समाचारं

मध्य अक्षे पक्षिप्रेक्षणं गच्छतु, बालकाः स्वहस्तेन उद्धारितवन्यपक्षिणः मुञ्चन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पश्यन्तु, एषः केस्ट्रेलः अस्ति!" मोतीकण्ठाः कपोताः, श्वेतशिरः बल्बुलाः, महान् बिन्दुयुक्ताः कठफोडाः... केवलं अर्धघण्टे एव बालकाः स्वस्य पक्षिप्रेक्षणटिप्पण्यां विविधपक्षिणां लेशान् अभिलेखितवन्तः। २१ सितम्बर् दिनाङ्के स्वर्गस्य मन्दिरस्य उद्याने "झोङ्गक्सियन पक्षितालः - नगरीयपक्षिपारिस्थितिकीविज्ञानस्य लोकप्रियीकरणं" इति आयोजनस्य आयोजनस्य कालखण्डे ग्रे-मैग्पाई-कच्छप-कपोता-सहिताः अष्टौ उद्धारिताः वन्यपक्षिणः वन्यजीवेषु मुक्ताः अभवन्
ली हाओरान् वर्षद्वयाधिकं यावत् पक्षिप्रेक्षणस्वयंसेवकः अस्ति तस्य दलं प्रायः प्रतिसप्ताहं पक्षिप्रेक्षणक्रियाकलापानाम् आयोजनं करोति, टेम्पल् आफ् हेवेन् पार्कः च मुख्यक्रियाकलापस्थलेषु अन्यतमः अस्ति दूरदर्शनस्य उपयोगः कथं करणीयः इति आरभ्य सः कार्ये भागं गृह्णन्तं प्रत्येकं बालकं पक्षिप्रेक्षणस्य सावधानतां सावधानीपूर्वकं व्याख्यातवान् । "अधुना एव एकः मुक्तकण्ठः कच्छपः कपोतः उड्डीयत। उड्डयनकाले मुक्तकण्ठस्य कच्छपस्य कपोतस्य कण्ठे 'मुक्तिहारः' स्पष्टतया द्रष्टुं कठिनः अस्ति। अस्मिन् समये अस्माभिः तस्य लक्षणं प्रति ध्यानं दातव्यम् flying posture." ली हाओरन् गच्छन् अवदत्, बालकाः सावधानतया शृणुत।
"तत् प्रकारस्य स्वतन्त्रता, वन्यता, उल्लासपूर्णं जीवनशक्तिः च मम मुखं यथार्थतया आहतवती।" पूर्वं सः बहुधा विविधानि वनस्पतयः अवलोकयति स्म, परन्तु सः कदापि पक्षिणः निकटतः न दृष्टवान् । "अद्य अहं पक्षिणं मम पुरतः एव दृष्टवान्। एतादृशः आश्चर्यजनकः भावः आसीत्!"
पक्षिणां प्रकृतौ प्रत्यागमनस्य प्रक्रिया अपि बालकाः निकटतः दृष्टवन्तः । "वन्यपक्षिणां मुक्तिं कर्तुं समीचीनः समयः, समीचीनः स्थानं, सम्यक् पद्धतिः च आवश्यकी भवति, अन्यथा पक्षिणां गौणक्षतिः वा मृत्युः अपि भवितुम् अर्हति । पेटी उद्घाट्य उड्डीय गन्तुं त्यक्त्वा सर्वाधिकं सम्यक् मार्गः अस्ति , बीजिंग-वन्यजीव-उद्धार-केन्द्रस्य वरिष्ठः अभियंता बालकान् पदे पदे मुक्ति-पुनरागमनाय सावधानतां व्याख्यातवान् तस्मिन् एव काले सः विज्ञानं लोकप्रियं कर्तुं अपि न विस्मरति स्म पुच्छपक्षिणः अद्यापि पूर्णतया न वर्धिताः।" युवा स्वयंसेवकः तत् सावधानीपूर्वकं उद्घाटितवान्। उद्धारपेटिका, पक्षी पक्षान् फडफडयित्वा शीघ्रं वृक्षशिखरपर्यन्तं उड्डीय शीघ्रं जनानां दृष्ट्या अन्तर्धानं जातः।
