समाचारं

एकः प्रश्नः |.पिंगडिंग्शान्-नगरे "फलोद्यानानां बलात् विध्वंसनम्" इति विषये चत्वारः प्रश्नाः : क्षतिपूर्ति-मानकः कः ? रद्दीकरणदस्तावेजाः किमर्थं निष्पादिताः भवन्ति ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे एप्रिल-मासस्य द्वितीये दिने हेनान्-प्रान्तस्य ये-मण्डलस्य रेण्डियन-नगरे एकं फल-उद्यानं भूमि-अधिग्रहणस्य क्षतिपूर्तिविषये सम्झौतां विना स्थानीय-अधिकारिभिः "बलात् ध्वस्तम्" कृतम्
एषा घटना निवेदितस्य अनन्तरं बहुजनस्य ध्यानं प्रेरितवती अस्ति यत् एतस्मिन् घटनायां बहवः प्रमुखाः विषयाः बहिः जगतः ध्यानस्य केन्द्रबिन्दुः अभवन्, यथा कियत् क्षतिपूर्तिः दातव्या? क्षतिपूर्तिनिष्पादनदस्तावेजाः अमान्यतां प्राप्तवन्तः वा ? तस्मिन् समये किमपि बलात् विध्वंसः आसीत् वा ? दलस्य नेतृत्वं कृत्वा यस्य सर्वकारीयस्य अधिकारीणः कार्यं पुनः आरभ्यते "14 वर्षे कार्ये सम्मिलितः" इति दर्शयति, परिवर्तनं च किमर्थं कृतम्?
सम्प्रति स्थानीय अन्वेषणदलस्य स्थापना कृता अस्ति, सर्वेषां केन्द्रीकरणविषयाणां व्याख्यानं अपेक्षितम् अस्ति ।
एकः प्रश्नःकिं तस्य ध्वंसनं भविष्यति ?
मीडिया-समाचारानुसारं हेनान्-नगरस्य ये-मण्डलस्य रेण्डियन-नगरस्य लिहुआ-मनोर्-इत्यस्य प्रभारी व्यक्तिः जिया के-इत्यनेन मीडिया-सञ्चारमाध्यमेषु प्रकटितं यत् तस्य फल-उद्यानं लिहुआ-मनोर्-इत्यस्य "बलात् ध्वस्तम्" अभवत्
सः अवदत् यत् २०१४ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सः स्वगृहनगरं प्रत्यागत्य व्यापारं आरभ्य नाशपाती-उद्यानस्य निर्माणस्य सज्जतां कर्तुं आरब्धवान् । बहुवर्षेभ्यः अनन्तरं राजमार्गस्य निर्माणार्थं स्थानीयस्य फलोद्यानभूमिस्य भागः आवश्यकः आसीत् । "एकः मार्गः परियोजना नाशपाती-उद्यानस्य माध्यमेन तिर्यक् प्रचलति, तस्य कृते प्रायः ७ एकर-फल-उद्यानानां आवश्यकता भवति।"
२०२३ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के रेण्डियन-नगरस्य सर्वकारेण जिया के इत्यस्य फलवृक्षस्य कृते "सीमितसफाईसूचना" जारीकृता, जिया के इत्यनेन ये काउण्टी न्यायालये प्रकरणं दातुं बीजिंग-वकीलं नियुक्तम् तदनन्तरं मुकदमस्य प्रतिक्रियायै न्यायालयं उद्घाटयितुं सूचनां प्राप्य रेण्डियन-नगरसर्वकारेण "सीमितसमयसफाईसूचना" निवृत्तेः निर्णयः कृतः
जिया के इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २ दिनाङ्के तस्य फलवृक्षः पूर्वसूचना न प्राप्य ध्वस्तः अभवत् ।
