समाचारं

जापानदेशे निर्मितं लज्जाजनकम् अस्ति! जापानदेशस्य केइओ हेवी मशीनरी १० वर्षपूर्वं आरब्धेन नकलीकरणेन सह गृहीतम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २१ सितम्बर् दिनाङ्के ज्ञापितं यत् विदेशीयमाध्यमानां समाचारानुसारं अन्यः जापानी औद्योगिकविशालकायः प्रकटतया धोखाधड़ीं कुर्वन् गृहीतः अस्ति तस्य उल्लङ्घनानि २०१६ तमे वर्षे अथवा ततः पूर्वं आरब्धानि भवितुम् अर्हन्ति।

जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन जापानस्य केइओ इलेक्ट्रिक रेलवे समूहस्य सहायकसंस्थायाः केइओ हेवी मशीनरी इक्विप्मेण्ट् कम्पनी लिमिटेड् इत्यस्य विषये वाहनसंयोजनसञ्चालने अनियमिततायाः शङ्कायाः ​​कारणात् स्थले एव अन्वेषणं प्रारब्धम्।

समाचारानुसारं केइओ हेवी मशीनरी कम्पनी लिमिटेड् इत्यस्य उपरि चक्रस्य अक्षस्य संयोजने आँकडानां मिथ्याकरणस्य आरोपः आसीत् तथा च ३१ कम्पनीभ्यः सम्बन्धितसमस्यानां सह १७८६ चक्रस्य अक्षाः वितरिताः। जापानीमाध्यमेषु उक्तं यत् २०१६ तमे वर्षे अथवा ततः पूर्वं उल्लङ्घनस्य आरम्भः अभवत्, जापानस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयः च अन्वेषणस्य प्रचारं कुर्वन् अस्ति।

जापानदेशे विनिर्माणं इदानीं पतति, यतः देशे बहवः कम्पनयः प्रकटरूपेण नकलीकरणं कुर्वन्ति, येन बहवः जनाः निःश्वसन्ति

यथा, शताब्दपुराणाः इस्पातकम्पनयः निप्पोन् स्टील् च अन्वेषणप्रतिवेदनानि प्रकाशितवन्तः, तेषां सहायककम्पनीभिः उत्पादितानां विविधानां उत्पादानाम् गुणवत्तानिरीक्षणप्रक्रियायाः कालखण्डे मिथ्यादत्तांशः अन्ये च उल्लङ्घनानि सन्ति इति स्वीकृतवन्तः

निप्पोन् स्टील इत्यनेन प्रकाशितस्य नवीनतमस्य अन्वेषणप्रतिवेदने उक्तं यत् होक्काइडोनगरे तस्य एकस्याः सहायककम्पन्योः गुणवत्तानिरीक्षणप्रक्रियायाः कालखण्डे आँकडानां मिथ्याकरणस्य अन्येषां उल्लङ्घनानां च ४४९ प्रकरणाः आसन्

जापान एयरोस्पेस् अन्वेषण एजेन्सी इत्यनेन २५ तमे दिनाङ्के घोषितं यत् एकेन शोधकर्तृणा प्रयोगात्मकदत्तांशः मिथ्याकृतः इति अस्य शोधदलस्य नेतृत्वं जापानी अन्तरिक्षयात्री सतोशी फुरुकावा इत्यनेन कृतम् यत् अस्य शोधदलस्य अन्तरिक्षजीवने मनोवैज्ञानिकतनावस्य अनुकरणं कर्तुं जनानां क्षमतायाः मूल्याङ्कनं कृतम्

इदं कोऽपि आश्चर्यं नास्ति यत् नेटिजनाः शिकायतुं शक्नुवन्ति यत् जापानदेशे नकलीकरणं सर्वत्र वर्तते, यत्र कावासाकी, मित्सुबिशी, अकेबोनो, मित्सुई, ताकाता, कोबे स्टील, कोबायशी केमिकल... जापानी पारिवारिकव्यापाराः प्रायः दशकैः परिश्रमं कुर्वन्ति एव एकं अद्वितीयं नकली उत्पादं निर्मायन्तु यत् कोऽपि कम्पनी अतिक्रमितुं न शक्नोति।

शिल्पस्य भावना, निगमसंस्कृतेः च परस्परं पूरकं भवति, एकं समन्वयं च निर्माति यत् शताब्दशः प्रचलितानां जापानी-परिवार-नकली-कम्पनीनां बहूनां अस्तित्वं सुनिश्चितं करोति