समाचारं

ताइवानदेशे केवलं tsmc न भवितुं शक्नोति! कुओमिन्टाङ्ग डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यनेन दावितं यत् "पञ्च अभावाः" इति समस्या अधिका अभवत्, डीपीपी-अधिकारिणः च मस्तिष्कमृताः इव सन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-उद्योगसङ्घः ("ftu" इति उच्यते) २० तमे दिनाङ्के "२०२४ ftu श्वेतपत्रं" प्रकाशितवान्, यत्र प्रस्तावः कृतः यत् ताइवानस्य समक्षं चत्वारि समस्याः षट् प्रमुखाः च चुनौतीः सन्ति, कुओमिन्टाङ्गस्य प्रतिनिधिः ली यान्सिउ इत्यनेन सूचितं यत् ftu इति mentioned water and electricity shortages in 2015. परन्तु विगत 10 वर्षेषु डीपीपी-अधिकारिणः मस्तिष्क-मृताः इव सन्ति पञ्चसु अभावेषु कश्चन अपि समाधानं न प्राप्तवान्, परन्तु सः अधिकं दुर्गतिम् अवाप्तवान्।

ली यान्सिउ इत्यनेन उक्तं यत् उद्योगवाणिज्यसङ्घस्य अध्यक्षः पान जुनरोङ्गः अवदत् यत् ताइवानस्य वर्तमान उद्योगे श्रमिकानाम् प्रतिभानां च तीव्रः अभावः वर्तते यतः "पञ्चसु अभावेषु जनानां सर्वाधिकं अभावः अस्ति" इति जलस्य विद्युत् च अभावः। ताइवानदेशस्य पञ्च अभावाः दीर्घकालं यावत् वार्ता न सन्ति ।

ली यान्सिउ इत्यनेन आलोचना कृता यत् विगतदशवर्षेषु सत्ताधारीदलस्य शीर्षनेतारः प्रतिवर्षं उद्योगवाणिज्यसङ्घः, सामान्यवाणिज्यसङ्घः, उद्योगवाणिज्यस्य उन्नतिसङ्घः इत्यादिभिः व्यापारसमूहैः सह मिलन्ति। व्यापारिकसमूहाः प्रतिवर्षं ताइवान-अधिकारिभ्यः सुझाव-प्रदानार्थं स्वशक्तिं व्ययितवन्तः तथापि डीपीपी-सङ्घटनस्य मस्तिष्कं मृतं दृश्यते, किन्तु प्रत्येकं समस्यायाः समाधानं न जातम् 10 वर्षपूर्वं "प्रतिभानां अभावः" अद्यत्वे उद्योगेषु सेवाउद्योगेषु च व्यापकं "जनानाम् अभावः" यावत् दुर्गतिम् अवाप्तवान् उत्तरे २० अरब किलोवाट्-घण्टायाः विद्युत्-अभावः, बृहत्-दत्तांशकेन्द्राणां स्थापना च अनुमतः नास्ति” इति ।

ली यान्सिउ इत्यनेन आलोचना कृता यत् लाइ किङ्ग्डे, झूओ रोङ्गताई, झेङ्ग लिजुन्, गुओ झीहुइ इत्यस्मै प्रतिदिनं "२०३० तः पूर्वं विद्युत् अभावः न भविष्यति" इति चर्चां कुर्वन्ति किं भवन्तः एतत् लज्जाजनकं न मन्यन्ते? ताइवानदेशस्य जनाः दुःखं न अनुभवन्ति वा ? २०३० तमस्य वर्षस्य अनन्तरं वयं डीपीपी विषये किमपि कर्तुं त्यक्ष्यामः वा? अहं पृच्छितुम् इच्छामि यत्, कः बृहत् उद्यमः बहुराष्ट्रीयकम्पनी वा यस्मिन् स्थाने बृहत् निवेशं कर्तुं साहसं करोति यत्र सा केवलं गारण्टीं दातुं शक्नोति यत् ५ वर्षाणाम् अन्तः विद्युत्-अभावः न भविष्यति?

ली यान्सिउ इत्यनेन अग्रे उल्लेखः कृतः यत् उद्योग-वाणिज्य-सङ्घः अस्मिन् वर्षे "औद्योगिक-असन्तुलनस्य" विषयं अधिकं स्मरणं कृतवान् डीपीपी-अधिकारिणः आन्तरिक-प्रचारं कर्तुं प्रतिदिनं वेफर-फाउण्ड्री-ए.आइ " समूहस्य संयोजकः झू जिंग्यी, अन्ये च त्रयः हरितव्यापार-आर्थिकपरामर्शदातारः सर्वे "आर्थिकविकासपरिषदः" "हितसमूहानां परिचालनसभा" इति आलोचनां कृतवन्तः " , कृषिस्य सन्तुलितविकासः, ताइवानदेशः "दीर्घ-लघुपद-अर्थव्यवस्था" न भविष्यति ।

ली यान्सिउ इत्यनेन दर्शितं यत् अद्यतनस्य न्यूनवेतनसमस्याः, धनी-दरिद्रयोः मध्ये अन्तरं, ताइवान-देशस्य सन्तुलित-क्षेत्रीय-विकास-समस्याः च सर्वाणि औद्योगिक-विकासे गम्भीर-असन्तुलनेषु मूलभूताः सन्ति ताइवान-अधिकारिणां कुलव्ययः २०१७ तमे वर्षे १.९३ खरब-टाविका-डॉलर्-रूप्यकाणां मध्ये आगामिवर्षे ३.१५ खरब-नौजी-डॉलर्-पर्यन्तं वर्धितः अस्ति, परन्तु विगत-अष्ट-वर्षेषु सर्वकारः पूर्णतया सत्तायां वर्तते, सत्तायां च अस्ति सत्ता "किमपि न भवतु" डीपीपी-अधिकारिणां यत् सर्वाधिकं अभावः अस्ति तत् "नैतिकता" इति, यत् सत्ताधारी दलस्य नैतिकं चरित्रं नैतिकता च अस्ति ।