समाचारं

अलेफ् मॉडल् ए उड्डयनकारस्य प्रक्षेपणस्य प्रचारं करोति : ३२०० आदेशाः प्राप्ताः सन्ति, आगामिवर्षे तेषां सामूहिकरूपेण उत्पादनं भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 21st, ऑटोमोटिव मीडिया कार्स्कूप्स् इत्यनेन कालः (सितम्बर् २० दिनाङ्के),अलेफ् २०२५ तमस्य वर्षस्य चतुर्थे त्रैमासिके मॉडल् ए उड्डयनकारानाम् सामूहिकरूपेण उत्पादनं कर्तुं योजनां करोति ।विक्रयमूल्यं ३,००,००० अमेरिकीडॉलर् (it house note: वर्तमानकाले प्रायः २.११७ मिलियन युआन्) अस्ति ।

अमेरिकादेशस्य कैलिफोर्निया-नगरे मुख्यालयं विद्यमानेन अलेफ् एरोनॉटिक्स्-संस्थायाः गतवर्षे मॉडल् ए-उड्डयनकारः प्रक्षेपणं कृतम् । बहवः जनाः अस्य विचारस्य उपहासं कृतवन्तः, यत् मॉडल् ए इत्येतत् अपरं भ्रमात्मकं उत्पादं यत् कदापि मार्गे (अथवा आकाशं न गमिष्यति) इति विश्वासं कृतवन्तः ।

परन्तु अलेफ् इत्यनेन घोषितं यत् एतावता कम्पनीयाः ३२०० आदेशाः प्राप्ताः, अमेरिकीसङ्घीयविमानप्रशासनेन निर्गतं विशेषं विमानयोग्यताप्रमाणपत्रं च प्राप्तम्

अलेफ् इत्यनेन अपि उक्तं यत् तेषां कृते विमाननश्रेणीप्रमाणितभागानाम् उत्पादनार्थं pucara aero तथा myc इत्यनेन सह सम्झौताः कृताः। it home note: pucara aero तथा myc इति द्वौ कम्पनीौ स्तः ये नागरिकसैन्यविमानानाम्, हेलिकॉप्टराणां, ड्रोनानां च विविधभागानाम् उत्पादनं कुर्वन्ति, तथा च बोइङ्ग्, एयरबस् इत्येतयोः आपूर्तिकर्ताः सन्ति

अलेफ् मुख्यकार्यकारी जिम दुखोव्नी उक्तवान् यत् -

यथा यथा पूर्वादेशानां संख्या वर्धमाना जाता तथा अन्तिमपरिकल्पना समीपं गच्छति स्म तथा तथा अलेफ् मॉडल् ए इत्यस्य सामूहिकनिर्माणस्य सज्जतायै सम्झौतेषु हस्ताक्षरं कर्तुं आरब्धवान् ।

सुरक्षा अस्माकं प्रथमाङ्कस्य प्राथमिकता अस्ति, अतः वयं pucara aero तथा myc इत्येतयोः निर्दोषसुरक्षाअभिलेखस्य कारणतः प्रमुखविमाननियामकसंस्थानां आवश्यकतानां अनुपालनस्य च कारणेन चयनं कृतवन्तः।

अलेफ् २०२५ तमस्य वर्षस्य चतुर्थे त्रैमासिके मॉडल् ए इत्यस्य उत्पादनं आरभ्यत इति आशास्ति, ततः किञ्चित्कालानन्तरं प्रसवः आरभ्यते । कम्पनी द्वितीयं उड्डयनकारं मॉडल् जेड् इति अपि प्रक्षेपणं कर्तुं योजनां करोति, यस्य मूल्यं ३५,००० डॉलरपर्यन्तं न्यूनं भवितुम् अर्हति ।