समाचारं

अन्तर्जाल-प्रसिद्धाः ग्रामीणपुनरुत्थानस्य सहायतां कुर्वन्ति, तथा च झुहाई-प्राचीनग्रामे विशेषाः ई-वाणिज्य-सजीव-प्रसारण-कार्यक्रमाः भवन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के झुहाई नगरसमितेः साइबरस्पेस् प्रशासनेन डौमेन् मण्डलस्य डाचिकान् ग्रामे ग्रामीणपुनरुत्थानस्य ई-वाणिज्यस्य सहायतां कुर्वतां अन्तर्जालप्रसिद्धानां विशेषं लाइव प्रसारणकार्यक्रमं प्रारब्धम् अस्य आयोजनस्य उद्देश्यं झुहाई सकारात्मक ऊर्जा संजालविशेषज्ञानाम् संजालमञ्चाय व्यावसायिकसञ्चालनलाभान् च पूर्णं क्रीडां दातुं, तथा च उच्च- ग्रामीण उद्योगानां गुणवत्ताविकासः।
आयोजनेन douyin इत्यस्य आधिकारिकप्रमाणितस्य लाइव प्रसारणसञ्चालनस्य विपणिकस्य liang haifeng इत्यस्मै व्याख्यानानि दातुं आमन्त्रणं कृतम् भ्राता" दचिकन ग्रामे छात्राणां सहायतार्थम्। वेबकास्टिंग् तथा लघुवीडियोयातायात इत्यादीनां कौशलानाम् व्याख्यानं कुर्वन्तु, तथा च ग्रामजनानां मार्गदर्शनं कुर्वन्तु यत् ते स्वकीयानां कृषिसांस्कृतिकपर्यटनपरियोजनानां निर्माणार्थं स्वकीयानां लक्षणानाम् उपयोगं कुर्वन्तु येन गृहे उत्पादनं आयं च वर्धयितुं शक्यते।
दाचिकान् ग्रामः हुआङ्गयाङ्ग-पर्वतस्य पादे स्थितः प्राचीनः ग्रामः अस्ति यस्य इतिहासः प्रायः ८०० वर्षाणि अस्ति पर्यटकाः सुन्दरदृश्यानां आनन्दं लब्धुं स्वादिष्टभोजनस्य च स्वादनं कर्तुं। दचिकन ग्रामः अन्तर्जालयुगस्य विकासेन सह तालमेलं धारयति अयं कार्यक्रमः अत्र ग्रामीण-अनलाईन-लाइव-प्रसारणं लघु-वीडियो-शूटिंग्-निर्माण-व्यावहारिक-प्रशिक्षणं च कर्तुं चयनं कृतवान्, येन अनेके व्यापारिणः निवासिनः च आकृष्टाः ये ग्रामे व्यापारं आरब्धवन्तः, ते प्रशिक्षणार्थं सक्रियरूपेण पञ्जीकरणं कृतवन्तः .
