समाचारं

आधिकारिक नाम परिवर्तन ! नवीन विश्वविद्यालय, अनावरण

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०६८ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २० दिनाङ्के प्रातः ।फोशन विश्वविद्यालय के अनावरण समारोहविद्यालयस्य क्षियान्क्सी परिसरे आयोजितम्,ततः परं फोशानविश्वविद्यालयेन आधिकारिकतया नाम परिवर्तनं कृतम् ।अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के शिक्षामन्त्रालयेन गुआङ्गडोङ्ग-प्रान्तीयजनसर्वकाराय पत्रं प्रेषितम्, यत्र फोशान्-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य नाम फोशान्-विश्वविद्यालयस्य नामकरणं करणीयम् इति सहमतिः कृता

फोशान् विश्वविद्यालयस्य उत्पत्तिः १९५८ तमे वर्षे स्थापितायाः दक्षिणचीनकृषिमहाविद्यालयस्य फोशान् सामान्यमहाविद्यालयात् अभवत् ।अस्य ६६ वर्षाणां इतिहासः अस्ति २०१३ तमे वर्षे अस्य विद्यालयस्य स्नातकोत्तरपदवीप्रदातृ-एककत्वेन अनुमोदनं कृतम् batch of high-level science and engineering universities in guangdong province , 2017 तमे वर्षे परियोजनानिर्माण-इकायं प्रदातुं डॉक्टरेट्-उपाधिः अभवत्, तथा च 2021 तमे वर्षे गुआङ्गडोङ्ग-प्रान्तस्य उच्चस्तरीयविश्वविद्यालये (मुख्य-अनुशासन-निर्माण-विश्वविद्यालये) उन्नयनं कृतम्

अन्तिमेषु वर्षेषु फोशानविश्वविद्यालयेन विश्वविद्यालयस्य नामान्तरणस्य त्वरितीकरणं, डॉक्टरेट्-उपाधि-प्राधिकरणार्थं आवेदनं, अनुशासनात्मक-प्रभावं च सुधारयितुम् विद्यालयनिर्माणस्य विकासस्य च "त्रयः प्रमुखाः परियोजनाः" इति मन्यते, तथा च क स्थानीयलक्षणयुक्तं उच्चस्तरीयविश्वविद्यालयं, उल्लेखनीयपरिणामैः सह। तेषु २०२२ तमस्य वर्षस्य सितम्बरमासे उत्कृष्ट-इञ्जिनीयराणां कृते चतुर्णां राष्ट्रिय-नवाचार-संस्थानां प्रथम-समूहस्य आधिकारिकरूपेण स्थापना अभवत्, येषु गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर-बे-क्षेत्रे (फोशान्) उन्नत-निर्माणे उत्कृष्ट-इञ्जिनीयराणां कृते राष्ट्रिय-नवीनीकरण-संस्थानं निवसति स्म फोशान विश्वविद्यालये।

विद्यालये गुआङ्गडोङ्गप्रान्ते २ लाभप्रदाः प्रमुखविषयाः, ४ विशेषतायुक्ताः प्रमुखविषयाः, ४ "सुदृढीकरणं च सुदृढीकरणं च" प्रमुखनिर्माणविषयाणि सन्ति, येषु कुलम् ६ अभियांत्रिकी, सामग्रीविज्ञानं, पर्यावरणविज्ञानं/पारिस्थितिकीविज्ञानं, वनस्पतिपशुविज्ञानं, रसायनशास्त्रं, तथा च... कृषिविज्ञानं esi वैश्विकक्रमाङ्कनस्य शीर्ष 1% मध्ये अनेकाः विषयाः प्रविष्टाः सन्ति, विद्यालये राष्ट्रियमानसमितेः 1 राष्ट्रीयहाइड्रोजन ऊर्जा प्रौद्योगिकी मानकनवाचार आधारः (foshan), 1 guangdong-hong kong-macao joint अस्ति प्रयोगशाला, तथा २०२२ तमे वर्षे ९ ग्वाङ्गडोङ्ग प्रान्तीयमुख्यप्रयोगशालाः गुआङ्गडोङ्गप्रान्तीयविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारस्य द्वितीयपुरस्कारं प्राप्तवन्तः (तस्मिन् वर्षे गुआङ्गडोङ्गप्रान्तीयविज्ञानप्रौद्योगिकीपुरस्कारविश्वविद्यालयक्रमाङ्कने ८ स्थाने पुरस्काराः प्राप्ताः २०२३ तमे वर्षे गुआङ्गडोङ्ग-प्रान्ते ५ तमे स्थाने आसीत्, चीनदेशस्य महाविद्यालयेषु विश्वविद्यालयेषु च शीर्षशत-आविष्कारेषु, सृष्टिषु च सूचीकृतम् ।

१ खरब आरएमबी-रूप्यकाणां प्रसिद्धं विनिर्माणनगरं फोशान्-नगरस्य एकमात्रं स्नातकविश्वविद्यालयं इति नाम्ना ।फोशनविश्वविद्यालयस्य विकासेन बहु ध्यानं आकृष्टम् अस्ति । विद्यालयस्य नाम परिवर्तनानन्तरं फोशान् गुआङ्गडोङ्ग-नगरस्य चतुर्थं नगरम् अभवत् यत्र गुआङ्ग्झौ, शान्टोउ, शेन्झेन् इत्यादीनां पश्चात् विश्वविद्यालयस्य नामकरणं कृतम्

स्रोतः दक्षिण+, फोशान विश्वविद्यालय।

प्रतिवेदन/प्रतिक्रिया