । ग्राण्ड् कैनाल् म्यूजियमस्य "मुखः" इति नाम्ना बीजिंग-व्यावसायिक-महाविद्यालयस्य वित्त-व्यापारस्य स्वयंसेवकः मेङ्ग चेङ्गचेङ्गः सर्वदा अतिथिनां स्वागतं पूर्ण-भावनापूर्वकं करोति "यदा विदेशीयाः अतिथयः अस्मान् चीनीभाषायां 'धन्यवादः' इति वक्तुं परिश्रमं कुर्वन्ति तदा अहं मन्ये यत् सर्वे प्रयत्नाः सार्थकाः सन्ति।"

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : वाङ्ग किपेङ्ग

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया