समाचारं

बीजिंग- प्रायः ६० नवीनविद्यालयाः नूतनछात्राणां स्वागतं कुर्वन्ति! नूतनानां विद्यालयानां समूहः “मार्गे” अस्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनं विद्यालयवर्षं आरब्धम्, हैडियन, चाओयाङ्ग, मेन्टोउगौ च सहितं प्रायः ६० नवीनविद्यालयाः नूतनछात्राणां प्रथमसमूहस्य स्वागतं कृतवन्तः। कानि विद्यालयानि सन्ति ? एकवारं अवलोकयामः

अस्मिन् वर्षे बीजिंग-नगरे प्रायः ६० नूतनाः विद्यालयाः उद्घाटिताः सन्ति

हैडियन-मण्डले अस्मिन् वर्षे सितम्बरमासे आधिकारिकतया पञ्च विद्यालयाः उपयोगे स्थापिताः आसन् : बीजिंग-चिकित्साशाखायाः सम्बद्धः पेकिङ्ग-विश्वविद्यालयः, नम्बर-२० मध्यविद्यालयः सिन्दु-परिसरः, राजधानी-सामान्य-विश्वविद्यालयः सम्बद्धः मध्यविद्यालयः विज्ञान-नगरविद्यालयः, पेट्रोलियम-सम्बद्धः जिओयुएहुआ-शाखाः, राजधानी-सामान्य-विश्वविद्यालयः च संबद्ध मध्यविद्यालय नम्बर १ प्राथमिक विद्यालय।

तेषु बीजिंग-क्रमाङ्कस्य २० मध्यविद्यालयस्य सिण्डु-परिसरस्य नूतनः परिसरः बिल्डिंग-सामग्री-नगरस्य पूर्व-मार्गे, हैडियन-मण्डले स्थितः अस्ति , स्वरसंगीतं, वाद्यसङ्गीतं, कोरसः , कुम्भकारः इत्यादयः कलावर्गाः। ज़िन्दु परिसरे प्रवेशनिर्गमनार्थं बुद्धिमान् मुखपरिचयप्रणाली, खाद्यक्रमणप्रणाली, पाठ्यक्रमचयनप्रणाली, पुस्तकालयऋणव्यवस्था, बुद्धिमान् प्रकाशव्यवस्था च सुसज्जिता भविष्यति यस्य प्रबन्धनं क्षेत्रानुसारं कर्तुं शक्यते, येन परिसरजीवनं अधिकं सुलभं भविष्यति तथा च... कुशल।

हैडियनस्य उत्तरभागे कैपिटल नॉर्मल् विश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य नवसम्पन्नस्य विज्ञाननगरविद्यालयेन प्रथमवर्षस्य प्राथमिकविद्यालयस्य छात्राणां प्रथमवर्षस्य कनिष्ठ उच्चविद्यालयस्य छात्राणां च प्रथमसमूहस्य स्वागतं कृतम्। हालवर्षेषु हैडियनमण्डलं झोङ्गगुआनकुन् विज्ञाननगरस्य उत्तरमण्डलस्य परितः विकासं कृत्वा निर्माणं कुर्वन् अस्ति तथा च सर्वेषां नवीनविद्यालयानाम् आतिथ्यं उच्चगुणवत्तायुक्तैः विद्यालयैः क्रियते, येन विद्यालयसञ्चालनस्य उच्चप्रारम्भबिन्दुः प्राप्तः

राजधानीयाः मध्यनगरीयक्षेत्रेषु चाओयाङ्गमण्डलस्य क्षेत्रफलं बृहत्तमं जनसंख्या च अस्ति, अस्य मूलभूतशिक्षायाः परिमाणं नगरस्य प्रायः १/६ भागं भवति अधिकान् बालकान् गृहे उत्तमविद्यालयेषु गन्तुं अनुमतिं दातुं चाओयाङ्गमण्डलं "आन्तरिकविस्तारः बाह्यपरिचयः च" इति सिद्धान्तस्य पालनम् करोति तथा च बीजिंगमध्यविद्यालयविज्ञानप्रौद्योगिकीशाखा इत्यादीनां नूतनानां उच्चगुणवत्तायुक्तानां विद्यालयानां निर्माणं कृतवान् अस्ति तेषु, बीजिंग नम्बर 80 मध्यविद्यालय sunhe परिसर, बीजिंग मध्य विद्यालय विज्ञान तथा प्रौद्योगिकी शाखा, बीजिंग मध्य विद्यालय व्यापार जिला प्रयोगात्मक मध्य विद्यालय, बीजिंग chaoyang जिला fangcaodi अन्तर्राष्ट्रीय विद्यालय आर एंड एफ शाखा lijingjiayuan परिसर, राजधानी सामान्य विश्वविद्यालय kanze प्राथमिक विद्यालय dongba juzifang परिसर, सिंघुआ विश्वविद्यालयः सम्बद्धः मध्यविद्यालयः गुआन्झुआङ्ग विद्यालयः ज़िजिंग परिसरः तथा एकादशः विद्यालयः चाओयांग् प्रयोगात्मकविद्यालयः सितम्बरमासात् आरभ्य उपयोगे स्थापिताः सन्ति, येन उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् त्वरितविस्तारः प्राप्तः।

