समाचारं

मेन्ग्लियाङ्गु-युद्धात् इदं युद्धं अधिकं दुःखदम् आसीत्! युद्धं पश्यन् एकः विभागः तत् दृष्ट्वा तत्क्षणमेव आत्मसमर्पणं कृतवान्!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुक्तियुद्धे प्रसिद्धेषु युद्धेषु अन्यतमम् आसीत् मेन्ग्लियाङ्गु-युद्धम् अस्मिन् युद्धे राष्ट्रियसेनायाः अभिजात-विभागः निर्मूलितः, विभागस्य सेनापतिः झाङ्ग-लिङ्गफू अपि मारितः अन्यत् युद्धम् आसीत् यत् मेन्ग्लियाङ्गु-युद्धात् अपि दुःखदम् आसीत् । अस्य युद्धस्य विषये वदामः मेन्ग्लियाङ्गु-युद्धम् अधिकं दुःखदम् आसीत् ।

युद्धं पश्यन्तः सैनिकाः प्रत्यक्षतया आत्मसमर्पणं कृतवन्तः अस्माकं सेना तथा राष्ट्रियसेना इत्येतयोः अपि अस्य स्थानस्य महत्त्वं ज्ञातम् आसीत् । so the seventh column only दवाङ्गझुआङ्गस्य दक्षिणपश्चिमदिशि निवृत्तिम् अवाप्त्वा षष्ठस्तम्भस्य एकः रेजिमेण्ट् आक्रमणे योजितः, अन्ते च सप्तमस्तम्भस्य रक्षकदलः अपि उपरि गतः

अत्र आक्रमणस्य उत्तरदायी हुआये-नगरस्य ७ स्तम्भः आसीत् । पश्चात् ६ स्तम्भस्य एकः रेजिमेण्टः एकत्र आक्रमणं कर्तुं योजितः अन्ते ७ स्तम्भस्य रक्षकसङ्घः उपरि गत्वा अन्ततः राष्ट्रियसेनायाः व्याघ्ररेजिमेण्टस्य नाशं कृतवान् एतत् युद्धं हृदयविरामं कृतवान्, युद्धात् अपि दुःखदम् आसीत् मेन्ग्लियाङ्गु।क्षियाओवाङ्गझुआङ्ग्-नगरे स्थिता ८५ तमे सेना अस्य युद्धस्य भयानकतायाः कारणात् एतावत् भीताः अभवन् यत् ते प्रत्यक्षतया आत्मसमर्पणं कृतवन्तः ।

अन्ते ३३ रेजिमेण्ट् इत्यनेन वराः, पाककर्त्ताः, कारसैनिकाः, आर्डर्ली च प्रेषिताः, परन्तु ते अन्तिमे क्षणे हुआये सप्तमस्तम्भः अपि स्तम्भस्य रक्षकसङ्घं प्रेषितवान् , तथा च ३३ तमे रेजिमेण्टस्य केवलं शरीरं अवशिष्टम् आसीत् । क्षियाओवाङ्गझुआङ्ग्-नगरे ८५ तमे सेनायाः २३ तमे विभागः स्थितः आसीत्, ते सम्पूर्णं युद्धं दृष्टवन्तः, अन्ततः जनमुक्तिसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः ।