समाचारं

cui yongxi इत्यस्मै अभिनन्दनम्! आधिकारिकतया एनबीए-क्रीडायां अवतरत्, नेट्स्-क्लबतः २ वर्षीयं अनुबन्धं प्राप्तवान्, इतिहासं रचयितुं च आरब्धवान् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् २१ दिनाङ्कस्य समयः आगतः ततः पूर्वं एनबीए ब्रुकलिन् नेट्स् इति संस्थायाः वार्ता घोषिता यत् चीनदेशस्य खिलाडी कुई योङ्गक्सी इत्यनेन सह आधिकारिकतया द्विपक्षीयसन्धिः कृतः इति। नेट्स्-क्लबस्य आधिकारिकसामाजिक-खाते अपि लिखितम् आसीत् यत् "नेट्स्-क्लबस्य सदस्यतां प्राप्तुं कुई योङ्गक्सी-महोदयस्य स्वागतम्" इति । वर्षद्वयात् पूर्वं चीनीय-अमेरिकन-तारकः जेरेमी लिन् अवदत् यत् एनबीए-क्रीडायां प्रभावं कर्तुं कुई योङ्ग्क्सी-इत्यस्य क्षमता अस्ति इति सः अनुभवति अधुना जेरेमी लिन् इत्यस्य भविष्यवाणी सत्या अभवत् ।

विगतचतुर्मासेषु एनबीए-क्रीडायां प्रभावं प्रारब्धं कर्तुं कुई योङ्गक्सी इत्यनेन अन्ततः सुसमाचारः प्राप्तः, येन सः एनबीए-क्रीडायां सप्तमः चीनीयः खिलाडी अभवत् षट् खिलाडयः वाङ्ग झीझी, बट्टेल्, याओ मिङ्ग्, यी जियान्लियन्, सन युए, झोउ क्यू च सन्ति । कुई योङ्गक्सी पूर्वषट् वरिष्ठानां अपेक्षया भिन्ना स्थितिः अस्ति यत् सः क्रीडितुं अवसरं प्राप्तुं अधिकं परिश्रमं कर्तुं प्रवृत्तः अस्ति।

२० दिवसपूर्वमेव नेट्स्-क्लबः कुइ योङ्ग्क्सी-इत्यस्मै द्विपक्षीय-अनुबन्धं दातुं सज्जः इति वार्ता आसीत् अधुना तत्कालीनाः अफवाः सम्यक् आसन् इति भासते । यथा वयं सर्वे जानीमः, नेट्स्-क्लबस्य स्वामी त्साई चोङ्गक्सिन् चीनीयक्रीडकस्य परिचयं कर्तुं आशास्ति, अधुना च बॉस त्साई इत्यस्य स्वप्नः साकारः अभवत् । तथापि एनबीए-क्रीडायां स्पर्धा अतीव तीव्रा इति अपि बॉस कैः अवदत्, यदि भवान् अधिकं क्रीडासमयं इच्छति तर्हि तदनुरूपं बलं दर्शयितव्यम् इति ।