समाचारं

अमेरिकी ऊर्जाविभागः "मेड इन अमेरिका" बैटरी-प्रचारं करोति, यत्र १६ अरब अमेरिकी-डॉलर्-परिमाणस्य लाभं प्राप्तुं ३ अरब-रूप्यकाणां आवंटनं भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन 21 सितम्बर् दिनाङ्के रायटर् इत्यनेन कालमेव (20 सितम्बर् दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र अमेरिकी ऊर्जाविभागेन शुक्रवासरे घोषितं यत् सः 14 राज्येषु 25 बैटरीनिर्माणपरियोजनानां कृते us$3 अरबं आवंटयितुं योजनां कृतवान् (it house note: currently)। प्रायः २१.२१२ अरब युआन्), तस्मात् “मेड इन द यूनाइटेड् स्टेट्स्” इति प्रचारः ।

अमेरिकी ऊर्जाविभागेन उक्तं यत् अनुदानपरियोजनानि अमेरिकीविद्युत्वाहनकरक्रेडिट् नियमानाम् अनुसरणं करिष्यन्ति तथा च उन्नतबैटरीनां बैटरीसामग्रीणां च उत्पादनं वर्धयिष्यन्ति।

विभागेन उक्तं यत्, महत्त्वपूर्णखनिजानां, घटकानां, बैटरी-निर्माणस्य, पुनःप्रयोगस्य च बैटरी-स्तरस्य प्रसंस्करणाय निधिं दत्तवन्तः एते पुरस्काराः एतेषु परियोजनासु कुलम् १६ अरब-डॉलर्-निवेशं आनयिष्यन्ति, १२,००० उत्पादन-निर्माण-कार्यस्य च समर्थनं करिष्यन्ति इति विभागेन उक्तम्।

व्हाइट हाउसस्य जलवायुसल्लाहकारः अली जैदी अवदत् यत्, "जलवायुसुरक्षायै खनिजसुरक्षा महत्त्वपूर्णा अस्ति, येन अस्माकं कृते बैटरी-प्रौद्योगिकीनां अग्रिम-पीढीयाः नेतृत्वस्य आधारः स्थापितः - ठोस-अवस्था-बैटरीतः अन्येषु नवीन-रसायनशास्त्रेषु यावत्" इति

it home मुख्यकम्पनीनां विषये सूचनां निम्नलिखितरूपेण संलग्नं करोति।

अल्बेमार्ले उत्तरकैरोलिनादेशे अग्रिमपीढीयाः लिथियम-आयनबैटरीणां कृते व्यावसायिकमात्रायां कैथोड्-सामग्रीणां उत्पादनार्थं परियोजनायाः कृते ६७ मिलियन-डॉलर्-रूप्यकाणि प्राप्स्यति;

हनीवेल् लुईसियाना-देशे लिथियम-बैटरी-कृते आवश्यकं प्रमुखं विद्युत्-विलेह-लवणं उत्पादयितुं वाणिज्यिक-परिमाणस्य संयंत्रस्य निर्माणार्थं १२६.६ मिलियन-डॉलर्-रूप्यकाणि प्राप्स्यति ।

डाउ इत्यनेन लिथियम-आयन बैटरी इलेक्ट्रोलाइट् इत्यस्य कृते आवश्यकं बैटरी-ग्रेड् कार्बोनेट् विलायकं उत्पादयितुं १० कोटि डॉलरं प्राप्तुं शक्यते

एसके इनोवेशनस्य बैटरी यूनिट्, एसके ओन् इत्यनेन उत्पादितानां लिथियम-आयन-बैटरीभ्यः स्क्रैप्-पुनःप्रयोगाय दक्षिण-कैरोलिना-देशे 150 मिलियन-डॉलर्-रूप्यकाणि प्राप्स्यति

एसडब्ल्यूए लिथियम इत्यनेन लिथियमकार्बोनेट् इत्यस्य उत्पादनार्थं प्रत्यक्षलिथियमनिष्कासनस्य (dle) प्रौद्योगिक्याः उपयोगाय २२५ मिलियन डॉलरं प्राप्तम् ।

टेरावोल्टा रिसोर्सेस् इत्यनेन लवणात् लिथियमस्य उत्पादनार्थं डीएलई इत्यस्य उपयोगाय २२५ मिलियन डॉलरं प्राप्तम् ।

रेवेक्स टेक्नोलॉजीज इत्यस्मै मिशिगन-नगरे त्रीणि सुविधानि निर्मातुं १४५ मिलियन-डॉलर्-रूप्यकाणां वित्तपोषणं प्राप्स्यति यत् अमेरिका-देशस्य एकमात्र-सञ्चालित-प्राथमिक-निकेल-खानस्य अपशिष्टं प्रतिवर्षं न्यूनातिन्यूनं ४६२,००० विद्युत्-वाहन-बैटरी-उत्पादनार्थं समर्थस्य निकल-उत्पादने परिवर्तयिष्यति