समाचारं

अक्टोबर् मासे डोङ्गफेङ्ग निसानस्य २०२५ तमस्य वर्षस्य कश्काई एसयूवी मॉडल् प्रदर्शितं भविष्यति इति सूचना अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : सूचना अस्ति यत् dongfeng nissan इत्यस्य 2025 qashqai suv मॉडल् अक्टोबर् मासे प्रक्षेपणं भविष्यति: मध्यावधिः फेसलिफ्ट् तथा च ताजगः स्टाइलिंग्

आईटी हाउस् इत्यनेन २१ सितम्बर् दिनाङ्के ज्ञापितं यत् डोङ्गफेङ्ग् निसानस्य २०२५ तमस्य वर्षस्य कश्काई इत्यस्य प्रदर्शनम् अस्मिन् वर्षे एप्रिलमासे कृतम्, मुख्यतया नूतनं स्टाइलिंग्, प्रौद्योगिकी च स्वीकृत्य, तथैव रूपस्य, आन्तरिकस्य च उन्नयनं कृतम्

▲ विदेशेषु संस्करणमाडलम्

आईटी हाउस् इत्यनेन ज्ञातं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य अनुप्रयोगसूचौ एषा कारः दृश्यते इति एप्लिकेशनचित्रेषु ज्ञायते यत् अस्य कारस्य अग्रे मुखं पुनः परिकल्पितम् अस्ति तथा च अतिप्रमाणेन वायुसेवनजालकेन सुसज्जितम् अस्ति, यत्र उज्ज्वलः कृष्णवर्णीयः "अल्पविराम-आकारस्य तत्त्वं" अस्ति ". तदतिरिक्तं, एतत् नूतनेन अपि सुसज्जितम् अस्ति the lower bumper is also replaced with an adaptive high-beam module is.

▲ उद्योग सूचना प्रौद्योगिकी मन्त्रालयात् आकृष्टा घोषणा (अधः समाना)

काकपिट् इत्यस्य दृष्ट्या अस्य कारस्य विदेशसंस्करणं रजतयुक्तं उच्चस्तरीयं चर्म, पूर्णतया रजतयुक्तं सिले चर्मं रङ्गिणां हाइलाइट्-सहितं, एन-डिजाइन-चर्मं, अल्कान्टारा-आन्तरिक-ट्रिम् च प्रदाति शीर्षसंस्करणं १२.३ इञ्च् स्पर्शपटलेन सुसज्जितम् अस्ति, ३६० डिग्री कॅमेरा 3d दृश्यं प्रति उन्नयनं कृतम्, रिजोल्यूशनं च अधिकं उन्नतम् अस्ति

▲ विदेशेषु संस्करणमाडलम्

विनिर्देशानां दृष्ट्या २.चीनदेशे वर्तमानकाले विक्रयणार्थं विद्यमानस्य क्लासिकस्य कश्काई इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च ४४०१x१८३७x१५९३ मि.मी., चक्रस्य आधारः २६४६ मि.मी., qashqai सम्प्रति एकस्यामेव छतस्य अधः नवीनस्य पुरातनस्य च विक्रयरणनीतिं स्वीकुर्वति विक्रयणार्थं मॉडलानां मार्गदर्शकमूल्यं 125,900 युआनतः आरभ्यते, तथा च 2025 मॉडलस्य मूल्यं तस्य समीपे एव भविष्यति इति अपेक्षा अस्ति।