जिया के इत्यनेन चीनस्य चीनयातायातरेडियोस्य केन्द्रीयरेडियोदूरदर्शनस्थानकस्य संवाददात्रे स्वपितुः ये काउण्टी कार्यकारी उपदण्डाधिकारी हू वेइझे च मध्ये कृतस्य दूरभाषस्य रिकार्डिङ्ग् प्रदत्तम् रिकार्डिङ्ग् इत्यस्मिन् हू वेइझे इत्यनेन स्वीकृतं यत् सर्वकारेण ओपेरा-गृहं "ध्वस्तम्" कृतम् । हू इत्यनेन दूरभाषेण उक्तं यत् - "अहं ध्वंसने (लियुआन्) उपस्थितः आसम्, विशेषदलस्य प्रभारी व्यक्तिः, काउण्टी पीपुल्स काङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः च अपि उपस्थितः आसीत् । वयं परियोजनायाः प्रगतेः कृते अत्र स्मः , and i am willing to take responsibility i don't care who it is, i don't just for you, अहं विध्वंसने भागं गृहीतवान् यतः तस्मिन् दिने प्रमुखाः परियोजनाः कार्यान्वितुं न शक्तवन्तः अनेकाः विध्वंसकसंस्थाः, अहं बृहत्तमः अधिकारी नासीत् "।
जिया के इत्यस्य मतं आसीत् यत् तस्य फलवृक्षः "बलात् ध्वस्तः" इति । सः अवदत् यत् तस्मिन् दिने प्रातः ७ वादने लियुआन्-नगरस्य समीपे विविधप्रकारस्य १०० तः अधिकाः वाहनाः ३ हुक्-यन्त्राणि च आगतानि । फलोद्यानं विद्युत् विच्छिन्नं जातम्, गच्छन्तीनां वाहनानां स्थगितुं न शक्यते स्म, किं पुनः स्ववाहनात् बहिः गत्वा छायाचित्रं ग्रहीतुं प्रमाणं च संग्रहीतुं शक्यते स्म जिया के इत्यस्य माता, पत्नी, द्वितीया मातुलः, पितामहः च सहितं चत्वारः जनाः वीडियोसाक्ष्यसङ्ग्रहार्थं भूमौ धकेलिताः, तेषां मोबाईलफोनः अपि अपहृतः चत्वारः जनाः बलात् फलवृक्षात् बहिः नीत्वा पुलिस-स्थानम् नीताः । तस्याः रात्रौ प्रायः ९ वादने पुलिस-स्थानकेन कञ्चित् उद्धर्तुं सूचितम् ।
जिया के द्वारा प्रदत्त लाइव विडियो के स्क्रीनशॉट। चीनयातायातप्रसारणस्य अनुसारम्
२० सितम्बर् दिनाङ्के बीजिंग न्यूज इत्यस्मात् अस्माकं विडियो रिपोर्ट् इत्यस्य अनुसारं ये काउण्टी पार्टी समितिस्य सचिवः स्पष्टतया "बलात् विध्वंसनम्" इति व्यवहारं अङ्गीकृतवान् सः अवदत् यत् "प्रकरणम् अतीव स्पष्टम् अस्ति तथा च बलात् विध्वंसनं नास्ति।
पूर्वं ये काउण्टी पार्टी समितिस्य प्रचारविभागेन ये काउण्टी इत्यस्य रेण्डियननगरसर्वकारस्य आधिकारिकमुद्रायाः मुद्रितं स्थितिवक्तव्यं मीडियासञ्चारकर्तृभ्यः अग्रे प्रेषितम् आसीत्, यस्मिन् उल्लेखः कृतः यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २ दिनाङ्के जिया होङ्गक्सुन (जिया) इत्यनेन सह पुनः पुनः वार्तालापस्य अनन्तरं के पिता), कोऽपि सम्झौता न अभवत् यदि परियोजना विफलतां प्राप्नोति तर्हि निर्माणपक्षः चीनसञ्चारनिर्माणकम्पनी क्रमाङ्कः २ अस्माकं नगरसर्वकारस्य सम्बन्धितकाउण्टीविभागानाञ्च सहकारेण नियोजितक्षेत्रे निर्माणं आरभेत। जिया होङ्गक्सुनस्य ज्ञातयः कार्यं अवरुद्धवन्तः, स्थिरतानियन्त्रणं मार्गदर्शनं च दातुं कर्मचारीः च पदाभिमुखीकृतवन्तः ।
ये काउण्टी पार्टी समितिस्य सचिवः अवदत् यत् "बलात् ध्वंसनं नास्ति" इति । बीजिंग न्यूज इत्यस्मात् अस्माकं विडियोस्य स्क्रीनशॉट्
द्वितीयं भूमिप्राप्तेः क्षतिपूर्तिः कियत् भवति ?
