समाचारं

वेइशान-मण्डलस्य झाङ्गलौ-नगरस्य जन-काङ्ग्रेस-पक्षः शिक्षायाः उच्चगुणवत्ता-विकासाय जन-काङ्ग्रेसस्य प्रतिनिधिरूपेण स्वस्य भूमिकां पूर्णतया अभिनयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग्लौ-नगरे शिक्षाकार्यविषये संगोष्ठीयाः आयोजनं कृतम्
dazhong.com इति वृत्तपत्रस्य संवाददाता झू चेन्, संवाददाता याङ्ग टोङ्ग्, वाङ्ग मेङ्गजी, जिनिंग् च इति वृत्तान्तं दत्तवन्तः
अन्तिमेषु वर्षेषु वेइशान्-मण्डलस्य झाङ्गलौ-नगरस्य जनकाङ्ग्रेस-पक्षः शिक्षां महत्त्वपूर्णजनजीविकायाः ​​विषयत्वेन व्यवहारं कर्तुं आग्रहं कृतवान्, शिक्षाकार्यं जनकाङ्ग्रेस-परिवेक्षणस्य सर्वोच्चप्राथमिकतारूपेण निरन्तरं मन्यते, जनान् सन्तुष्टं जनयति इति शिक्षां प्रदातुं च निरन्तरं साहाय्यं करोति .
झाङ्गलोउ-नगरे शैक्षिकवातावरणस्य अनुकूलनं सुधारं च निरन्तरं प्रवर्तयितुं नगरस्य जनकाङ्ग्रेसेन सक्रियरूपेण काउण्टी-नगर-जनकाङ्ग्रेस-प्रतिनिधिनां आयोजनं कृत्वा नगरस्य केन्द्रीयप्राथमिकविद्यालयस्य निर्माणस्थले निर्माणस्य निरीक्षणार्थं स्थलनिरीक्षणं कृतम् नवीनशिक्षणभवने कक्षायाः, गलियारस्य, शौचालयस्य, क्रीडाङ्गणस्य इत्यादीनां स्थलानां स्थितिं, निर्माणयोजनानां च सावधानीपूर्वकं श्रुत्वा स्थितिप्रतिवेदनं परियोजनाप्रगतेः कठिनतानां विस्तृतबोधं च। तस्मिन् एव काले मण्डलस्य, काउण्टी-नगरस्य च जन-सम्मेलनानां प्रतिनिधिभिः प्रकाश-उपकरणानाम् स्थापना, अग्नि-हाइड्रेण्ट्-आपातकालीन-प्रकाश-उपकरणानाम् गुणवत्तायां सुधारः, तथा च विद्यालय इत्यादिषु, तथा च नगरस्य प्रासंगिकविभागेभ्यः प्रतिक्रियां दातुं एकं लेजरं निर्मितवान्, नियमितरूपेण च "लुक बैक" कार्यं कर्तुं, परियोजनायाः प्रगतिम् अवगन्तुं च संगोष्ठीः आयोजिताः झाङ्गलोउ टाउन केन्द्रीयप्राथमिकविद्यालये कुलनिवेशः ३६ मिलियन युआन् अस्ति, यस्य निर्मितक्षेत्रं १०,००० वर्गमीटर् अधिकं भवति, तत्र २४ कक्षाः स्थातुं शक्नुवन्ति सम्प्रति मुख्यनिर्माणं सम्पन्नम् अस्ति । बहिः पाइपजालं क्रीडाङ्गणं च निर्माणाधीनम् अस्ति, सेप्टेम्बरमासस्य अन्ते पूर्णतया सम्पन्नं भविष्यति इति अपेक्षा अस्ति ।
अस्मिन् वर्षे आरम्भात् एव नगरस्य जनकाङ्ग्रेसः युवालीगसमित्या, महिलासङ्घः, सांस्कृतिकस्थानकम् इत्यादिभिः विभागैः सह मिलित्वा झाङ्गलौ इत्यस्य समृद्धसांस्कृतिकविरासतां निर्भरं कृत्वा एकं विशेषतां “विसर्जनशीलं बहिः सांस्कृतिकं कक्षां” निर्माति न्यायक्षेत्रे “आशा कुटीरे” बालकाः स्वजीवनस्य शिक्षणस्य च स्थितिं अवगन्तुं, तथा च “युवानां रक्षणं” "वो", "किन्घे कक्षा" तथा च 38 डुबकीविरोधी श्रृङ्खलाक्रियाकलापाः कुर्वन्ति। तस्मिन् एव काले नगरस्य जनकाङ्ग्रेसेन नाबालिगानां स्वस्थवृद्धेः रक्षणार्थं परिसरे ६ आयोजनानां कृते कानूनीप्रचारः, सुरक्षाज्ञानप्रचारः, "०७० बहादुरक्रिया" प्रचारव्याख्यानं च कर्तुं काउण्टी-नगरजनकाङ्ग्रेसप्रतिनिधिं सक्रियरूपेण संयोजितम्
प्रतिवेदन/प्रतिक्रिया