समाचारं

द्वे नूतने सैमसंग-फोने 3c प्रमाणीकरणं उत्तीर्णौ, यत् galaxy s25/s25 इति अपेक्षा अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २१ सितम्बर् दिनाङ्के ज्ञापितं यत् sm-s9310 तथा sm-s9360 इति द्वौ नूतनौ मॉडलौ घरेलु 3c प्रमाणीकरणं उत्तीर्णौ स्तः तथा च 25w तथा 45w द्रुतचार्जिंग् समर्थितौ स्तः उभयम् अपि एडाप्टरं विना विक्रीयते। ब्लोगर @experiencemore इत्यस्य मते नूतनद्वयं फ़ोन् गैलेक्सी एस २५ तथा गैलेक्सी एस २५+ इति ।

samsung galaxy s25 श्रृङ्खलायाः बैटरीजीवनस्य विनिर्देशाः निम्नलिखितरूपेण सन्ति ।

galaxy s25: 25w शक्तिः + 4000mah बैटरी

गैलेक्सी s25+: 45w शक्तिः + 4900mah बैटरी

galaxy s25 ultra: 45w शक्तिः + 5000mah बैटरी

आईटी हाउस् इत्यनेन अवलोकितं यत् "sm-s9380" इति मॉडल् सङ्ख्यायुक्तः सैमसंग-उपग्रह-मोबाइल-टर्मिनल् १० सितम्बर्-दिनाङ्के घरेलु-3c-प्रमाणपत्रं पारितवान्, ४५w-द्रुत-चार्जिंग्-समर्थनं करोति, एडाप्टरं विना अपि विक्रीयते अस्मिन् समये प्रमाणीकरणं उत्तीर्णः मोबाईलफोनः samsung galaxy s25 ultra इति कथ्यते, यः सैमसंगस्य प्रथमः घरेलुः मोबाईलफोनः अस्ति यः उपग्रहसञ्चारस्य समर्थनं करोति

मानकसंस्करणस्य तुलने samsung galaxy s25 ultra मॉडले प्रमुखाः परिवर्तनाः भविष्यन्ति इति अपेक्षा अस्ति । ब्लोगर @ibinguniverse इत्यनेन गतसप्ताहे गैलेक्सी एस २५ अल्ट्रा इत्यस्य पूर्वपीढीयाः च तुलनाचित्रं प्रकाशितम्, नूतनं मॉडल् हल्कं दृश्यते तदतिरिक्तं नूतनस्य उत्पादस्य चत्वारि कोणाः अपि समकोणस्य स्थाने वक्राः सन्ति।