समाचारं

क्रमाङ्कः १ उष्णसन्धानम् ! हुआङ्ग ज़ुआन् आधिकारिकतया स्वसम्बन्धस्य घोषणां कृतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले सुप्रसिद्धः अभिनेता हुआङ्ग ज़ुआन् स्वस्य व्यक्तिगत-अकाउण्ट्-मध्ये एकं फोटो-समूहं स्थापयित्वा सेट्-मध्ये अष्टमः फोटो तस्य प्रेमिका इति च अवदत्

तदनन्तरं "हुआङ्ग ज़ुआन् इत्यस्य प्रेमिका" इति विषयः शीर्षस्थाने प्रवृत्तः विषयः अभवत् ।

आशीर्वादं प्रेषयन्ते सति नेटिजनाः सर्वसम्मत्या टिप्पणीं कृतवन्तः यत् अन्ते सः अन्तर्जालस्य प्रसिद्धः नास्ति ।

केचन प्रशंसकाः अपि प्रकाशितवन्तः यत् : ४ वर्षपूर्वं घोषितम्, परन्तु प्रथमवारं मया मम सखीयाः छायाचित्रं स्थापितं।

विज्ञायते

३० जून २०२०

हुआङ्ग क्सुआन् तस्य प्रेमिकायाः ​​च बण्ड् इत्यत्र डेटिङ्ग् कुर्वतां छायाचित्रं उजागरितम्

तां रात्रौ

सः "भवता भवतः 'सखीयाः' चित्रं गृहीतम्" इति स्क्रीनशॉट् वेइबो इत्यत्र स्थापितवान्

उदारतापूर्वकं प्रेमं स्वीकुर्वन्तु

तदनन्तरम्

हुआङ्ग ज़ुआन् दण्डस्य माध्यमेन व्यक्तवान्

स्त्री बहिःस्थः अस्ति

आशास्ति यत् तां न बाधते

जनसूचनानुसारं हुआङ्ग ज़ुआन् इत्यस्य जन्म गांसुप्रान्तस्य लान्झौ-नगरे १९८५ तमे वर्षे मार्चमासस्य ३ दिनाङ्के अभवत् ।सः मुख्यभूमिचीनदेशे चलच्चित्र-दूरदर्शन-अभिनेता अस्ति, बीजिंग-नृत्य-अकादमीयाः संगीत-नाट्य-विभागात् स्नातकः च अभवत्

२००७ तमे वर्षे "द स्काई अण्डरग्राउण्ड्" इति नाटकचलच्चित्रे प्रमुखनटस्य डिङ्ग जिंगशेङ्ग् इत्यस्य भूमिकां कृत्वा सः आधिकारिकतया मनोरञ्जनक्षेत्रे प्रवेशं कृतवान् । २०१४ तमे वर्षे सः "मालिश" इति चलच्चित्रे अभिनयम् अकरोत् तथा च २०१४ तमे वर्षे चीनीयचलच्चित्रनिर्देशकसङ्घस्य वर्षस्य अभिनेता इति नामाङ्कितः अभवत्, तस्मिन् एव वर्षे सः २०१४ तमे वर्षे राष्ट्रियनाटकमहोत्सवस्य वार्षिकं लीप् अभिनेतापुरस्कारं प्राप्तवान् । ; चेन कैगे इत्यनेन निर्देशितस्य "द लेजेण्ड् आफ् द डेमन कैट्" इत्यस्य बक्स् आफिसः ५० कोटि युआन् इत्येव अतिक्रान्तवान् । २०२१ तमे वर्षे सः "पर्वताः समुद्राः च" इति दरिद्रतानिवारणनाटके अभिनयं करिष्यति, २०२२ तमे वर्षे उत्कृष्टनटस्य ३३ तमे फेइटियनपुरस्काराय, "पर्वताः समुद्रे च" इति सर्वश्रेष्ठनटस्य ३१ तमे गोल्डन् ईगलपुरस्कारे च नामाङ्कितः भविष्यति;

स्रोतः- दवनतः रेड स्टार न्यूजस्य व्यापकवार्ताः, दलानाम् सामाजिकलेखाः, नेटिजनटिप्पण्याः इत्यादयः।

प्रतिवेदन/प्रतिक्रिया