समाचारं

"i love beijing" तथा "beijing's new beijingers in the novel" इति २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चे प्रकटितम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सेप्टेम्बर् दिनाङ्के २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य सफलतापूर्वकं समाप्तिः अभवत् । बीजिंग प्रकाशनसमूहेन सावधानीपूर्वकं योजनाकृतौ प्रकाशितौ पुस्तकौ - "i love beijing - 2024 global youth essay collection of outstanding works" तथा "beijing's new beijingers in novels" इति २०२४ तमस्य वर्षस्य बीजिंग सांस्कृतिकमञ्चे अनावरणं कृतम्, येन अस्मिन् राष्ट्रियसांस्कृतिककार्यक्रमे ए पुस्तकात्मकतायाः स्पर्शः प्रतिभागिभ्यः बीजिंगसंस्कृतेः चीनीयकथानां च गहनबोधस्य खिडकीं प्रदत्तवान् । एतौ पुस्तकौ प्राचीनराजधानीया: समृद्धं विविधं च आकर्षणं, तत्कालीनशैलीं च विभिन्नकोणात् दर्शयति, येन बीजिंगस्य सांस्कृतिकविश्वासं, प्रसिद्धं ऐतिहासिकं सांस्कृतिकं च नगरं विविधं आकर्षणं च प्रकाशितं भवति

अन्तर्राष्ट्रीयसांस्कृतिकविनिमयं सुदृढं कर्तुं, बीजिंगस्य कथाः सम्यक् कथयितुं, बीजिंगसंस्कृतेः प्रसारार्थं च बीजिंगनगरपालिकदलसमितेः प्रचारविभागस्य मार्गदर्शनेन बीजिंगप्रकाशनसमूहस्य तथा च अनेकानाम् एककानां संयुक्तरूपेण "i love beijing" वैश्विकयुवाप्रस्तुतिक्रियाकलापस्य आयोजनं कृतम् . "i love beijing" २०२४ वैश्विकयुवानां प्रस्तुतीकरणकार्यक्रमे विश्वस्य ३० तः अधिकेभ्यः देशेभ्यः ३०,००० तः अधिकाः प्रस्तुतिः प्राप्ता । बीजिंग प्रकाशनसमूहेन पुरस्कारविजेतानां कृतीनां ८२ लेखाः ८२ चित्राणि च चयनं कृत्वा "i love beijing - 2024 global youth essay collection of outstanding works" इति संकलितम् इदं पुस्तकं चतुर्णां विषयेषु विभक्तम् अस्ति : "बीजिंगस्य स्मृतिः", "बीजिंगस्य भावः", "बीजिंगस्य आतिशबाजी" तथा च "बीजिंगस्य कल्पना" बालकाः लघुतः बृहत् चित्रं बीजिंगस्य दृष्ट्या च द्रष्टुं शक्नुवन्ति इतिहासः संस्कृतिः च, प्राकृतिकदृश्यानि, नगरजीवनं भविष्यस्य दृश्यानि च एतत् मार्मिकं भवति तथा च तेषां हृदयेषु बीजिंग-नगरस्य चित्रणं करोति, बीजिंग-नगरस्य प्रति तेषां प्रेम्णः अभिव्यक्तिं करोति, तथा च विश्वं प्राचीनं बीजिंगं, मुक्तं बीजिंगं, अभिनवं बीजिंगं, काल्पनिकं बीजिंगं च दर्शयति .

"उपन्यासेषु बीजिंगनगरे नवीनाः" समकालीनबीजिंगस्य नगरीयजीवनस्य अनुभवं केन्द्रीकृत्य उपन्यासानां संकलनम् अस्ति एतत् मुख्यतया नूतनयुगात् आरभ्य बीजिंगविषये उत्कृष्टानि कृतीनि संग्रहयति एतेषु कृतीषु बीजिंगनगरस्य नवीनदृष्टयः नूतनाः स्वराः च सन्ति एतत् बीजिंग-नगरस्य रोमान्टिकं, सजीवं, भावुकं च जीवनशक्तिं गृह्णाति ।

सभायां उपस्थिताः अतिथयः अवदन् यत् बीजिंग-सांस्कृतिकमञ्चे "i love beijing - 2024 global youth essay collection of outstanding works" इति जीवनशक्त्या सृजनशीलतायाः च पूर्णं पुस्तकं दृष्ट्वा ते आश्चर्यचकिताः अभवन्। अस्मिन् पुस्तके विश्वस्य सर्वेभ्यः किशोरेभ्यः बीजिंग-नगरस्य प्रति गहनभावनाः दर्शिताः सन्ति इति अपेक्षा अस्ति यत् अधिकाः किशोराः बीजिंग-चीन-देशयोः सौन्दर्यस्य आविष्कारं, अनुभवं, अभिव्यक्तिं च करिष्यन्ति, निरन्तरं च प्रसारयिष्यन्ति |. "उपन्यासस्य बीजिंग-नगरस्य नवीनाः" बीजिंग-नगरस्य नगरीय-नाडीं तीक्ष्णतया गृह्णाति, ताजानां जीवन-अनुभवानाम् उपरि केन्द्रितः अस्ति, एतत् पुस्तकं पठित्वा पाठकाः बीजिंग-नगरस्य तापमानं, उष्णतां च अनुभवितुं शक्नुवन्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लु यांक्सिया

प्रतिवेदन/प्रतिक्रिया