समाचारं

स्वस्य यथार्थं मुखं दर्शयतु ! चाङ्ग'ए-६ चन्द्रपृष्ठस्य नमूनादृश्यानि प्रथमवारं सार्वजनिकानि अभवन्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जूनमासे मम देशस्य चन्द्रानुसन्धानपरियोजना चाङ्ग'ए-६ मिशनेन प्रथमवारं चन्द्रस्य पृष्ठभागात् नमूनानां नमूनानां पराक्रमः सफलतया सम्पन्नः, पुनः आनयन्१९३५.३ ग्रामं बहुमूल्यं नमूना, यत् तावत्प्रथमवारं मनुष्याः चन्द्रस्य दूरभागात् शोधनमूनानि प्राप्तवन्तः

यदा चाङ्ग'ए-६ चन्द्रस्य नमूनानि पुनः आगतानि तदा चन्द्रस्य मृत्तिका विशेषेषु, सीलबद्धेषु भण्डारणटङ्केषु पैक् कृत्वा पुनः पृथिव्यां आनीता ।अधुना प्रायः त्रयः मासाः व्यतीताः, एते बहुमूल्याः अलौकिक आगन्तुकाः अपि व्यतीताःअनब्लॉकिंग् सम्पन्नम्एतेषां चन्द्रपृष्ठभागस्य नमूनानां आधारेण चीनीयवैज्ञानिकाः अद्यैव चाङ्ग'ए-६ चन्द्रनमूनासंशोधनस्य प्रथमं वैज्ञानिकपरिणामं प्रकाशितवन्तः ।

एतेषु काचस्य शीशकेषु चाङ्ग'ए-६ इत्यस्य नमूनानि सन्ति ।चन्द्रस्य दूरतः एतेषां नमूनानां किं लक्षणम् ? चाङ्ग'ए-५ चन्द्रस्य अग्रभागस्य नमूनातः कथं भिन्नम् अस्ति ? चन्द्रस्य दूरभागस्य विषये का रहस्यपूर्णा सूचना प्रकाशिता भवति ?

अनुमतिं प्राप्य मुख्यस्थानकस्य संवाददातृणां चीनीयविज्ञान-अकादमीयाः राष्ट्रियखगोलीयवेधशालायां स्थितस्य चन्द्रनमूनाप्रयोगशालायाः अनन्यप्रवेशः अद्यैव अभवत् यत् ते चाङ्ग'ए-६ चन्द्रपृष्ठस्य नमूनायाः यथार्थरूपं द्रष्टुं शक्नुवन्ति स्म

1

चाङ्ग'ए-६ इत्यनेन गृहीताः चन्द्रमृदा नमूनाः १० भागेषु विभक्ताः सन्ति

सीसीटीवी संवाददाता शुआइ जुन्क्वान् : १.मम पार्श्वे चन्द्रस्य नमूनाभण्डारणमन्त्रिमण्डले भवन्तः द्रष्टुं शक्नुवन्ति यत् अधः स्तरः चाङ्ग'ए-६ इत्यस्य पृष्ठीयनमूना अस्ति तस्य १० काचसामग्रीषु विभक्तः अस्ति, येषु प्रत्येकं प्रायः १५० ग्रामः अस्ति

2

चाङ्ग'ए-६ चन्द्रपृष्ठस्य नमूना चाङ्ग'ए-५ नमूनापेक्षया किञ्चित् हल्केन वर्णेन भवति

सीसीटीवी संवाददाता शुआइ जुन्क्वान् : १.उपरि स्तरस्य चाङ्ग'ए-५ चन्द्रनमूनायाः तुलने, यतः तस्मिन्...खनिजसंरचना भिन्ना भवति, इति भातिचाङ्ग'ए-६ चन्द्रस्य नमूनायाः वर्णः किञ्चित् लघुः भवति