समाचारं

एम्बिड् 76ers इत्यनेन सह पुनः हस्ताक्षरं करोति यस्य 3 वर्षस्य अधिकतमवेतनं $193 मिलियनं भवति तथा च आधिकारिकतया $500 मिलियन क्लबे सम्मिलितः भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के बीजिंगसमयात् समाचारानुसारं शम्स् इत्यस्य सुसूचितस्रोतेन प्रतिवेदनेन ज्ञातं यत् जोएल एम्बिड् तथा ७६र्स् च वर्षत्रयस्य अधिकतमवेतनेन १९३ मिलियन अमेरिकीडॉलर् इत्येव शीघ्रं अनुबन्धविस्तारं प्राप्तवन्तौ। तेषु २०२८-२९ ऋतुः खिलाडीविकल्पः अस्ति ।

एम्बिड् इत्यस्य मूलसन्धिस्य त्रयः वर्षाणि अवशिष्टानि सन्ति, तस्य कुलमूल्यं १६५.७ मिलियन अमेरिकीडॉलर् अस्ति, २६-२७ ऋतुपर्यन्तं खिलाडीविकल्पः अस्ति । एम्बिड् स्वस्य खिलाडीविकल्पस्य प्रयोगं कर्तुं न अस्वीकृतवान्, ततः ७६-समूहेन सह स्वस्य अनुबन्धस्य नवीकरणं वर्षत्रयस्य कृते, पूर्वं १९३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां च चयनं कृतवान् । फलतः एम्बिड् इत्यस्य वर्तमानः अनुबन्धः पञ्चवर्षीयः अस्ति तथा च ३०१ मिलियन अमेरिकीडॉलर् अस्ति, यत् एनबीए-इतिहासस्य शीर्षत्रयस्य बृहत्तमस्य अनुबन्धस्य अस्ति ।

वेतनविशेषज्ञः बब् मार्क्सः तदनन्तरं एकं प्रतिवेदनं कृतवान् यत् आगामिषु पञ्चवर्षेषु एम्बिड् इत्यस्य वार्षिकवेतनं क्रमशः ५१.४ मिलियन अमेरिकीडॉलर्, ५५.२ मिलियन अमेरिकीडॉलर्, ५९.५ मिलियन अमेरिकीडॉलर्, ६४.३ मिलियन अमेरिकीडॉलर्, ६९.१ मिलियन अमेरिकीडॉलर् च भविष्यति। २०२८-२९ ऋतुपर्यन्तं सः ३५ वर्षीयः भविष्यति ।

फलतः "द ग्रेट्" इत्यस्य कुल करियरवेतनं ५१५ मिलियन अमेरिकीडॉलर् यावत् अभवत्, एनबीए-इतिहासस्य पञ्चमः व्यक्तिः यः लेब्रान् जेम्स्, स्टीफन् करी, केविन् डुराण्ट्, पौल् जार्ज इत्यादीनां पश्चात् ५० कोटि अमेरिकीडॉलर् अर्जितवान्