प्रशिक्षणवर्गे झुहाई अन्तर्जालविशेषज्ञाः लाइवप्रसारणलिप्याः निर्माणं कथं करणीयम्, लाइवप्रसारणकॅमेरा-पुरतः व्यक्तिगतशैल्याः उपयोगः कथं करणीयः, कॅमेरा-सञ्चालनं कथं करणीयम्, विषयान् कथं चयनं कर्तव्यम् इत्यादिषु विषयेषु ध्यानं दत्तवन्तः ते छात्रान् कथं कर्तव्यमिति अवदन् अन्तर्जालमञ्चस्य संचालनं कुर्वन्ति, तथा च संयुक्ताः उष्ण-अन्तर्जाल-प्रकरणाः दचिकन-ग्रामः च वास्तवतः लघु-वीडियो-विकास-प्रवृत्तयः व्यावहारिक-पद्धतयः च साझां कृतवन्तः, तथा च लघु-वीडियो-निर्माणस्य, ई-वाणिज्य-विपणनस्य, निजी-डोमेन-सञ्चालनस्य च माध्यमेन ip-निर्माणं कथं करणीयम् इति स्थले एव शिक्षयति स्म, एकत्र अधिकं यातायातस्य उपयोगं कुर्वन्ति, तथा च नूतनग्रामीणविकासस्य प्रवर्धनार्थं यातायातस्य उपयोगं कुर्वन्ति।
व्यावहारिकभागे छात्राः स्वप्रशिक्षकाणां मार्गदर्शनेन मालविक्रयणं आरब्धवन्तः केचन छात्राः स्वप्रशिक्षकान् स्वस्य भण्डारं प्रति आगत्य शूटिंग् कर्तुं आमन्त्रितवन्तः, व्यावहारिकसञ्चालनार्थं च कैमरे उपस्थिताः भवेयुः। दचिकनग्रामसमितेः कर्मचारिभिः सांस्कृतिकपर्यटनसमायोजनस्य नूतनप्रतिरूपस्य विषये चर्चां कर्तुं अन्तर्जालविशेषज्ञैः सह साक्षात्कारः अपि कृतः। प्रशिक्षकाः प्रशिक्षुणश्च संयुक्तरूपेण सहस्रवर्षपुराणानां वृक्षाणां समूहानां अन्वेषणं कृतवन्तः, हरितस्य सुन्दरस्य च ग्रामीणनिर्माणस्य विषये ज्ञातवन्तः, अमूर्तसांस्कृतिकविरासतां अन्वेष्टुं ऐतिहासिकस्थलानां अनुसरणं कृतवन्तः, ग्रामस्य अमूर्तसांस्कृतिकविरासतां प्रदर्शनमार्गस्य भ्रमणं कृतवन्तः, डौमेन् इत्यस्य विशेषजलपानस्य स्वादनं कृतवन्तः, दाची इत्यस्य विमर्शपूर्वकं अनुभवं च कृतवन्तः गहनविनिमयस्य व्यावहारिकप्रशिक्षणस्य च समये कान्कुनस्य सांस्कृतिकं आकर्षणम्।
"दचिकनग्रामः खलु शूटिंग्-क्रीडायाः कृते अतीव उपयुक्तः अस्ति। अहम् अद्य प्रशिक्षकात् शिक्षितुं साइट् आगन्तुं समर्थः अभवम्, बहु किमपि ज्ञातवान् च। व्यावसायिकमार्गदर्शने अहं स्वस्य भण्डारस्य शूटिंग् कर्तुं, मया नियोजितस्य व्यापारस्य परिचयं कर्तुं च समर्थः अभवम् in. it was full of surprises and rewards." पञ्जीकरणं कुर्वन्तु। झुहाई-नगरस्य दाचिकान्-ग्रामस्य एकः व्यापारी छात्रः यः अस्मिन् अध्ययने भागं गृहीतवान् सः साझां कृतवान्।
अयं कार्यक्रमः अन्तर्जालविशेषज्ञानाम् प्रभावस्य उपयोगं कृत्वा प्राचीनग्रामशैल्याः अनुभवाय दचिकनग्रामं प्रति अधिकान् पर्यटकान् आकर्षयिष्यति, तथा च दचिकनग्रामे कृषिजन्यपदार्थानाम् खाद्यानां च ऑनलाइन-विषयकविक्रयक्रियाकलापानाम् आरम्भं करिष्यति। तदनन्तरं ज़ुहाई नगरसमितेः साइबरस्पेस् प्रशासनं ग्रामीणजालसशक्तिकरणं गहनं करिष्यति, "ग्रामप्रसारकाणां" दलस्य सक्रियरूपेण संवर्धनं सुदृढीकरणं च निरन्तरं करिष्यति, ऑनलाइन-अफलाइन-एकीकृतविकासं प्रवर्धयिष्यति, स्थानीयकृषि-उत्पादानाम् विक्रय-मार्गाणां विस्तारं करिष्यति, ग्रामीण-ई -वाणिज्यम्, तथा च प्रदातुं ग्रामीणपुनर्जीवनेन नूतनं गतिः प्रविष्टा अस्ति।
लेख |.रिपोर्टर कियान यूचित्रम् |
प्रतिवेदन/प्रतिक्रिया