समाचारं

ली जियाचाओ बीजिंग-नगरस्य सांस्कृतिकजीवनस्य अनुभवाय नान्लुओगुक्सियाङ्ग-नगरं गतः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (२० तमे) बीजिंग-हाङ्गकाङ्ग-मेलायां भागं गृहीत्वा हाङ्गकाङ्ग-विशेष-प्रशासनिकक्षेत्रस्य मुख्यकार्यकारी श्री ली का-चिउ-महोदयः स्वस्य सायंकालस्य उपयोगं कृत्वा बीजिंग-नगरस्य सांस्कृतिकजीवनस्य अनुभवं कृतवान् सः तस्य दलेन सह एकस्य... बीजिंग - नानलुओगु लेन् - नगरस्य प्राचीनतमाः विशिष्टाः च गलीः ।

ली जियाचाओ इत्यनेन एकं सिरेमिकं आभूषणं क्रीतवन् यत् पिक्सिउ तथा खरगोशयोः संयोजनं करोति, यस्य अर्थः अस्ति "धनं आकर्षयितुं" एकस्मात् स्थानीयभण्डारात् यत् बीजिंगस्य अमूर्तसांस्कृतिकविरासतां उत्पादान् विक्रयति सः अवदत् यत् एतत् न केवलं कलाकृतिः, अपितु बीजिंग-हाङ्गकाङ्ग-योः सहकार्यस्य सुन्दरं प्रतीकम् अपि अस्ति सः आशास्ति यत् एषः बीजिंग-हाङ्गकाङ्ग-मेला द्वयोः स्थानयोः उद्यमानाम् आदान-प्रदानं सहकार्यं च अधिकं प्रवर्धयितुं शक्नोति, अधिकं गतिं प्रविशति | बीजिंग-हाङ्गकाङ्ग-योः अर्थव्यवस्थासु प्रविष्टाः, संयुक्तं तेजस्वीं च निर्मान्ति ।

ली जियाचाओ तस्य दलस्य सदस्यैः सह अपि प्रामाणिक-स्नैक्-बारद्वयं गत्वा "पुराण-बीजिंग-नगरस्य" अद्वितीय-आकर्षणेन परिपूर्णानि कैण्डीड्-हॉस्-फ्राइड्-बेली इत्यादीनां प्रामाणिक-स्नैक्-भोजनानां स्वादनं कृतवन्तः

यद्यपि नान्लुओगुक्सियाङ्ग-नगरस्य यात्रा त्वरितम् आसीत्, भवेत् तत् उत्साहीजनाः, उत्तमाः सांस्कृतिकाः रचनात्मकाः च उत्पादाः, प्रामाणिकभोजनं वा, तथापि ली जियाचाओ बीजिंग-नगरस्य गहनं सांस्कृतिकविरासतां, समृद्धं मानवतावादीं वातावरणं च गभीरं अनुभवति स्म, अपि च हाङ्गकाङ्ग-संस्कृतेः प्रशंसाम् अकरोत् .