२०२१ तमे वर्षे जिया के इत्यनेन ज्ञातं यत् नवनिर्मितः येलु-द्रुतमार्गः तस्य फलवृक्षेण गमिष्यति इति । सार्वजनिकसूचनाः दर्शयति यत् येक्सियन-लुशान-द्रुतमार्गः पिंगडिंग्शान्-नगरे स्थितः अस्ति, यस्य कुलदीर्घता प्रायः ६७.५ किलोमीटर् अस्ति . परियोजनायाः आधिकारिकरूपेण निर्माणं २०२१ तमस्य वर्षस्य जूनमासे आरभ्यते ।
२०२२ तमे वर्षात् आरभ्य निर्माणकर्मचारिणः फलोद्यानं गत्वा मापनं करिष्यन्ति, तथा च सर्वकारेण भूमि-अधिग्रहणस्य सूचना अपि जारीकृता अस्ति यत् फल-उद्याने अधिग्रहणीयः भूमिः प्रायः ६ तः ७ एकर् यावत् अस्ति परन्तु क्षतिपूर्तिविषये पक्षद्वयं सम्झौतां कर्तुं असमर्थः अभवत् ।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ८ दिनाङ्कस्य समीपे वार्ताप्रभारी रेण्डियन-नगर-पक्ष-समितेः प्रासंगिक-कर्मचारिभिः जिया के-राजमार्ग-इञ्जिनीयरिङ्ग-विभागाय कथितं यत् तेषां कब्जानां फल-उद्यानानां मूल्याङ्कनार्थं मूल्याङ्कन-एजेन्सी अन्वेष्टव्या एकसप्ताहस्य अनन्तरं मूल्याङ्कनकम्पनी जिया के इत्यस्मै मौखिकरूपेण सूचितवती यत् कब्जितस्य फलोद्यानस्य मूल्याङ्कनपरिणामः ३१९ लक्षं युआन् इति । परन्तु जिया के इत्यनेन उक्तं यत् ये काउण्टी इत्यस्य नेतारः परिणामाधारितं तस्य क्षतिपूर्तिं कर्तुं न सहमताः, मूल्याङ्कनस्य प्रतिवेदनं च असमाप्तम् अस्ति, किमपि न कृतम्।
सः अवदत् यत् रेण्डियन-नगरस्य कार्यकर्तारः पश्चात् अवदन् यत् ते विकीर्णफलवृक्षाणां मानकाधारितं केवलं १८०,००० युआन्-रूप्यकाणां क्षतिपूर्तिं कर्तुं शक्नुवन्ति इति । एषा संख्या मूल्याङ्कनकम्पनीयाः परिणामेभ्यः १० गुणाधिका भिन्ना आसीत्, जिया के इत्यनेन तत् न स्वीकृतम् ।
त्रयः प्रश्नाः - उन्मूलनदस्तावेजाः किमर्थं निष्पादिताः भवन्ति ?