चाङ्गपिङ्ग-मण्डले चीनस्य रेन्मिन्-विश्वविद्यालयेन सह सम्बद्धस्य चाङ्गपिङ्ग-विद्यालयस्य द्वितीयचरणं सम्पन्नं कृत्वा कार्यान्वितम् । एतत् ३६ कक्षाभिः सह सम्पूर्णं माध्यमिकविद्यालयं १५०० स्थानानि प्रदास्यति। तदतिरिक्तं चाङ्गपिङ्गजिल्लाशिक्षकप्रशिक्षणविद्यालयसंबद्धविद्यालयः, क्रमाङ्कः १६१ मध्यविद्यालयः हुइलोङ्गगुआनविद्यालयनवपरिसरः तथा बीजिंगयुक्सियाङ्गप्राथमिकविद्यालयः हुइलोङ्गगुआनविद्यालयबेइकिङ्गपरिसरः अपि नूतनविद्यालयवर्षे उपयोगे स्थापिताः सन्ति।

अस्मिन् वर्षे सितम्बरमासे बीजिंगजिंगशान् विद्यालयः जिंग्क्सी प्रयोगात्मकविद्यालयः, मेन्टौगौ-मण्डले दीर्घतमा शैक्षणिकव्यवस्थायुक्तः बृहत्तमः द्वादशवर्षीयः आधुनिकविद्यालयः, आधिकारिकतया प्रारम्भं कृतवान् विद्यालयः पञ्चवर्षस्य प्राथमिकविद्यालयस्य, चतुर्वर्षस्य कनिष्ठविद्यालयस्य, त्रिवर्षस्य उच्चविद्यालयस्य च सुसंगतव्यवस्थां कार्यान्वितं करोति कुलम् ७८ शिक्षणवर्गाः पूर्णक्षमतायां स्थापिताः सन्ति सम्प्रति अस्मिन् विद्यालये ७ कक्षासु ६६७ छात्राः सन्ति ।

यान्किङ्ग्-मण्डले वर्षद्वयस्य नवीनीकरणस्य विस्तारस्य च अनन्तरं बीजिंग-बायी-प्रयोगात्मकविद्यालयः आधिकारिकतया १ सितम्बर्-दिनाङ्के कार्यान्वितः अभवत्, यांकिङ्ग्-नगरस्य छात्राः च स्वस्य द्वारे एकस्य नूतनस्य उच्चगुणवत्तायुक्तस्य विद्यालयस्य स्वागतं कृतवन्तः यांकिंग्-मण्डलस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् बायी-प्रयोगात्मक-विद्यालयस्य आरम्भः यांकिंग-मण्डलस्य कृते शिक्षायाः उच्चगुणवत्तायुक्तं संतुलितं च विकासं प्रवर्धयितुं सशक्तः उपायः अस्ति। बीजिंग बायी प्रयोगात्मकविद्यालयस्य निर्माणार्थं २०२२ तमे वर्षे अनुमोदनं प्राप्तम् आसीत् ।अस्य नवीनीकरणं विस्तारश्च मूलकाङ्गझुआङ्गमध्यविद्यालयस्य आधारेण भविष्यति यस्य मेजबानी बीजिंग बायीविद्यालयेन भविष्यति तथा च अधिकानि ठोसशैक्षिकसेवाप्रदानाय यांकिंगनगरे उच्चगुणवत्तायुक्तानि शैक्षिकसंसाधनानाम् परिचयः भविष्यति क्षेत्रीयविकासाय समर्थनम्।