अन्तिमेषु वर्षेषु यथा यथा बीजिंग-नगरस्य पारिस्थितिकसंरक्षणकार्यं निरन्तरं प्रचलति तथा तथा अस्मिन् नगरे वन्यपक्षिणः अधिकाधिकाः प्रचलन्ति । बीजिंग-नगरस्य मध्य-अक्षे धरोहरस्थलेषु अन्यतमत्वेन स्वर्गस्य मन्दिर-उद्यानेन २००३ तमे वर्षात् पक्षि-संसाधन-सर्वक्षणं कर्तुं प्रासंगिकैः स्वैच्छिक-सङ्गठनैः सह सहकार्यं कृतम् अस्ति ।२०२३ तमे वर्षे कुलम् १५६ वन्यपक्षिणां प्रजातयः अवलोकिताः, अभिलेखाः च अभवन् , यत्र हरितबगुलाः, ज्वलन्ताः कपोताः, बिन्दुयुक्ताः कपोताः च सन्ति । अधुना यावत् टेम्पल् आफ् हेवेन् पार्क् बर्ड् ट्यूनिङ्ग इत्यत्र कुलम् २४२ वन्यपक्षिणां प्रजातयः अभिलेखिताः सन्ति । झोङ्गशान-उद्याने, जिंगशान-उद्याने इत्यादिषु स्थानेषु पक्षि-सर्वक्षणम् अपि निरन्तरं प्रचलति, पक्षि-विज्ञान-लोकप्रियीकरण-क्रियाकलापाः च युगपत् क्रियन्ते
विज्ञानलोकप्रियीकरणसलोने स्वर्गस्य मन्दिरस्य पार्कप्रबन्धनकार्यालयस्य प्रचारशिक्षाकेन्द्रस्य निदेशकः वाङ्ग लिंगः, झोंगशानपार्कप्रबन्धनकार्यालयस्य उद्यानविज्ञानप्रौद्योगिकीविभागस्य वरिष्ठः अभियंता झाङ्गलिक्सिया, वरिष्ठाभियंता झोउ मिंगजी जिंगशान पार्क प्रबन्धन कार्यालयस्य परिदृश्यविज्ञानं प्रौद्योगिकी च विभागः, बीजिंग केन्द्रीय अक्षविरासतसंरक्षणकेन्द्रस्य शोधपुस्तकालयस्य युआन ज़ुएजुन्, तथा च चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानं संग्रहालयस्य विज्ञानशिक्षाविभागस्य उपनिदेशकः जिन मियाओ, निदेशकः ली झाओनान् च बीजिंग-प्राणिविज्ञान-सङ्घस्य, बीजिंग-नगरस्य नानहाइजी-एल्क-उद्यान-सङ्ग्रहालयस्य विज्ञान-शिक्षकः च जिन् जू-इत्यनेन बीजिंग-क्रमाङ्कस्य ११-मध्यविद्यालयस्य वरिष्ठः शिक्षकः ताङ्ग-जुनिङ्ग-इत्यनेन "क्रमाङ्क-११"-युवानां नेतृत्वं कृतम् मध्यविद्यालयस्य पक्षिदर्शनदलम्" इति स्थलं प्रति। अतिथिवार्तालापः। एषा विज्ञानलोकप्रियीकरणक्रियाकलापः स्वर्गमन्दिरेन प्रतिनिधितस्य केन्द्रीयअक्षविरासतबिन्दौ पारिस्थितिकपक्षिप्रेक्षणविषयकविज्ञानलोकप्रियीकरणस्य अनुभवं कृतवती, यत्र सांस्कृतिकविरासतां, पारिस्थितिकीसंरक्षणं, विज्ञानलोकप्रियीकरणशिक्षां, जनसहभागिता च संयोजितवती, प्राकृतिकपारिस्थितिकीविज्ञानस्य रक्षणस्य पुनर्स्थापनस्य च महत्त्वे बलं दत्तम् in the central area of ​​the city , बीजिंगस्य केन्द्रीय-अक्षे पक्षिपारिस्थितिकीविषये जनस्य अवगमनं संरक्षणजागरूकतां च वर्धयन्तु, तथा च मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णस्य सह-अस्तित्वस्य अवधारणां प्रसारयन्ति
प्रतिवेदन/प्रतिक्रिया