जिया के इत्यनेन उक्तं यत् रेण्डियननगरसर्वकारेण तस्य सह वार्तालापं कृतं क्षतिपूर्तिमानकं पिंगडिङ्गशान् नगरपालिकासर्वकारस्य दस्तावेजस्य आधारेण आसीत् “पिंगडिंगशान् नगरे भूमि-आग्रहीत-युवा-संयंत्राणां भू-संलग्नकानां च क्षतिपूर्ति-मानकानां निर्गमनस्य सूचना” (पिंगझेङ्ग् [2017] सं. 33 ). तस्य फलोद्यानं प्रासंगिकराष्ट्रीयविनियमानाम् अनुसारं आर्थिकवनरूपेण मान्यतां दातुं शक्यते इति सः मन्यते । तयोः मध्ये क्षतिपूर्तिमानकाः सर्वथा भिन्नाः सन्ति ।
pingzheng [2017] क्रमाङ्कः 33 निर्धारयति यत् यदि समग्रभूमिउपयोगयोजनायां भूमिप्रयोगः वनभूमिः इति निर्धारितः भवति, तथा च फलवृक्षाः वनवृक्षाः च आर्थिकवनानां सन्ति तर्हि क्षतिपूर्तिमानकाः "हेनानप्रान्तीय" इत्यस्य सख्यं अनुरूपाः भविष्यन्ति राष्ट्रीयनिर्माणार्थं भूमि-अधिग्रहणस्य समायोजनविषये वनविभागस्य नियमाः" "आर्थिकवनानां क्षतिपूर्तिमानकसम्बद्धानां विषयाणां सूचना" (युलिन जिंग [2017] सं. 2) इत्यस्य प्रासंगिकाः आवश्यकताः कार्यान्विताः भविष्यन्ति। जिया के इत्यनेन अनुबन्धिता भूमिः अस्य प्रावधानस्य अनुसारं नाशपातीवृक्षाणां विशालः क्षेत्रः रोपितः अपि क्षतिपूर्तिः केवलं विच्छिन्नफलवृक्षाणां आधारेण एव भवितुम् अर्हति ।
जाको एतत् विवादयति। एतदर्थं सः हेनान् प्रान्तीयन्यायविभागेन सह सम्पर्कं कृतवान् । १९ जुलै २०२४ दिनाङ्के हेनान् प्रान्तीयन्यायविभागेन तस्मै प्रतिक्रिया दत्ता यत् हेनान् प्रान्तीयवनब्यूरो इत्यनेन ९ नवम्बर् २०२० दिनाङ्के "कृषिक्षेत्रेषु आर्थिकवनानां निष्कासनार्थं क्षतिपूर्तिमानकानां विषये सूचना" जारीकृता (युलिन जिंग [२०२०] न . यदि तस्य स्वरूपं वनभूमिः" इति असिद्धं भविष्यति।
चीनस्य केन्द्रीयरेडियो तथा दूरदर्शनस्थानकस्य चीनयातायातरेडियोस्य प्रतिवेदनानुसारं ये काउण्टीनगरस्य रेण्डियननगरस्य पार्टीसमितेः उपसचिवः झाङ्ग कियाङ्गः प्रतिक्रियाम् अददात् यत् "क्षतिपूर्तिः केवलं पिंगडिङ्गशान्नगरस्य दस्तावेजसङ्ख्या ३३ इत्यस्य अनुसारं एव कर्तुं शक्यते। हेनान् प्रान्तीयन्यायविभागस्य उत्तरं व्याख्यातुं न शक्नोमि " इति ।
तत्र सम्बद्धानां अधिकारिणां विषये चत्वारः प्रश्नाः : "१४ वर्षे कार्यं कुर्वन्"?
यथा यथा घटना अभवत् तथा तथा ये काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यस्य कार्यकारी उपकाउण्टी मजिस्ट्रेटस्य च हू वेइझे इत्यस्य रिज्यूमे अपि घटनास्थले आगतानां अधिकारिणां मध्ये एकः हू वेइझे इत्यनेन प्रश्नः कृतः फलोद्यानं "ध्वस्तं" कृतवान् आसीत् ।
