समाचारं

"महिला विशेषपुलिस" इत्यस्य प्रीमियरं जातम्, यत्र बाओ जियानफेङ्गः अभिनीतः, अत्यधिकदोषैः सह सर्वाधिकं समस्या अस्ति यत् पुलिसमहिला लाडितः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के सायं टीवी-श्रृङ्खला "female swat" इति tencent video इत्यत्र episode 5 इत्यनेन सह प्रारब्धम्, आधिकारिकतया प्रीमियर-मोड् आरब्धम् । अस्मिन् टीवी-श्रृङ्खले बाओ जियान्फेङ्ग्, वाङ्ग जिनसोङ्ग्, यी रान् इत्यादयः अभिनेतारः अभिनयन्ति ये विशेषपुलिसदले महिलाविशेषपुलिसपदाधिकारिणां निर्माणस्य प्रशिक्षणस्य च कथां कथयति, ततः एताः महिलाविशेषपुलिसपदाधिकारिणः स्वकार्यं कर्तुं ददति वर्तमान ५ प्रकरणानाम् सामग्रीयाः आधारेण एषा टीवी-श्रृङ्खला अतीव सूत्रात्मका अस्ति, यत्र जादुई नाटकस्य वातावरणं नित्यं दोषाः च सन्ति । पटकथालेखकस्य सृष्टौ गम्भीराः दोषाः सन्ति ।

"महिला स्वाट्" इत्यस्य प्रथमेषु कतिपयेषु प्रकरणेषु दिनचर्यायाः समस्या अतीव स्पष्टा अस्ति । अनुमानं करोमि यत् अत एव अस्य सामान्यदर्शकानां अधिकं हानिः अभवत् । एतादृशी सामग्री, दिनचर्यायाः कारणात् प्रेक्षकाः तस्य कथानकस्य विकासप्रवृत्तेः विषये अतीव स्पष्टाः भवन्ति इति अपि वक्तुं शक्यते यत् सर्वेषां कृते आरम्भं दर्शयति एव बृहत् कथानकस्य अन्त्यं अनुमानं कर्तुं शक्यते। उद्घाटनकथां गृहीत्वा कतिपयानि उदाहरणानि ददामः ।

यथा प्रथमा महिला विशेषपुलिसपदाधिकारी उपद्रवं कर्तुं मोटरसाइकिलस्य अनुसरणं कर्तुं च बहिः आगता । प्रेक्षकाः एतत् नित्यकथां स्पष्टतया द्रष्टुं शक्नुवन्ति तथा च ज्ञातुं शक्नुवन्ति यत् एतत् नायिकायाः ​​चरित्रस्य आकारं दातुम् इच्छति तथा च पुरुषनायकाय एकं हाइलाइट् क्षणं दातुम् इच्छति। अतः कियत् अपि रोमाञ्चकं रक्तरंजितं वा भवतु, अस्य महतः कथानकस्य अन्तः अवश्यमेव अस्ति यत् पुरुषनायकः चोरान् सुव्यवस्थिततया गृह्णाति, महिला विशेषपुलिसपदाधिकारिणी च स्वस्य कायरतां दर्शयित्वा किञ्चित् हास्यं जितुम् अर्हति