अपूर्ण-आँकडानां अनुसारं अस्मिन् वर्षे बीजिंग-नगरे ५५ नवीनविद्यालयाः सन्ति, येषु चाओयाङ्ग, फेङ्गताई, हैडियन, शिजिंगशान्, चाङ्गपिङ्ग्, मेन्टौगौ इत्यादीनां १५ मण्डलानि सन्ति उच्चप्रारम्भबिन्दुतः नूतनानां विद्यालयानां स्थापनां कृत्वा तथा च अपेक्षाकृतं उत्तममूलानां विद्यालयानां अनुकूलनं उन्नयनं च कृत्वा प्रत्येकं मण्डलेन उत्तमपरिस्थितयः, उच्चगुणवत्ता, जनसन्तुष्टिः च "द्वारे" नूतनानां उच्चगुणवत्तायुक्तानां विद्यालयानां सङ्ख्यायाः स्थापनां त्वरितवती अस्ति शिक्षायाः सर्वेषां अपेक्षां पूरयन्तु।

नूतनानां विद्यालयानां समूहः “मार्गे” अस्ति ।

तदतिरिक्तं नूतनाः विद्यालयाः “मार्गे” सन्ति ।

हुआइरो-मण्डले अस्मिन् वर्षे बीजिंग-तृतीय-प्रयोग-विद्यालयस्य निर्माणं आरब्धम् । बीजिंगनगरपालिकाशिक्षाआयोगेन क्रमशः निर्मितानाम् षट् प्रयोगात्मकविद्यालयानाम् एकः इति नाम्ना बीजिंगतृतीयप्रयोगात्मकविद्यालये ७२ कक्षाः भवितुं योजना अस्ति, येषु ३६ प्राथमिकविद्यालयवर्गाः, १८ कनिष्ठ उच्चविद्यालयवर्गाः, १८ उच्चविद्यालयवर्गाः च सन्ति सिङ्घुआ विश्वविद्यालयेन सह सम्बद्धः उच्चविद्यालयः ।

चाओयाङ्ग-मण्डलेन बीजिंग-नम्बर-११-विद्यालयेन च संयुक्तरूपेण निर्मितः बीजिंग-विज्ञान-उच्चविद्यालयः अपि निर्माणाधीनः अस्ति । भविष्ये चाओयाङ्गमण्डले अधिकाः बालकाः उच्चगुणवत्तायुक्तस्य मूलभूतशिक्षायाः लाभं भोक्तुं शक्नुवन्ति।

उच्चगुणवत्तायुक्तशैक्षिकसंसाधनानाम् सन्तुलितविकासं प्रवर्धयितुं बीजिंगनगरेण नगरपालिकास्तरस्य उच्चगुणवत्तायुक्तविद्यालयनिर्माणं त्वरितम् अभवत् "प्रयोगविभागस्य" विद्यालयानां नूतनसमूहस्य मध्ये, फेङ्गताईमण्डले स्थितं पञ्चमप्रयोगविद्यालयं विहाय , अन्ये विद्यालयाः उपनगरेषु नगरेषु च निर्मिताः सन्ति । तस्मिन् एव काले शिक्षागुणवत्तायाः उच्चप्रारम्भबिन्दुः सुनिश्चित्य षट् विद्यालयेषु अधिकांशः उच्चगुणवत्तायुक्तैः नगरीयविद्यालयैः यथा सिंघुआविश्वविद्यालयः उच्चविद्यालयः, बीजिंगसामान्यविश्वविद्यालयसम्बद्धः प्रयोगात्मकः उच्चविद्यालयः च आतिथ्यं वा आतिथ्यं वा क्रियते "प्रयोगात्मकविद्यालयस्य" समाप्तेः अनन्तरं नगरीयक्षेत्रात् उपनगरेषु नगरस्य उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् क्रमिकविस्तारं प्रवर्धयिष्यति, अधिकाधिकाः विद्यालयवयोवृद्धाः बालकाः "स्वद्वारे" सम्यक् अध्ययनं कर्तुं शक्नुवन्ति

स्रोतः - बीजिंग परीक्षासमाचारः

लेखकः एक जिंगजिंग, जू हुई, सन मेंगिंग, हू मेंगिंग, डेंग हान, झांग मुहान

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया