समाचारं

हुवावे बहुभिः भागिनैः सह मिलित्वा बृहत्-परिमाणस्य नगरशासनस्य आदर्शसमाधानं विमोचयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, गुआङ्गडोङ्गसमाचारः, २० सितम्बर् (रिपोर्टरः ताङ्गगुइजियाङ्गः) अद्यैव हुवावे पूर्णसंपर्कसम्मेलनस्य २०२४ इत्यस्य समये "नगरीयशासनस्य बृहत्प्रतिरूपं नगरस्य डिजिटलपरिवर्तनं त्वरयति" इति विषये मुक्तभाषणे हुवावे इत्यनेन सह मिलित्वा बहुभिः भागिनैः सम्पूर्णस्य नगरस्य डिजिटलरूपान्तरणस्य त्वरिततायै बृहत्-परिमाणस्य नगरशासनस्य प्रतिरूपस्य संयुक्तरूपेण प्रचारार्थं बृहत्-परिमाणस्य नगर-शासन-प्रतिरूप-समाधानं प्रकाशितम्
अद्यत्वे यथा यथा कृत्रिमबुद्धिः विस्फोटकविकासचक्रे प्रविशति तथा तथा सूचनाप्रदानात् बुद्धिपर्यन्तं दिशि नगरीय-अङ्कीयरूपान्तरणं त्वरितम् अस्ति बृहत् आदर्शानां नगरशासनव्यापारस्य च मध्ये सम्बन्धः अपि समीपस्थः भविष्यति आदर्शः व्यापारः, व्यापारः च अनुभवः आदर्शः व्यापाराय "महाशक्तयः" ददाति, व्यापारः च उपयोक्तृभ्यः "बुद्धिमान् अनुभवं" ददाति बृहत् मॉडलैः समर्थितानां नगरानां वैश्विकं डिजिटलरूपान्तरणं अपि महतीं माङ्गं जनयिष्यति, विशालं विपण्यस्थानं च आनयिष्यति ।
हुवावे इत्यनेन बहुभिः भागिनैः सह मिलित्वा नगरशासनस्य कृते बृहत्-परिमाणस्य आदर्शसमाधानं विमोचितम् । फोटो संवाददाता के सौजन्य से
हुवावे इत्यस्य सरकारीकार्याणां संजालकोरस्य अनुसन्धानविकासस्य उपाध्यक्षः लियू झीली इत्यनेन उक्तं यत् सम्पूर्णे नगरे डिजिटलरूपान्तरणस्य नूतनानां आवश्यकतानां प्रतिक्रियारूपेण हुवावे इत्यनेन नगरशासनस्य एकं विशालं प्रतिरूपं विकसितं यत् विभिन्नैः मॉडलैः सह सङ्गतम् अस्ति। दृष्टेः दृष्ट्या नगरशासनस्य विशालप्रतिरूपे "सर्वं ज्ञातुं, एकेन चित्रेण बहुविधवस्तूनि अवगन्तुं", "पाठयुक्तानि चित्राणि अन्वेष्टुं चित्रैः सह चित्राणि अन्वेष्टुं च", समस्याः शीघ्रमेव आविष्कृत्य समये चेतावनीः दातुं शक्नुवन्ति नगरप्रबन्धनस्य, परिवहनस्य इत्यादीनां क्षेत्रेषु प्राकृतिकभाषायाः दृष्ट्या, एतत् पूर्वचेतावनीं दातुं शक्नोति एतेन कोटिकोटिनगरशासनकार्यआदेशाः प्रशिक्षिताः सन्ति तथा च 7 श्रेणीषु 1,000 तः अधिकाः व्यावसायिकटैग्स् संचिताः, येन भागिनानां शीघ्रं परिदृश्यनिर्माणे सहायता कर्तुं शक्यते -आधारित-अनुप्रयोगाः नागरिकसन्तुष्टि-सुधारार्थं नगरीयघटनानां बुद्धिमान् स्वीकृतिं, बुद्धिमान् वितरणं, विश्लेषणं, निर्णयं च इत्यादीनां साक्षात्कारं कर्तुं।
हुवावे, आओकान् टेक्नोलॉजी, कैथे न्यू प्वाइण्ट् च संयुक्तरूपेण नगरशासनस्य कृते बृहत्-परिमाणस्य आदर्शसमाधानं प्रकाशितवन्तः । (उपरि)
प्रतिवेदन/प्रतिक्रिया