समाचारं

नाटो-महासचिवः पदं त्यक्तुं पूर्वं "पाठानां" विषये वदति, रूसदेशः च तस्य आलोचनां करोति यत् सः "अत्यन्तं उत्तेजक" नीतयः अनुसरणं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तःरूसस्य कोमरसैण्ट् इत्यस्य २० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नाटो महासचिवः जेन्स स्टोल्टेन्बर्ग् दशवर्षेभ्यः कार्यभारस्य अनन्तरं अक्टोबर् १ दिनाङ्के पदं त्यक्ष्यति सः १९ सितम्बर् दिनाङ्के विदाईभाषणं कृतवान्, यत्र सः स्वकार्यस्य परिणामान् मित्रराष्ट्रेभ्यः च स्वस्य विदाईवचनानां सारांशं दत्तवान् .

यदा २०१४ तमे वर्षे स्टोल्टेन्बर्ग् नाटो-महासचिवः अभवत् तदा एव यूरोपे युक्रेन-संकटस्य आरम्भः अभवत् । तस्य नेतृत्वे नाटो-संस्था चत्वारि नूतनानि सदस्यानि योजितवान् - मोंटेनेग्रो, उत्तरमेसिडोनिया, फिन्लैण्ड्, स्वीडेन् च । तदतिरिक्तं निवर्तमानस्य महासचिवस्य अनुसारं २०२४ तमस्य वर्षस्य अन्ते यावत् ३२ गठबन्धनसदस्यानां मध्ये २३ सदस्यानां रक्षाव्ययः २% सकलराष्ट्रीयउत्पादमानकं प्राप्स्यति

समाचारानुसारं स्टोल्टेन्बर्ग् २०१८ तमस्य वर्षस्य शरदऋतौ पदं त्यक्तुम् अर्हति स्म, परन्तु तस्य कार्यकालः २०२० तमवर्षपर्यन्तं विस्तारितः । ततः, मित्रराष्ट्रैः २०२२ पर्यन्तं तस्य कार्यालये एव स्थापयितुं निर्णयः कृतः । रूसीसैनिकानाम् युक्रेनदेशे प्रवेशानन्तरं पुनः तस्य कार्यकालस्य विस्तारः अभवत् । अधुना डच्-देशस्य पूर्वप्रधानमन्त्री मार्क रुट्टे स्टोल्टेन्बर्ग् इत्यस्य स्थाने भविष्यति । कार्यकालस्य दीर्घतायाः दृष्ट्या स्टोल्टेन्बर्ग् नाटो-सङ्घस्य पूर्ववर्तीनां सर्वेषां महासचिवानां मध्ये द्वितीयस्थानं प्राप्नोति, १९७१ तः १९८४ पर्यन्तं नाटो-सङ्घस्य नेतृत्वं कृतवान् डच्-देशस्य जोसेफ् लेन्स्-इत्यस्य पश्चात् द्वितीयः अस्ति

स्वस्य विदाईभाषणे स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् विगतदशके विश्वे मौलिकपरिवर्तनानि अभवन् : युक्रेन-संकटः, "इस्लामिक-राज्यम्"-सङ्गठनस्य उद्भवः, चीन-देशेन सह स्पर्धा तीव्रता, नूतन-मुकुट-महामारी, अधिक-परिष्कृत-साइबर-आक्रमणानि, जलवायु-परिवर्तनं च challenges सुरक्षायाः वर्धमानः प्रभावः। एते विषयाः सन्ति येषां निवारणं नाटो-संस्थायाः कर्तव्यम् अस्ति । अस्मिन् काले नाटो-सङ्घस्य स्वस्य अस्तित्वस्य आवश्यकतायाः अपि प्रश्नः अभवत् इति सः अवदत् । सः २०१९ तमे वर्षे नाटो-सङ्घस्य “मस्तिष्कमृत्युः” विषये फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यस्य भाषणस्य उल्लेखं कृतवान् यत् प्रेक्षकाणां हास्यं प्रेरितवान् ।