समाचारं

ग्वाङ्गझौ-नगरे स्थगितजलस्य मध्ये द्वौ जनाः मृतौ

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू किन

२० सितम्बर् दिनाङ्के रात्रौ प्रायः ९:४० वादने ग्वाङ्गझौ-नगरस्य पन्यु-मण्डलस्य शिकी-नगरस्य क्षियाओलोङ्ग-ग्रामे स्थिते जले द्वौ जनाः भूमौ पतितवन्तौ 21 दिनाङ्के अपराह्णे पन्युमण्डलस्य सम्बन्धितविभागानाम् कर्मचारिभिः जिमु न्यूजस्य संवाददातृभ्यः प्रतिक्रिया दत्ता यत् एषा घटना स्ट्रीट् लाइट् स्तम्भात् विद्युत् लीकं भवति इति शङ्का अस्ति, येन द्वौ जनाः भूमौ पतित्वा मृतौ the street lights in the area यत्र घटना घटिता तत्र अस्थायीरूपेण च्छिन्नाः सन्ति, घटनायाः विशिष्टकारणं च अन्वेषणं क्रियते ।

विडियो स्क्रीनशॉट

क्षियाओलोङ्ग-ग्रामस्य जियाओलोङ्ग-तोहराब-समीपे द्वौ व्यापारिणौ जिमु-न्यूज-सञ्चारमाध्यमेन अवदन् यत् यदा ते २१ दिनाङ्के प्रातःकाले स्वस्य दुकानं उद्घाटयितुं आगतवन्तौ तदा ते श्रुतवन्तः यत् २० दिनाङ्के सायंकाले तोरणमार्गस्य समीपे द्वौ जनाः विद्युत्प्रहारं कृतवन्तौ, परन्तु सा न जानाति स्म विशिष्टानि परिस्थितयः । "अधुना भवन्तः तत्र सामान्यतया गन्तुं शक्नुवन्ति" इति एकः वणिक् अवदत् ।

घटनायाः अनन्तरं क्षियाओलोङ्ग-ग्रामस्य जियान्लोङ्ग-आर्चवे-समीपे कश्चन मोबाईल-फोनस्य उपयोगेन स्थगित-जले भूमौ पतितस्य दृश्यं रिकार्ड् कृतवान् भिडियो-मध्ये कश्चन उच्चैः अन्येभ्यः स्मरणं कृतवान् यत् - "अत्र मा आगच्छन्तु, अस्ति" इति विद्युत्" इति ।

पन्यु-जिल्ला-विद्युत्-आपूर्ति-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत् ते २० दिनाङ्के सायं कालस्य घटनायाः निवारणाय घटनास्थलं गतवन्तः, अधुना यत्र एषा घटना अभवत्, तत् क्षेत्रं सुरक्षिततया पारितं कर्तुं शक्यते इति "अद्यापि एषः विषयः निर्धारितः नास्ति," इति। तथा च शिकीनगरसर्वकारस्य सूचनायाः प्रतीक्षां कर्तुं आवश्यकम् अस्ति।"

शिकी टाउन सरकारी कर्मचारिणः अवदन् यत् पन्यु मण्डलस्य सम्बन्धितविभागैः एतस्य विषयस्य घोषणा भविष्यति।

पन्यु-जिल्ला आपत्कालीन-प्रबन्धन-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत् २० दिनाङ्के सायंकाले शिकी-नगरे कस्यचित् विद्युत्-प्रहारस्य सूचना प्राप्ता, तस्य निवारणार्थं च जनान् घटनास्थले प्रेषितवती तथापि विशिष्टा स्थितिः कारणं च विद्युत्प्रहारस्य अद्यापि अधिकं सत्यापनम् क्रियते।

२१ दिनाङ्के अपराह्णे पन्युमण्डलस्य सम्बन्धितविभागानाम् कर्मचारिणः जिमु न्यूज इत्यस्मै अवदन् यत् २० दिनाङ्के रात्रौ प्रायः ९:४० वादने पन्युमण्डलस्य शिकीनगरस्य जिआओलोङ्गग्रामे जियाओलोङ्गमेहराबमार्गे स्ट्रीट् लाइट् स्तम्भात् शङ्कितः लीकेजः अभवत् , येन द्वौ जनौ भूमौ पतित्वा मृतौ । सम्प्रति सम्बन्धितजिल्लाविभागैः यस्मिन् क्षेत्रे एषा घटना अभवत् तस्मिन् क्षेत्रे वीथिप्रकाशानां विद्युत् अस्थायीरूपेण कटितम् अस्ति, घटनायाः विशिष्टकारणं च अन्वेषणं क्रियते।