समाचारं

apple iphone 16 pro drop test: फ्रेमः संकीर्णः भवति तथा च कोणप्रभावेभ्यः अधिकं प्रवणः भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २१ सितम्बर् दिनाङ्के ज्ञापितं यत् यूट्यूब चैनल् एप्पल्ट्रैक् इत्यस्य एंकरः सैम कोल् इत्यनेन कालमेव (२० सितम्बर्) एकं भिडियो प्रकाशितम्।iphone 16 pro इत्यस्य परीक्षणं ऑस्ट्रेलियादेशे कृत्वा iphone 15 pro इत्यनेन सह तुलना कृता ।

it home कोल इत्यनेन व्यक्तानि निम्नलिखितमतानि संलग्नं करोति।

iphone 16 pro इत्यस्मिन् अहं मन्ये यत् समस्या अस्ति यतोहि बेजल्स् अतीव कृशाः सन्ति।

अतः यदा कोणप्रहारः इत्यादिः प्रभावः अथवा अन्ये प्रभावाः भवन्ति ये कष्टेन स्क्रीनस्य धारं स्पृशन्ति तदा 16 pro इत्यस्य प्रदर्शनपटलः अतीव नाजुकः भवति, तथा च 15 pro इत्यस्य अपेक्षया महत्त्वपूर्णतया अधिकं नाजुकः भवति

अतिरिक्तपरीक्षणस्य समये सैम इत्यनेन ज्ञातं यत् iphone 16 pro इत्यस्य क्षतिः iphone 15 pro इत्यस्य तुलने "सामान्यतया न्यूनतया" अस्ति ।

अन्यः यूट्यूब-चैनलः techrax इति अपि iphone 16 pro इत्यस्य स्थायित्वपरीक्षां कर्तुं मुद्गरस्य, छूरस्य च उपयोगं कृतवान्, परन्तु अस्य विडियोस्य हिंसकविनाशस्य प्रवृत्तिः अधिका आसीत्, तस्य व्यावहारिकं महत्त्वं अल्पम् अस्ति