केचन नेटिजनाः आविष्कृतवन्तः यत् ये काउण्टी-सर्वकारस्य आधिकारिकजालस्थले हू वेइझे इत्यस्य कार्य-इतिहासः परिवर्तितः अस्ति यदा सः कार्यं आरब्धवान् तदा तस्य समयः १४ तः १७ यावत् परिवर्तितः इति शङ्का आसीत् २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के केचन नेटिजनाः ये काउण्टी, पिंगडिंग्शान्-नगरस्य कार्यकारी-उप-काउण्टी-दण्डाधिकारिणः हू वेइझे-इत्यस्य कार्य-पुनरावृत्तिम् रक्षन्ति स्म । जालपुटस्य विषयवस्तु दर्शयति यत् हू वेइझे इत्यस्य जन्म १९७१ तमे वर्षे मेमासे अभवत्, १९८५ तमे वर्षे मार्चमासे कार्यं आरब्धम्, १९९९ तमे वर्षे डिसेम्बरमासे सिन्हुआ-मण्डलस्य जनकाङ्ग्रेस-सङ्घस्य कार्यं च कृतम् अस्य अर्थः अस्ति यत् हु वेइझे केवलं १४ वर्षीयः एव कार्यं आरब्धवान् ।
जालस्य स्नैपशॉट् hu weizhe इत्यस्य resume (screenshot) दर्शयति । जिमु न्यूज के अनुसार
एकः संवाददाता आविष्कृतवान् यत् जालपुटेन स्मरणं भवति यत् एतत् स्नैपशॉट् केवलं लेखस्य सामग्रीस्रोतस्य समर्थनार्थं उपयुज्यते इति । संवाददाता जालपुटस्य स्नैपशॉट् मध्ये "continue" इति विकल्पं क्लिक् कृत्वा ये काउण्टी जनसर्वकारस्य आधिकारिकजालस्थले प्रविष्टवान् । पृष्ठे विद्यमानविवरणं अद्यापि हू वेइझे इत्यस्य कार्यवृत्तान्तः अस्ति, परन्तु सः १९८८ तमे वर्षे मार्चमासे कार्यं आरब्धवान् अन्यः कार्यवृत्तान्तः जालपृष्ठस्य स्नैपशॉट् इत्यस्य सामग्रीना सह पूर्णतया सङ्गतः अस्ति
कदा किमर्थं च अस्य जीवनवृत्तस्य संशोधनं कृतम् इति स्पष्टं नास्ति। ये काउण्टी संगठनविभागस्य कर्मचारीः संवाददातृभ्यः प्रतिक्रियाम् अददात् यत् ते न जानन्ति यत् हू वेइझे इत्यस्य कार्यं कर्तुं समयः किमर्थं परिवर्तितः इति। संवाददाता 12380 मार्गेण पिंगडिंगशान् नगरपालिकादलसमितेः संगठनविभागाय अस्य विषयस्य सूचनां दत्तवान्।कर्मचारिणः अवदन् यत् ते यथाशीघ्रं विषयस्य सत्यापनं करिष्यन्ति तथा च प्रासंगिकस्थितेः सूचनां नेतारं प्रति सम्प्रति संचारं कुर्वन्ति।
hu weizhe इत्यस्य वर्तमानकार्यस्य पुनः आरम्भः (स्क्रीनशॉट्) । जिमु न्यूज के अनुसार
"फलोद्यानानां बलात् विध्वंसनस्य" विषये मीडियाद्वारा सूचना प्राप्तस्य अनन्तरं १९ सितम्बर् दिनाङ्के ये काउण्टी इत्यस्य एकः अधिकारी मीडिया प्रति प्रतिक्रियां दत्त्वा अवदत् यत् स्थानीयसर्वकारः अस्मिन् विषये सम्बद्धैः पक्षैः सह सक्रियरूपेण संवादं करिष्यति, समन्वयं च करिष्यति इति। २० दिनाङ्के "पिंगडिंग्शान् रिलीज्" वीचैट् सार्वजनिकलेखेन घोषितं यत् "ये काउण्टी इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनस्य" प्रतिक्रियारूपेण हालमेव ऑनलाइन-रूपेण ज्ञापितानां क्षतिपूर्तिमानकानां विषये विवादानाम् कारणेन पिंगडिंग्शान् नगरपालिकादलसमित्या नगरपालिकासर्वकारेण च तत्क्षणमेव समितिः स्थापिता अनुशासननिरीक्षणआयोगेन प्राकृतिकसंसाधनआयोगेन च निर्मितेन योजना, कृषिः तथा ग्रामीणक्षेत्राणि, वानिकी, न्यायादिविभागाः सन्ति इति संयुक्तेन अन्वेषणदलेन व्यापकं अन्वेषणकार्यं कृतम्।
जिमु न्यूज, जिउपाई न्यूज, बीजिंग न्यूज, चीन संचार प्रसारण इत्यादीनां व्यापकस्य अनुसारं अपस्ट्रीम समाचाराः
प्रतिवेदन/प्रतिक्रिया