समाचारं

एकः १६ वर्षीयः बालिका प्रातःकाले टैक्सीयानं गृहीत्वा टैक्सीचालकेन बलात् उत्पीडितः...युवतीः कथं स्वस्य रक्षणं कर्तुं शक्नुवन्ति, अत्र पश्यन्तु

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव महिलायात्रिकायाः ​​उत्पीडनस्य शङ्कायाः ​​टैक्सीचालकस्य प्रकरणं हुइमिन्-मण्डलस्य, होहोट्-नगरस्य जन-अभियोजकालयस्य पर्यवेक्षणेन दाखिलम् अभवत्, ततः सार्वजनिकसुरक्षा-अङ्गेन समीक्षायै अभियोजनाय च जन-अभियोजकालये स्थानान्तरितम्

सितम्बरमासस्य एकदा प्रातःकाले १६ वर्षीयः बालिका लेले (छद्मनाम) जनसुरक्षा-अङ्गाय सूचनां दत्तवती यत् प्रातः २ वादने कार्यात् अवतरित्वा सा टैक्सी-हेलिंग् एप्-माध्यमेन टैक्सी-वाहनस्य प्रशंसाम् अकरोत्, परन्तु... मार्गे टैक्सीचालकेन बलात् उत्पीडितः अभवत्। लेले उक्तवान् यत् याने आरुह्य चालकः द्वारं कुण्डीकृत्य तया सह गपशपं कर्तुं उपक्रमं कृत्वा तस्याः पादे हस्तं स्थापितवान्। यद्यपि लेले प्रतिरोधं कृतवान् तथापि सः रात्रौ मृतेषु भयेषु च पलायितुं असमर्थः अभवत् । जनसुरक्षासंस्थायाः अन्वेषणेन ज्ञातं यत् चालकस्य वाहनचालनकाले लेले विषये अवांछितविचाराः आसन्, २० निमेषपर्यन्तं वाहनचालनकाले लेले इत्यादीन् अश्लीलव्यवहारं बहुवारं आलिंगितवान्, चुम्बितवान् च चालकः प्रकरणं प्राप्तस्य अनन्तरं सः स्वस्य अवैधव्यवहारं स्वीकृतवान् ।

लोकसुरक्षाअङ्गेन प्रकरणं स्वीकृत्य संदिग्धं १० दिवसपर्यन्तं प्रशासनिकरूपेण निरुद्धं कृत्वा आपराधिकप्रकरणं न दाखिलम्। चिकित्सालयः स्वकार्यकाले एव एतत् सूचकं आविष्कृतवान्, समीक्षां कृत्वा निर्धारितं यत् लेले नाबालिगत्वेन टैक्सीयानस्य पिहितस्थाने पलायितुं न शक्नोति, चालकस्य व्यवहारः च बलात् अशोभनतां जनयति स्म चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद २३७ इत्यस्य अनुसारं “यस्य हिंसा, बाध्यता वा अन्येषां पद्धतीनां उपयोगेन अन्येषां उत्पीडनं कर्तुं वा महिलानां अपमानं वा कर्तुं बाध्यं भवति, तस्य पञ्चवर्षेभ्यः अधिकं न भवति इति नियतकालीनकारावासः अथवा आपराधिकनिरोधः दण्डितः भवति . यः कश्चित् जनसमूहं सङ्गृह्य पूर्वपरिच्छेदे अपराधं वा सार्वजनिकरूपेण करोति तस्य दण्डः अथवा अन्ये गम्भीराः परिस्थितयः सन्ति चेत् पञ्चवर्षेभ्यः न्यूनं न भवति इति नियतकालकारावासस्य दण्डः भवति” इति। अतः न्यायालयेन सार्वजनिकसुरक्षा-अङ्गानाम् कृते "सुपरविजन एण्ड् दाखिल-पत्रम्" प्रेषितम्, यत्र जनसुरक्षा-अङ्गैः प्रकरणस्य दाखिलीकरणं, अन्वेषणं च कर्तुं अनुरोधः कृतः सम्प्रति प्रकरणं अग्रे प्रक्रियायै चिकित्सालये स्थानान्तरितम् अस्ति।

एकया युवतीरूपेण रात्रौ यात्रायां भवद्भिः स्वस्य सुरक्षाजागरूकतां वर्धयितुं, आत्मरक्षणं सुदृढं कर्तव्यं, एकान्तयात्रायाः अपेक्षया अन्यैः सह यथासम्भवं यात्रां कर्तव्या यदि भवान् टैक्सीयानेन गन्तुं शक्नोति कानूनीरूपेण पञ्जीकृतः टैक्सी अथवा प्रतिष्ठितः ऑनलाइन टैक्सी सेवा सवारी-प्रशंसनीय-मञ्चस्य उपयोगं कुर्वन्तु तथा च यात्रा-सूचनाः परिवाराय वा मित्रेभ्यः वा प्रेषयन्तु, बसयाने आरुह्य पृष्ठपङ्क्तौ उपविष्टुं चयनं कुर्वन्तु, तथा च चालकस्य वाहनचालनमार्गे सदैव ध्यानं ददतु तथा च व्यवहारः यदि भवान् किमपि असामान्यं पश्यति तर्हि तत्क्षणमेव चालकेन सह अधिकाधिकं सूचनां साझां कर्तुं पृच्छतु वा यदा भवान् असहजः अथवा संकटग्रस्तः अनुभवति तदा कारमध्ये बहुमूल्यं वस्तु न प्रदर्शयतु , तत्क्षणमेव साहाय्यार्थं आह्वयन्तु, यथा 110 इत्यस्मै आह्वानं कुर्वन्तु।

सम्पादकः एतेन गम्भीरतापूर्वकं स्मारयति यत् अन्येषां अधिकारानां उल्लङ्घनं कुर्वन् यः कोऽपि व्यवहारः असह्यः भवति, सः कानूनी अनुमोदनस्य नैतिकनिन्दायाः च अधीनः भविष्यति।