समाचारं

किङ्ग्झौ शेङ्ग्वेई उच्चविद्यालयः विज्ञानं प्रौद्योगिकी च ललितकला अकादमीतः प्राध्यापकानाम् आमन्त्रणं करोति यत् ते कलामहाविद्यालयप्रवेशपरीक्षायाः विषये व्याख्यानानि दातुं शक्नुवन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षासुधारस्य गहनत्वेन २०२४ तमे वर्षे नूतनकलापरीक्षायाः सुधारः शिक्षाक्षेत्रे उष्णविषयः अभवत् । नवीनमहाविद्यालयप्रवेशपरीक्षानीतेः अन्तर्गतं एकीकृतकलापरीक्षायां परिवर्तनस्य विषये शिक्षकाणां छात्राणां च गहनतया अवगतिः भवतु इति कृते १९ सितम्बर् दिनाङ्के अपराह्णे किङ्ग्झौ शेङ्ग्वेई विज्ञानं प्रौद्योगिकी च उच्चविद्यालयेन विशेषरूपेण डोङ्ग झोउ इत्यस्य प्राध्यापकस्य आमन्त्रणं कृतम् शाण्डोङ्ग कलाशिल्पमहाविद्यालयः, छात्राणां महाविद्यालयप्रवेशपरीक्षायाः सज्जतायां सहायतार्थं "राष्ट्रीयकला एकीकृतपरीक्षायाः सुधारस्य अनन्तरं विचाराः विचाराः च" इति व्याख्यानक्रियाकलापाः कर्तुं विद्यालयं प्रति। किङ्ग्झौ शेङ्ग्वेई विज्ञानप्रौद्योगिकी उच्चविद्यालयस्य कलाशिक्षकाः सर्वे कलाछात्राः च मिलित्वा एतत् व्याख्यानं श्रुतवन्तः।
कला महाविद्यालय प्रवेश परीक्षा विषये व्याख्यानानि
【दोङ्गझौ】
राष्ट्रीय उत्कृष्ट शिक्षक
शाण्डोङ्ग कलाशिल्पसंस्थायाः प्राध्यापकः स्नातकोत्तरशिक्षकः च
राष्ट्रीय प्रथम श्रेणी कलाकार
शाण्डोङ्ग कलाशिल्पसंस्थायाः सम्बद्धस्य माध्यमिककलाविद्यालयस्य पूर्वप्रधानाध्यापकः
शिक्षामन्त्रालयस्य उपाधिकेन्द्रे ललितकलायां स्नातकोत्तरपदवीं प्राप्तुं शोधप्रबन्धसमीक्षाविशेषज्ञः
शाण्डोङ्ग शिक्षाविभागस्य मूलभूतकलाशिक्षाविशेषज्ञदत्तांशकोशस्य विशेषज्ञः
चीनी कलाकार संघ के सदस्य
चीन औद्योगिक डिजाइन संघ के सदस्य
शाण्डोङ्ग तैल चित्रकला सोसायटी के निदेशक
शाण्डोङ्ग आधुनिक पुष्प एवं पक्षी चित्रकला अकादमी की समिति
शाण्डोङ्ग प्रान्तीय चित्रकला अकादमी के वरिष्ठ चित्रकार
बहुवर्षेभ्यः सः शाण्डोङ्ग प्रान्तीयकला एकीकृतपरीक्षायाः कृते वर्णस्य स्केचस्य च ग्रेडिंगकार्यस्य उत्तरदायी आयोजनं च करोति सः परीक्षापत्रसमीक्षादलस्य नेता, परीक्षापत्रस्य मध्यस्थतादलस्य उपनेता च बहुवर्षेभ्यः अस्ति .
सः बहुवर्षेभ्यः शाण्डोङ्ग-कला-शिल्प-महाविद्यालयस्य विद्यालय-परीक्षाणां आयोजनस्य उत्तरदायी अस्ति, तस्य परीक्षापत्राणां निर्णायकतायाः, तीक्ष्ण-निरीक्षणस्य च समृद्धः अनुभवः अस्ति, सः समीक्षा-दलस्य नेता, मध्यस्थता-दलस्य उपनेता च अस्ति त्रयः विषयपरीक्षापत्राणि।
कला महाविद्यालय प्रवेश परीक्षा की व्याख्या
अनेकवर्षेभ्यः अध्यापनस्य, चिह्नस्य च अनुभवेन सह प्रोफेसरः डोङ्गः एकीकृतकलापरीक्षायाः सुधारस्य पृष्ठतः परिवर्तनस्य, सामनाकरणरणनीतिविषये सुझावस्य, अभ्यर्थीनां कृते स्मरणस्य च विषये विचारान् साझां कृतवान्, आदानप्रदानं च कृतवान् सः न केवलं स्केचिंग्, रङ्गिंग्, स्केचिंग् इत्येतयोः व्यावसायिककौशलं साझां कृतवान्, अपितु सम्पूर्णं चित्रं कथं अधिकं दृग्गतरूपेण सुकुमारं उन्नतं च करणीयम्, चित्रस्य बनावटं कथं सुधारयितुम् इत्यादिषु अस्मान् व्याख्यातवान् तस्मिन् एव काले महाविद्यालयप्रवेशपरीक्षाप्रपत्रस्य अपि भिन्नकोणानां गहनविश्लेषणं कृत्वा छात्राणां कृते परीक्षायाः सज्जतायै बहवः व्यावहारिकाः सुझावाः अपि दत्ताः। प्रोफेसर डोङ्ग इत्यनेन बोधितं यत् अभ्यर्थिनः परीक्षाप्रश्नेषु विविधपरिवर्तनानां सामना कर्तुं विविधप्रशिक्षणं सुदृढं कर्तुं प्रतिरूपणनियमैः कलात्मकव्यञ्जनपद्धतिभिः च त्रयाणां विषयाणां प्रशिक्षणं सुदृढं कर्तुं ध्यानं दातुं प्रवृत्ताः सन्ति।
तदनन्तरं प्रोफेसर डोङ्गः शिक्षकैः छात्रैः च सह संवादं कर्तुं स्टूडियो आगत्य छात्राणां कृतीनां विषये विस्तृतं टिप्पणं कृतवान् । छात्राणां कार्याणां साहाय्येन सः अंकनशिक्षकस्य दृष्ट्या व्यावसायिकं कठोरं च मार्गदर्शनं दत्तवान्, सर्वेषां वर्तमानसमस्याः च दर्शितवान्, छात्राणां बहु लाभः अपि अभवत्
सर्वं पूर्वमेव सज्जीकृतं भवति "राष्ट्रीयकला एकीकृतपरीक्षायाः सुधारस्य अनन्तरं चिन्तनं सामनाकरणरणनीतयः" इति सेण्ट् विक्टोरिया-छात्राणां कला-अध्ययन-विकल्पानां कृते उज्ज्वलं प्रकाशं प्रकाशितवान् छात्राः कला-एकीकृतपरीक्षायाः सुधार-प्रवृत्तिः अवगच्छन् in advance and clarified their own तेषां दोषाः प्रयत्नाश्च निश्चितरूपेण अग्रिमे संघर्षे वीरतया अग्रे गन्तुं एकस्मिन् एव झटके चॅम्पियनशिपं जितुम् अनुमन्यन्ते।
प्रतिवेदन/प्रतिक्रिया